SABARISASHTAKAM

                       शबरीशाष्टकम्
       (मूलमन्त्राक्षरमालास्तोत्रम्)
ओङ्कारामृतबिन्दुसुन्दरतनुं मोहान्धकारारुणं
दीनानां शरणं भवाब्धितरणं भक्तैकसंरक्षणम्।
दिष्ट्या त्वां शबरीश,
दिव्यकरुणापीयूषवारान्निधिं
दृष्ट्योपोषितया पिबन्नयि विभो धन्योऽस्मि धन्योऽस्म्यहम्॥१॥
’घ्रू’ङ्कारात्मकमुग्रभावविलसद्रूपं,
कराग्रोल्लसत्
कोदण्डाधिकचण्ड,
माशुगमहावेगे तुरङ्गे स्थितम्।
दृष्ट्यैवारिविमर्ददक्ष,मभयङ्कारं शरण्यं सतां,
शास्तारं मणिकण्ठमद्भुतमहावीरं समाराधये ॥२॥
’न’म्राणां हृदयान्तरेषु, महिते
पम्पात्रिवेणीजले,
प्रौढारण्यपरम्परासु,
गिरिकूटेष्वम्बरोल्लङ्घिषु।
हंहो किं बहुना?
– विभान्तमनिशं सर्वत्र तेजोमयं
कारुण्यामृतवर्षिणं हरिहरानन्दाङ्कुरं भावये ॥३॥
’म’र्त्यास्तापनिवर्तये भजत मां सत्यं शिवं सुन्दरं
शास्तारं शबरीश्वरं च भवतां भूयात् कृतार्थं जनुः।
लोलानन्ततरङ्गभङ्गरसनाजालैरितीयं मुदा
पम्पा गायति भूतनाथचरणप्रक्षालनी पावनी ॥४॥
’प’ङ्क्तिस्था इह सङ्घगानकुशलाः नीलीवने पावने
त्वन्माहात्म्यगुणानुकीर्तनमहानन्दे निमग्ना द्विजाः।
भक्तानां श्रवणेषु नादलहरीपीयूषधारां नवां
नित्यानन्दधनां विभो,
विदधते देवाय तुभ्यं नमः ॥५॥
’रा’जन्ते परितो जरद्विटपिनोवल्लीजटोद्भासिन-
स्त्वद्ध्यानैकपरायणाः स्थिरतमां शान्तिं समासादिताः।
आनीलाम्बरमर्घ्यभाण्डमनिशं मूर्ध्ना वहन्तः स्थिता-
स्तं त्वां श्रीशबरीश्वरं शरणदं योगासनस्थं भजे ॥६॥
’य’स्मिन् लब्धपदा प्रशान्तिनिलये लीलावने तावके
सङ्गीतैकमये निरन्तरसमारोहावरोहात्मके ।
एषा मामकचेतना परचिदानन्दस्फुरद्गात्रिका
हा! हा! ताम्यति; हन्त ! तामनुगृहाणानन्दमूर्ते,
विभो ॥७॥
’गो’प्त्रे विश्वस्य हर्त्रे बहुदुरितकृतो मर्त्यलोकस्य शश्वत्
कर्त्रे भव्योदयानां निजचरणजुषो भक्तलोकस्य नित्यम्।
शास्त्रे धर्मस्य,
नेत्रे श्रुतिपथचरणाभ्युद्यतानां, त्रिलोकी-
भर्त्रे भूताधिभर्त्रे,
शबरिगिरिनिवासाय तुभ्यं नमोऽस्तु॥८॥
(Source:
‘Bhaktitarangini’ by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit
Akademi)

SABARISAGITANJALI

                                       शबरीशगीताञ्जलिः    
                         खण्डः १   प्रार्थना
अयि शबरीश्वर विश्वमनोहर,
विश्वजनाभयदानरते
  त्वयि गतमस्तु निरस्तसमाधि समाधि समाधि मनो महिते।
दयिततमं तव मानसपूजनमानतमौलिरसौ तनुते
   मयि करुणां कुरु पङ्कजलोचन, पङ्कविनाशन, पुण्यगते! ॥
          खण्डः २   पद्यगीतम् १
             ध्यानप्रतिष्ठा
               
शबरिकेश्वरं शान्तसुन्दरं पतितपावनं पापनाशनम्।
भुवनभावकं भूतिदायकं शरणमाश्रये भूतनायकम् ॥१॥
अयि विभो मुदा कल्पितं हृदा भवदुपासनं भावशोधनम्।
वरद, गृह्यतां; नाथ, दासतामनुगृहाण
मे; शान्तिरस्तु मे॥२॥
अरुणसुप्रभामण्डलावृतिं कनकचम्पकापाटलद्युतिम्।
समनुचिन्तये सत्यसद्गतिं भुवननाथ, ते मङ्गलाकृतिम् ॥३॥
जलदकोमलं नीलकुन्तलं,
विमलफालकं वीरलासकम्।
ललितचञ्चलं भ्रूलताञ्चलं,
नलिनशोभनं धीरलोचनम्॥४॥
तिलसुमोपमा नासिका,ऽधरस्फुरितसुस्मितं शूरसुन्दरम्।
कनककुण्डलं गण्डमण्डनं,
मुखमिदं विभो, तापखण्डनम् ॥५॥
मणिवरोज्ज्वलत्कण्ठभूषणं,
विपुलवक्षसा वैरिभीषणम्।
करतलोल्लसद्बाणकार्मुकं,
सजलनीरदानीलचेलकम् ॥६॥
सुदृढजङ्खया साधुशोभितं चरणपङ्कजे सज्जनार्चितम्।
अरिविमर्दने नित्यदीक्षितं त्रिदशपूजितं व्याघ्रसंस्थितम्
॥७॥
वपुरिदं मनःकाननान्तरे लसतु मामके भक्तिमन्दिरे।
महितसन्निधिप्राभवोदिता मनसि भासतां देव, शान्तता॥८॥
           खण्डः ३  पद्यगीतम् २
               सन्निधिप्राप्तिः
               
मम तु चेतना वेपिता परं भृगुमये पथि क्लेशिता चिरम्।
द्रुतहृदन्तरा ते कृपामृतं शरणमाश्रिता देवसेवितम्॥१॥
भवदुपायनं जीवितात्मकं मधुरतिक्तकाकीर्णभाण्डकम्।
शिरसि गृह्णती भक्तिपाविता हरिहरात्मज, त्वामुपागता॥२॥  
तव च सन्निधौ हर्षसङ्कुला नवनवोन्मिषन्मूर्च्छिनाकुला।
शरणकीर्तनोन्मादिताशया पुलकपूरिता नृत्यतीह या॥३॥
निहितमग्रतो नालिकेरकं मम मनोमयं भिद्यते स्वयम्।
मधुरनिर्मलं तद्रसं सृतं परिगृहाण ते पाद्यमर्पितम् ॥४॥
दुरितसञ्चयं भक्तिदीपितं ज्वलति हन्त कर्पूरमर्पितम्।
प्रसरतां ततः सौरभं तथा ज्वलितपूतनावर्ष्मणो यथा ॥५॥
          खण्डः ४   पद्यगीतम् ३
              मानसपूजा॥
अहमबात्मना कल्पयामि ते जलसमर्चनं भूतसत्पते।
तरलवीचिकैर्मन्त्रसुस्वरैर्नदनदीशतैर्नैकसागरैः॥१॥
पुनरिदं पृथिव्यात्मना विभो विरचयाम्यहं गन्धकल्पनम्।
कलितकुङ्कुमैश्चन्दनैर्महीकनकभाजने गन्धयुक्तिभिः॥२॥
वितनुते च ते पुष्पपूजनं गगनतन्मयीभावभावना।
मरतकस्फुरद्भाजने चितैः शबलकान्तिभिः सूनसञ्चयैः ॥३॥
पवनरूपवान् भावनाबलात् भुवननाथ,
ते कल्पयाम्यहम्।
ललितवीजनैर्भक्तिपावनैः प्रियतमं प्रभो, धूपतर्पणम् ॥४॥
परमुपास्महे तैजसात्मना शरणदायकं त्वामिहात्मना।
दिवि च भूतले दीप्तिवर्षिभिर्दिविषदां पते, दीपकोटिभिः॥५॥
अमृतमस्मि यद् भूतनिह्नुतं विरचयामि नैवेद्यमत्र तत्।
अमृतरूप, ते
सच्चिदात्मनि त्वयि निलीयते भेदभावना ॥६॥
           खण्डः ५   पद्यगीतम् ४
              शरणकीर्तनम्॥
देवेदेव, ते
शरणकीर्तनं भावबन्धुरं श्रवणसुन्दरम्।
वारिराशिभिस्तरलवीचिभिस्तारनिस्वनं वरद, गीयते ॥१॥
मन्दमर्मरैर्मलयमारुतास्त्वामुपासते शरणगीतकैः।
गानमाधुरीतरलतारकं नाथ,
निश्चलं गगनमण्डलम् ॥२॥
पावनोषया विहगनिस्वनैः स्तूयसे विभो, शरणकीर्तनैः।
अर्च्यसे तया कनकपङ्कजैरुञ्चितैर्नभोमहितमानसात्॥३॥
गानवैखरीतुमुलसङ्करस्तालरञ्जितो हृदयढक्कया।
नन्दता मया समनुगीयते प्रीयतां भवान् सुमनसां पते ॥४॥
              खण्डः ६  पद्यगीतम् ५
                शरणकीर्तनम्॥
कान्तविग्रहं शान्तमानसं पन्तलाधिपोपान्तसेवितम्।
दान्तसद्गतिं चिन्तितप्रदं भूतनायकं देवमाश्रये ॥१॥
धर्मबोधकं कर्मसाक्षिणं शर्मसाधकं दुर्मदान्तकम्।
निर्ममार्चितं निर्मलात्मकं भूतपालकं देवमाश्रये ॥२॥
इन्द्रवापिकातीरवासिनं सान्द्रचन्द्रिकाहाससुन्दरम्।
मन्द्रचापनिर्घोषभीषणं भूतभावनं देवमाश्रये ॥३॥
वेदबोधितं भेदवर्जितं खेदनाशनं मोददायिनम्।
श्रीदसेवितं नादरूपिणं भूतिभूषणं देवमाश्रये ॥४॥
सक्तिनाशकं रक्तिदारकं भक्तिवर्धकं भुक्तिसाधकम्।
मुक्तिदायकं व्यक्तवैभवं भूतिपुष्कलं देवमाश्रये ॥५॥
             खण्डः ७ पद्यगीतम् ६
                शरणकीर्तनम्॥
अरुणकोमलं तरुणसुन्दरं करणयाकुलं वरुणपूजितम्।
तरणितेजसं मरणमोचकं शरणमाश्रये शबरिकेश्वरम्॥१॥
मदनमोहनं मदविनाशनं कदनभेदिनं गदविमोचनम्।
रदनशोभिनं हृदधिवासिनं शरणमाश्रये शबरिकेश्वरम्॥२॥
सुजनपालकं कुजनभीषकं पतनवारकं मननसाधकम्।
जनननाशकं भुवननायकं शरणमाश्रये शबरिकेश्वरम्॥३॥
हरिहरात्मजं हरिवरासनं कलिदुरासदं कलितराजसम्।
परपराक्रमं परतराश्रयं शरणमाश्रये शबरिकेश्वरम्॥४॥
शकलितद्विषं शशधरत्विषं शमलनाशनं शमविभूषणम्।
शतमखार्चितं शनिनिवारकं शरणमाश्रये शबरिकेश्वरम्॥५॥
             खण्डः ८ पद्यगीतम् ७
                ॥ब्रह्मार्पणम्॥
सकलदेवतागीतकीर्तये शैववैष्णवाद्वैतमूर्तये।
विहितसज्जनाभीष्टपूर्तये हा!
नमोऽस्तु ते नाशितार्तये॥१॥
सर्वमङ्गलं दिव्यकोमलं शर्वनन्दनं भुवननन्दनम्।
गर्वनाशकं भव्यदायकं सर्वथा विभुं समनुचिन्तये ॥२॥
भक्तपालनासक्तमानसं दिनकरायुतोद्दामतेजसम्।
मोहनाकृतिं मोहिनीसुतं विमलचेतसा नौमि सन्ततम्॥३॥
सुखचिदात्मके भुवनभासके नित्यभासुरे सत्यसुन्दरे।
परिसमर्पितं भवति मत्कृतं धर्मशास्तरि ब्रह्महृन्मये॥४॥
तरलमुल्बणं
करणजालकं परमतेजसि ब्रह्मसंज्ञके।
परिसमर्प्यते त्वयि जगत्प्रभो,
निरघनिर्ममे पर्युपासिते ॥५॥
दिव्यशाबराकारधारिणे शरणकीर्तनश्रवणतोषिणे।
अर्पयामि ते धर्मरक्षिणे हृदयमात्मना कमनरूपिणे ॥६॥
देवेदेव, ते
वपुरिदं जगत् सततविस्मयोत्पुलकदर्शनम्।
अर्चयाम्यथो विगलितव्यथो विनिहिताशयस्त्वयि चिदात्मके ॥७॥

(Source:
‘Bhaktitarangini’ by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit
Akademi)

BHAVANASHTAKAM (ON DHARMASASTA)

                भावनाष्टकम्

अङ्गनामङ्गनामन्तरे
विग्रहं
कुण्डलोद्भासितं दिव्यकर्णद्वयम्।

बिभ्रतं
सुस्थितं योगपीठोत्तमे

  सन्ततं भावये श्रीपतीशात्मजम् ॥१॥

मोहनीयाननं
शृङ्गपर्वस्थितं

   काननेषुप्रियावासमत्यद्भुतम्।

दीनसंरक्षकं
वासवेनार्चितंपं

   सन्ततं भावये श्रीपतीशात्मजम् ॥२॥

कोमलं
कुन्तलं स्निग्धमत्यद्भुतं

  बिभ्रतं मोहनं नीलवर्णाञ्चितम्।

कामदं
निर्मलं भूतवृन्दावृतं

   सन्ततं भावये श्रीपतीशात्मजम् ॥३॥

अम्बरं
दिव्यनीलद्युतिं शोभनं

    अंबुवर्णोपमगात्रशोभामयम्।

बिम्बमत्यद्भुताकारजं
बिभ्रतं

   सन्ततं भावये श्रीपतीशात्मजम् ॥४॥

वाहनं
तुङ्गमश्वोत्तमं सुन्दरं

   सैन्धवं संश्रितं विश्ववश्याकृतिं

बान्धवं
बन्धुहीनाश्रितं मोहनं

  सन्ततं भावये श्रीपतीशात्मजम् ॥५॥

भासितं वक्षसा हारमुक्ताञ्चितंदेवदेवार्चितकेरलविग्रहम्।

भूसुरैर्वन्दितं दिव्यपीठस्थितं
सन्ततं भावये श्रीपतीशात्मजम् ॥६॥

पावनं पङ्कजपाददिव्यद्वयं
सेवककल्मषसञ्चयनाशनम्।
काम्यदं मोक्षदं तारकं सादरं
सन्ततं भावये श्रीपतीशात्मजम् ॥७॥

विग्रहं मङ्गलं सर्वकामार्थदं
ग्रिमवन्दितं दीनदयात्मकम्।

कीर्तनमण्डितमाकाशदिक्शुभं
सन्ततं भावये श्रीपतीशात्मजम् ॥८॥