HYMNS TO SHIVA – SIVA STOTRAM ( BY SWAMI VIVEKANANDA)

शिवस्तोत्रम्

( स्वामिविवेकानन्दकृतम् )

 

निखिलभुवनजन्मस्थेमभङ्गप्ररोहाः
अकलितमहिमानः कल्पिता यत्र तस्मिन् ।
सुविमलगगनाभे ईशसंज्ञेऽप्यनीशे
मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ १ ॥

निहतनिखिलमोहेऽधीशता यत्र रूढा
प्रकटितपरप्रेम्णा यो महादेवसंज्ञः ।
अशिथिलपरिरम्भः प्रेमरूपस्य यस्य
हृदि प्रणयति विश्वं व्याजमात्रं विभुत्वम् ॥ २ ॥

वहति विपुलवातः पूर्वसंस्काररूपः
विदलति बलवृन्दं घूर्णितेवोर्मिमाला ।
प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतं
अतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥ ३ ॥

जनकजनितभावो वृत्तयः संस्कृताश्च
अगणनबहुरूपो यत्र चैको यथार्थः ।
शमितविकृतिवाते यत्र नान्तर्बहिश्च
तमहह हरमीडे चित्तवृत्तेर्निरोधम् ॥ ४ ॥

गलिततिमिरमालः शुभ्रतेजःप्रकाशः
धवलकमलशोभः ज्ञानपुञ्जाट्टहासः ।
यमिजनहृदिगम्यो निष्कलो ध्यायमानः
प्रणतमवतु मां सः मानसो राजहंसः ॥ ५ ॥

दुरितदलनदक्षं दक्षजादत्तदोषं
कलितकलिकलङ्कं कम्रकह्लारकान्तम् ।
परहितकरणाय प्राणप्रच्छेदप्रीतम्
नतनयननियुक्तं नीलकण्ठंनमामः ॥ ६ ॥

HYMNS TO SHIVA – DWADASA JYOTIRLINGA STOTRAM

द्वादशज्योतिर्लिंगस्तोत्रम्
   
(श्री शंकराचार्यकृतम्)
सौराष्ट्रदेशे विशदेऽतिरम्ये
ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं
तं सोमनाथं
शरणं प्रपद्ये ॥
१ ॥
श्रीशैलशृङ्गे
विबुधादिसङ्गे
तुलाद्रितुङ्गेऽपि मुदा
वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं
नमामि संसारसमुद्रसेतुम् ॥ २ ॥
अवन्तिकायां विहितावतारं
मुक्तिप्रदानाय च
सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं
वन्दे महाकालमहासुरेशम् ॥ ३ ॥
कावेरिकानर्मदयोः पवित्रे
समागमे सज्जनतारणाय
सदैव मान्धातृपुरे
वसन्तं
ओंकारमीशं शिवमेकमीडे
॥ ४ ॥
पूर्वोत्तरे प्रज्वलिकानिधाने
सदा वसन्तं
गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं
श्री वैद्यनाथं
तमहं नमामि ॥ ५
यं डाकिनीशाकिनिकासमाजे
निषेव्यमाणं पिशिताशनैश्च
सदैव भीमादिपदप्रसिद्धं
तं शंकरं
भक्तहितं नमामि ॥ ६
सुताम्रपर्णीजलराशियोगे
निबध्य सेतुं
विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्चितं
तं
रामेश्वराख्यं नियतं
नमामि ॥ ७ ॥
याम्ये सदंगे
नगरेऽतिरम्ये
विभूषिताङ्गं विबुधैश्च
भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं
श्री नागनाथं
शरणं प्रपद्ये ॥
८ ॥
सानन्दमानन्दवने वसन्तं
आनन्दकन्दं हतपापवृन्दम्
वाराणसीनाथमनाथनाथं
श्री विश्वनाथं
शरणं प्रपद्ये ॥
९ ॥
सह्याद्रिशीर्षे विमले
वसन्तं
गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात् पातकमाशु
नाशं
प्रयाति तं
त्र्यम्बकमीशमीडे ॥ १०
महाद्रिपार्श्वे च
तटे रमन्तं
संपूज्यमानं सततं
मुनीन्द्रैः ।
सुरासुरैः यक्षमहोरगाद्यैः
केदारमीशं शिवमेकमीडे
॥ ११ ॥
इलापुरे रम्यविशालकेऽस्मिन्
समुल्लसन्तं च
जगद्वरेण्यं ।
वन्दे महोदारतरस्वभावं
धृष्णेश्वराख्यं शरणं
प्रपद्ये ॥ १२ ॥
ज्योतिर्मयद्वादशलिंगकानां
शिवात्मनां प्रोक्तमिदं
क्रमेण ।
स्तोत्रं पठित्वा
मनुजोऽतिभक्त्या
फलं तदालोक्य
निजं भजेच्च ॥ १३

 . 
         ***

HYMNS TO SHIVA – SHIVA MANASA POOJA

       शिवमानसपूजा

        (श्री शंकराचार्यकृतं)
रत्नैः कल्पितमासनं हिमजलैर्स्नानं च दिव्यांबरं
नानारत्नविभूषणं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचंपकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १ ॥ 
सौवर्णे मणिखण्डरत्नखचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रंभाफलं पानकम् । 
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत् कर्म करोमि तत्तदखिलं शंभॊ तवाराधनम् ॥ ४ ॥
करचरणकृतं वा कायजं कर्मजं वा
श्रवण नयनजं वा मानसं   वाऽपराधं ।
विहितमविहितं वा सर्वमेतत् क्षमस्व

जय जय करुणाब्धे श्रीमहादेव शम्भो ॥

         ***

HYMNS TO SHIVA – SRI VAIDYANATHA ASHTAKAM

श्री वैद्यनाथाष्टकम्

श्रीराम सौमित्रि जटायुवेद-
षडाननादित्य कुजार्चिताय ।
श्री नीलकण्ठाय दयामयाय
श्री वैद्यनाथाय नमः शिवाय ॥ १ ॥
गंगाप्रवाहेन्दु-जटाधराय
त्रिलोचनाय स्मरकालहन्त्रे ।
समस्त देवैरपि पूजिताय
श्री वैद्यनाथाय नमः शिवाय ॥ २ ॥
भक्तप्रियाय त्रिपुरान्तकाय
पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके
श्री वैद्यनाथाय नमः शिवाय ॥ ३ ॥
प्रभूतवातादि समस्त रोग-
प्रणाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्निविलोचनाय
श्री वैद्यनाथाय नमः शिवाय ॥ ४ ॥
वाक्श्रोत्रनेत्राङ्घ्रिविहीनजन्तोः
वाक्श्रोत्रनेत्राङ्घ्रिमुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे
श्री वैद्यनाथाय नमः शिवाय ॥ ५ ॥
वेदान्तवेद्याय जगन्मयाय
योगीश्वरध्येयपदांबुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने
श्री वैद्यनाथाय नमः शिवाय ॥ ६ ॥
स्वतीर्थ मृत् भस्मभृदंगभाजां
पिशाचदुःखार्तिभयापहाय ।
आत्म स्वरूपाय शरीरभाजां
श्री वैद्यनाथाय नमः शिवाय ॥ ७ ॥
श्री नीलकण्ठाय वृषध्वजाय
स्रग्गन्धभस्माद्यपिशोभिताय ।
सुपुत्र दारादि सुभाग्यदाय
श्री वैद्यनाथाय नमः शिवाय ॥ ८ ॥
स्वामिन् सर्वजगन्नाथ सर्वरोगचिकित्सक ।
क्षुद्ररोगभयार्तान् नः त्राहि त्राहि महाप्रभो ॥ ९ ॥

Click here for sri Ramachander’s English translation