SRI RAGHUVEERA GADYAM BY VEDANTA DESIKA

श्रीरघुवीरगद्यम्
श्रीमद्वेदान्तदेशिककृतं महावीरवैभवम्
श्रीमान् वेन्कटनाथार्यः कवितार्किककेसरी
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।
जयत्याश्रितसंत्रास-ध्वान्त-विद्ध्वंसनोदयः
प्रभावान् सीतया देव्या परमव्योमभास्करः ॥
जय जय महावीर महाधीरधौरेय, देवासुरसमरसमय-
समुदित-निर्ज्जरनिर्द्धारित-निरवधिक-माहात्म्य,
दशवदनदमित-दैवतपरिषदभ्यर्थित-दाशरथिभाव,
दिनकरकुलकमलदिवाकर, दिविषदधिपति-
रणसहचरणचतुर-दशरथ-चरमऋण-विमोचन,
कोसलसुता-कुमारभाव-कञ्चुकित-
कारणाकार, कौमारकेलि-गोपायित-
कौशिकाध्वर-रणाध्वरधुर्य-
भव्यदिव्यास्त्रबृन्द्ववन्दित,
प्रणतजन-विमतविमथन-
दुर्ललितदोर्ललित, तनुतर-विशिखविताडन-विघटित-
विशरारुशरारुताटकाताटकेय,
जडकिरणशकलधर-जटिल-नटपति-मुकुटतट-नटनपटु-
विबुधसरिदतिबहुल-मधुगलन-ललितपदनलिनरज-
उपमृदित-निजवृजिन-जहदुपलतनु-
रुचिरपरममुनिवरयुवतिनुत,
कुशिकसुतकथित-विदितनवविविधकथ,
मैथिलनगर-सुलोचना-लोचन-चकोरचन्द्र,
खण्डपरशु-कोदण्ड-प्रकाण्ड-खण्डनशौण्ड-भुजदण्ड,
चण्डकरकिरण-पुण्डरीकवनरुचिलुण्ठकलोचन,
मोचित-जनकहृदय-शङ्कातङ्क,
परिहृत-निखिलनरपतिवरण-
जनकदुहितृ-कुचतटविहरण-समुचितकरतल,
शतकोटिशतगुणकठिन-परशुधर-मुनिवरकरधृत-दुरवनतम-
निजधनुराकर्षण-प्रकाशित-पारमेष्ठ्य,
क्रतुहरशिखरिकन्दुकविहृत्युन्मुख-
जगदरुन्तुद-जितहरिदन्त-दिगिभदन्त-दन्तुरोरोन्त-
दशवदनदमनकुशल-दशशतभुजनृपतिकुल-रुधिरझरभरित-
पृथुतरतटाक-तर्पितपितृक-भृगुपतिसुगति-वहतिकर,
नतपरिडिषुपरिघ, अनृतभयमुषितहृदय-पितृवचनपालन-
प्रतिज्ञावज्ञात-यौवराज्य, निषादराजसौहृदसूचित-
सौशील्यसागर,  भरद्वाजशासनपरिगृहीत-विचित्रचित्रकूट-
गिरिकटकतट-रम्यावास, अनन्यशासनीय,
प्रणतभरत-मकुटतटघटित-पादुकाऽग्र्याभिषेकनिर्वर्तित-
सर्वलोकयोगक्षेम, पिशितरुचि-विहितदुरित-वलमथनतनय-
बलिभुगनुगति-सरभस-तृणशकल-परिपतन-भयचकित-
सकलसुरमुनि-बहुमत-महास्त्रसामर्थ्य, द्रुहिणहरवलमथन-
दुरालक्ष्यशरलक्ष्य,  दण्डकातपोवन-जंगमपारिजात,
विराधहरिणशार्दूल, विलुलित-बहुफलमखकलम-
रजनिचरमृग-मृगयारंभ-संभृत-चीरभृदनुरोध,
त्रिशिरश्शिरस्त्रितय-तिमिरनिरास-वासरकर,
दूषण-जलनिधि-शोषण-तोषित-ऋषिगण-घोषित-
विजयघोषण, खरतर-खरतरु-खण्डन-चण्डपवन,
द्विस्सप्तरक्षस्सहस्र-नलवनविलोडनमहाकलभ,
असहायशूर, अनपायसाहस, महितमहामृधदर्शन-
मुदित-मैथिली-दृढतर-परिरंभणविभव-विरोपित-
विकटवीरव्रण, मारीच-मायामृगचर्म-परिकर्मित-
निर्भर-दर्भास्तरण, विक्रम-यशोलाभ-विक्रीतजीवित-
गृध्रराजदेह-दिधक्षालक्षित-भक्तजनदाक्षिण्य,
कल्पित-विबुधभाव-कबन्धाभिनन्दित,
अवन्ध्यमहिम-मुनिजनभजनमुषित-हृदयकलुष,
शबरीमोक्ष-साक्षिभूत,
प्रभंजनतनयभावुकभाषितरंजितहृदय,
तरणिसुत-शरणागति-परतन्त्रीकृत-स्वातन्त्र्य,
दृढघटित-कैलासकोटिविकट-दुन्दुभिकङ्कालकूट-
दूरविक्षेपदक्ष-दक्षिणेतर-पदांगुष्ठ-दरचलन-विश्वस्त-
सुहृदाशय, अतिपृथुल-बहुविटपिगिरिधरणि-
विवरयुगपदुदय-चित्रपुङ्खवैचित्र्य-विपुलभुज,
शैलमूल-निबिडनिपीडित-रावण-रणरणकजनक-
चतुरुदधिविहरण-चतुरकपिकुलपति-हृदय-
विशालशिलातल-दारण-दारुण-शिलीमुख,
अपारपारावार-परिघापरिवृत-परपुरपरिसृत-
दवदहनजवन-पवनभवकपिवर-परिष्वंगभावित-
सर्वस्वदान,  अहितसहोदर-रक्षःपरिग्रह-विसंवादि-
विविध-सचिव-विप्रलंभसमय-संरंभ-समुज्जृंभित-
सर्वेश्वरभाव, सकृत्प्रपन्न-जनसंरक्षण-दीक्षित,
हे वीर!, सत्यव्रत, प्रतिशयन-भूमिका-भूषित-
पयोधिपुलिन, प्रलयशिखिपरुष-विशिखशिखा-
शोषिताकूपार-वारिपूर, प्रबलरिपु-कलहकुतुक-
चटुलकपिकुल-करतलतुलितहृत-गिरिनिकर-
साधित-सेतुपथसीमा-सीमन्तित-समुद्र,
द्रुततर-तरुमृगवरूथिनी-निरुद्ध-लंकावरोध,
वेपथु-लास्यलीलोपदेश-देशिक-धनुर्ज्याघोष,
गगनचर-कनकगिरि-गरिमधर-निगममय,
निजगरुड-गरुदनिललव-गलित-विषवदन-शरकदन,
अकृतचरवनचर, रणकरण-वैलक्ष्य-कूणिताक्ष-
बहुविध-रक्षोबलाध्यक्ष-वक्षःकवाट-पाटनपटिम-
साटोप-कोपावलेप, कटुरटदटनिटंकृति चटुलकठोर,
कार्मुकविनिर्गत-विशंकट-विशिख-विताडन-
विघटितमकुट-विह्वल-विश्रवस्तनय-विश्रमसमय-
विश्राणन-विख्यातविक्रम, कुंभकर्ण-कुलगिरि-
विदलन-दंभोलिभूत-निश्शंक-कंकपत्र,
अभिचरण-हुतवह-परिचरण-विघटन-सरभस-
परिपतदपरिमित-कपिबल-जलधिलहरि-
कलकलरवकुपित-मघवजिदभिहनन-
कृदनुजसाक्षिक-राक्षसद्वंद्वयुद्ध,
अप्रतिद्वंद्वपौरुष, त्र्यंबकसमधिक-घोरास्त्राडंबर-
सारथिहृतरथ-सत्रपशात्रव-सत्यापितप्रताप,
शितशरकृतलवन-दशमुख-मुखदशकनिपतन-
पुनरुदयनिपतन-दरगलित जनित
दरतरलहरिहयनयन-नलिनवनरुचिखचित-
निपतित सुरतरुकुसुमवितति-सुरभित-
रथपथ,  अखिलजगदधिकभुजबल-
वरबल-दशलपन-लपनदशकलवन-जनितकदन-
परवश-रजनिचरपति-युवतिविलपन-वचनसम-
विषय-निगमनिकरशिखर-मुखमुनिवरपरिपणित,
अभिगत-शतमख-हुतवह-पितृपति-निरृति-वरुण-
पवन-धनद-गिरिशप्रमुख-सुरपतिनुतिमुदित,
अमितमति-विधिविदित-कथितनिज-
विभवजलधि-पृषतलव-विगतभय-विबुध-विबोधित-
वीरशयन-शायित-वानरपृतनौघ,
स्वसमय-विघटित-सुघटित-सहृदय-
सहधर्मचारिणीक,  विभीषणवशंवदीकृत-लंकैश्वर्य,
निष्पन्नकृत्य, खपुष्पितरिपुपक्ष, पुष्पक-रभसगति-
गोष्पदीकृतगगनार्णव,
प्रतिज्ञार्णव-तरणकृतक्षण-भरतमनोरथसंहित-
सिंहासनाधिरूढ, स्वामिन्, राघवसिंह,
हाटकगिरिकटक-पादपीठनिकटतट-परिलुठित-निखिल-
किरीटकोटि-विविधमणिगण-किरणनिकर-नीराजित-
चरणराजीव, दिव्यभौमायोध्याधिदैवत,
पितृवधकुपित-परशुधरमुनि-विहित-नृपहननकदन-
पूर्वकालप्रभव-शतगुणप्रतिष्ठापित-धार्मिकराजवंश,
शुभचरितरत-भरतखर्वितगर्व-गन्धर्वयूथगीत-
विजयगाथाशत, शासितमधुसुत-शत्रुघ्नसेवित,
कुशलवपरिगीत-कुलगाथाविशेष,
विधिवशपरिणमदमरफणिति-कविवररचित-
निजचरित-निबन्धन-निशमन-निर्वृत,
सर्वजनसम्मानित, पुनरुपस्थापित-विमानवर-
विश्राणन-प्रीणित-वैश्रवण-विश्रावित-यशःप्रपञ्च,
पञ्चताऽऽपन्न-मुनिकुमारक-सञ्जीवनामृत,
त्रेतायुग-प्रवर्तित-कार्तयुगवृत्तान्त,
अविकल-बहुसुवर्ण-हयमखसहस्र-निर्वहण-
निर्वर्तित-निजवर्णाश्रमधर्म,
सर्वकर्मसमाराध्य-सनातनधर्म,
साकेतजनपदजनिधनिकजङ्गम-तदितर-
जन्तुजात-दिव्यगतिदानदर्शित-
नित्यनिस्सीमवैभव, भवतपनतापित-भक्तजन-
भद्राराम, श्रीरामभद्र, नमस्ते पुनस्ते नमस्ते ॥
चतुर्मुखेश्वरमुखैः पुत्रपौत्रादिशालिने ।
नमस्सीतासमेताय रामाय गृहमेधिने॥
कविकथकसिंहकथितं
कठोरसुकुमारगंभीरम् ।
भवभयभेषजमेतत् पठत
महावीरवैभवं सुधियः ॥
कवितार्किकसिंहाय
कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय
वेदन्तगुरवे नम: ॥

HYMNS TO SRIRAM – SRI NAMARAMAYANAM

  श्रीनामरामायणम्
    (बालकाण्डम्)
शुद्धब्रह्मपरात्पर
राम  
कालात्मक परमेश्वर
राम  ।
शेषतल्प सुखनिद्रित
राम
ब्रह्माद्यमरप्रार्त्थित
राम ॥ १ ॥
चण्डकिरणकुलमण्डन राम
श्रीमद्दशरथनन्दन राम
कौसल्यासुखवर्धन राम
विश्वामित्रप्रियधन
राम ॥ २ ॥
घोरताटकाघातक राम
मारीचादिनिपातक राम
कौशिकमखसंरक्षक राम
श्रीमदहल्योद्धारक
राम ॥ ३ ॥
गौतममुनिसंपूजित राम
सुरमुनिवरगणसंस्तुत
राम ।
नाविकधावितमृदुपद राम
मिथिलापुरजनमोदक राम
॥ ४ ॥
मैथिलिमानसरञ्जक राम
त्र्यैम्बककार्मुकभञ्जन
राम ।
सीतार्पितवरमालिक राम
कृतवैवाहिककौतुक राम
॥ ५ ॥
भार्गवदर्पविनाशक राम
श्रीमदयोध्यापालक राम
॥ ६ ॥
(अयोद्ध्याकाण्डम्)
अगणितगुणगणभूषित राम
अवनीतनयाकामित राम
राकाचन्द्रसमानन राम
पितृवाक्यस्थितकानन
राम ॥ ७ ॥
प्रियगुहविनिवेदितपद
राम
तत्क्षालितनिजमृदुपद
राम  ।
भारद्वाजसुपूजित राम
चित्रकूटाद्रिनिकेतन
राम ॥ ८ ॥
दशरथसन्ततचिन्तित राम
कैकेयीतनयार्थित राम
विरचितनिजपितृकर्मक
राम
भरतार्पितनिजपादुक
राम  ॥ ९ ॥
(आरण्यकाण्डम्)
दण्डककाननपावन राम
दुष्टविराधविनाशन राम
शरभंगसुतीक्ष्णार्चित
राम 
अगस्त्यानुग्रह वर्द्धित
राम ॥ १० ॥
गृध्राधिपसंसेवित राम
पंचवटीतटसुस्थित राम
खरदूषणमुखसूदक राम
सीताप्रियहरिणानुग
राम  ॥ ११ ॥
मारीचार्तिकृदाशुग
राम
विनष्टसीतान्वेषक राम
गृध्राधिपगतिदायक राम
शबरीदत्तफलाशन राम
कबन्धबाहूच्छेदन राम
॥ १२ ॥
    (किष्किन्धाकाण्डम्)
हनुमत्सेवितनिजपद राम
तसुग्रीवाभीष्टद राम
गर्वितबालिनिषूदन राम
हितकरलक्ष्मणसंयुत
राम ॥ १३ ॥
     (सुन्दरकाण्डम्)
कपिवरसन्ततसंस्तुत
राम
तत्गतिविघ्नध्वंसक
राम ।
सीताप्राणाधारक राम
दुष्टदशाननदूषित राम
॥ १४ ॥
शिष्टहनूमद्भूषित राम
सीतारोदितकोपन राम
कृतचूडामणिदर्शन राम
कपिवरवचनाश्वासित राम  ॥ १५ ॥
     (युद्धकाण्डम्)
रावणनिधनप्रस्थित राम
वानरसैन्यसमावृत राम
शोषिततटिनीशार्थित
राम
विभीषणाभयदायक राम  ॥ १६ ॥
सागरसेतुनिबन्धक राम
कुंभकर्णशिरच्छेदक
राम ।
राक्षससङ्घविमर्द्दक
राम
अमहितरावण वारण राम
॥ १७ ॥
संहृतदशमुखरावण राम
विधिभवमुखसंस्तुतपद
राम ।
खस्थितदशरथवीक्षित
राम
सीतादर्शनमोदित राम
॥ १८ ॥
अभिषिक्तविभीषणनत राम 
पुष्पकयानारोहण राम
भरद्वाजाभिनिषेवण राम
साकेतपुरीभूषण राम
॥ १९ ॥
सकलस्वीयसमानत राम
रत्नलसत्पीठस्थित राम
पट्टाभिषेकालंकृत राम
पार्थिवकुलसम्मनित
राम ॥ २० ॥
कीशकुलानुग्राहक राम
सकलजगत्परिपालक राम
सकलाभीष्टवरप्रद राम  ॥ २१ ॥

राम राम जय राजाराम्


राम राम जय सीतराम् ॥
२२ ॥ 

      ****

HYMNS TO SRIRAM – SRI SITARAMASTOTRAM

श्रीसीतारामस्तोत्रम्
अयोध्यापुरनेतारं मिथिलापुरनायिकाम्
रघावाणामलङ्कारं वैदेहानामलङ्क्रियाम्
॥ १ ॥
रघूणां कुलदीपं च निमीनां कुलदीपिकाम्
सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम्
॥ २ ॥
पुत्रं दशरथस्याद्यं पुत्रीं
जनकभूपतेः ।
वसिष्ठानुमताचारं शतानन्दमतानुगाम्
॥ ३ ॥
कौसल्यागर्भसंभूतं वेदिगर्भोदितां
स्वयम् ।
पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम्
॥ ४ ॥
चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम्
मत्तमातङ्गगमनं मत्तहंसवधूगताम्
॥ ५ ॥
चन्दनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम्
चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम्
॥ ६ ॥
शरणागतगोप्तारं प्रणिपातप्रसादिकाम्  ।
कालमेघनिभं रामं कार्तस्वरसमप्रभाम्
॥ ७ ॥
दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम्
अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ
॥ ८ ॥
अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती
इमौ युवां प्रणम्याहं भजाम्यद्य
कृतार्थताम् ॥ ९ ॥
अनेन स्तौति यः स्तुत्यं रामं
सीतां च भक्तितः ।
तस्य तौ तनुतां पुण्यास्संपदः
सकलार्थदाः ॥ १० ॥

         

HYMNS TO SRIRAM – SRI RAMA BHUJANGAPRAYATA STOTRAM

. श्रीरामभुजङ्गप्रयातस्तोत्रम्
    
(श्री शंकराचार्यकृतम्)
विशुद्धं परं सच्चिदानन्दरूपं
गुणाधारमाधारहीनं वरेण्यम्
महान्तं विभान्तं गुहान्तं
गुणान्तं
सुखान्तं स्वयं धाम रामं प्रपद्ये
॥ १ ॥
शिवं नित्यमेकं विभुं तारकाख्यं
सुखाकारमाकारशून्यं सुमान्यम्
महेशं कलेशं सुरेशं परेशम्
नरेशं निरीशं महीशं प्रपद्ये
॥ २ ॥
यदावर्णयत्कर्णमूलेऽन्तकाले
शिवो रामरामेति रामेति काश्याम्
तदेकं परं तारकब्रह्मरूपं
भजेऽहं भजेऽहं भजेऽहं भजेऽहं
॥ ३ ॥
महारत्नपीठे शुभे कल्पमूले
सुखासीनमादित्यकोटिप्रकाशम्
सदा जानकीलक्ष्मणोपेतमेकं
सदा रामचन्द्रं भजेऽहं भजेऽहं
॥ ४ ॥
क्वणद्रत्नमञ्जीरपादारविन्दं
लसन्मेखलाचारुपीताम्बराढ्यम्
महारत्नहारोल्लसत्कौस्तुभाङ्गं
नदच्चञ्चरीमन्ञ्जरीलोलमालम्
॥ ५ ॥
लसच्चन्द्रिकास्मेरशोणाधराभं
समुद्यत्पतङ्गेन्दुकोटिप्रकाशम्  ।
नमद्ब्रह्मरुद्रादिकोटीररत्न-
स्फुरत्कान्तिनीराजनाराधिताङ्घ्रिम्
॥ ६ ॥
पुरः प्राञ्जलीनाञ्जनेयादिभक्तान्
स्वचिन्मुद्रया भद्रया बोधयन्तम्
भजेऽहं भजेऽहं सदा रामचन्द्रं
त्वदन्यं न मन्ये न मन्ये न
मन्ये ॥ ७ ॥
यदा मत्समीपं कृतान्तः समेत्य
प्रचण्डप्रकोपैर्भटैर्भीषयेन्माम्
तदाविष्करोषि त्व्दीयं स्वरूपं
सदापत्प्रणाशं सकोदण्डबाणम्
॥ ८ ॥
निजे मानसे मन्दिरे सन्निधेहि
प्रसीद प्रसीद प्रभो रामचन्द्र
ससौमित्रिणा कैकयीनन्दनेन
स्वशक्त्यानुभक्त्या च संसेव्यमान
॥ ९ ॥
स्वभक्ताग्रगण्यैः कपीशैर्महीशै-
रनीकैरनेकैश्च राम प्रसीद ।
नमस्ते नमोऽस्त्वीश राम प्रसीद
प्रशाधि प्रशाधि प्रकाशं प्रभो
माम् ॥ १० ॥
त्वमेवासि दैवं परं मे यदेकं
सुचैतन्यमेतत्त्वदन्यं न मन्ये
यतोऽभूदमेयं वियद्वायुतेजो-
जलोर्व्यादिकार्यं चरं चाचरं
च ॥ ११ ॥
नमः सच्चिदानन्दरूपाय तस्मै
नमो देवदेवाय रामाय तुभ्यम्
नमो जानकीजीवितेशाय तुभ्यं
नमः पुण्डरीकायताक्षाय तुभ्यम्
॥ १२ ॥
नमो भक्तियुक्तानुरक्ताय तुभ्यम्
नमः पुण्यपुञ्जैकलभ्याय तुभ्यम्
नमो वेदवेद्याय चाद्याय पुंसे
नमः सुन्दरायेन्दिरावल्लभाय
॥ १३ ॥
नमो विश्वकर्त्रे नमो विश्वहर्त्रे
नमो विश्वभोक्त्रे नमो विश्वमात्रे
नमो विश्वनेत्रे नमो विश्वजेत्रे
नमो विश्वपित्रे नमो विश्वमात्रे
॥ १४ ॥
नमस्ते नमस्ते समस्तप्रपञ्च-
प्रभोगप्रयोगप्रमाणप्रवीण ।
मदीयं मनः त्वत्पदद्वन्द्वसेवां
विधातुं प्रवृतं सुचैतन्यसिद्ध्यै
॥ १५ ॥
शिलापि त्वदङ्घ्रिक्षमासङ्गिरेणु-
प्रसादाद्धि चैतन्यमाधत्त राम
नरस्त्वत्पदद्वन्द्वसेवाविधाना-
त्सुचैतन्यमेतीति किं चित्रमत्र
॥ १६ ॥
पवित्रं चरित्रं विचित्रं त्वदीयं
नरा ये स्मरन्त्यन्वहं रामचन्द्र
भवन्तं भवान्तं भरन्तं भजन्तो
लभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते
॥ १७ ॥
स पुण्यः स गण्यः शरण्यो ममायं
नरो वेद यो देवचूडामणिं त्वाम्
सदाकारमेकं चिदानन्दरूपं
मनोवागगम्यं परं धाम राम ॥
१८ ॥
प्रचण्डप्रतापप्रभावाभिभूत-
प्रभूतारिवीर प्रभो रामचन्द्र
बलं ते कथं वर्ण्यतेऽतीव बाल्ये
यतोऽखण्डि चण्डीशकोदण्डदण्डम्
॥ १९ ॥
दशग्रीवमुग्रं सपुत्रं समित्रं
सरिद्दुर्गमध्यस्थरक्षोगणेशम्
भवन्तं विना राम वीरो नरो वाऽ-
सुरो वामरो वा जयेत् कस्त्रिलोक्याम्
॥ २० ॥
सदा राम रामेति रामामृतं ते
सदा राममानन्दनिष्यन्दकन्दम्
पिबन्तं नमन्तं सुदन्तं हसन्तं
हनुमन्तमन्तर्भजे तं नितान्तम्
॥ २१ ॥
सदा राम रामेति रामामृतं ते
सदा राममानन्दनिष्यन्दकन्दम्
पिबन्नन्वहं नन्वहं नैव मृत्योर्-
बिभेमि प्रसादादसादात्तवैव
॥ २२ ॥
असीतासमेतैरकोदण्डभूषै-
रसौमित्रिवन्द्यैरचण्डप्रतापैः
अलङ्केशकालैरसुग्रीवमित्रै-
ररामाभिधेयैरलं दैवतैर्नः ॥
२३ ॥
अवीरासनस्थैरचिन्मुद्रिकाढ्यै-
रभक्ताञ्जनेयादितत्वप्रकाशैः
अमन्दारमूलैरमन्दारमालै-
ररामाभिधेयैरलं दैवतैर्नः ॥
२४ ॥
असिन्धुप्रकोपैरवन्द्यप्रतापै-
रबन्धुप्रयाणैरमन्दस्मिताढ्यैः
अदण्डप्रवासैरखण्डप्रबोधै-
ररामाभिधेयैरलं दैवतैर्नः ॥
२५ ॥
हरे राम सीतापते रावणारे
खरारे मुरारेऽसुरारे परेति
लपन्तं नयन्तं सदाकालमेवं
समालोकयालोकयाशेषबन्धो ॥ २६
नमस्ते सुमित्रासुपुत्राभिवन्द्य
नमस्ते सदा कैकयीनन्दनेड्य
नमस्ते सदा वानराधीशवन्द्य
नमस्ते नमस्ते सदा रामचन्द्र
॥ २७ ॥
प्रसीद प्रसीद प्रचण्डप्रताप
प्रसीद प्रसीद प्रचण्डारिकाल
प्रसीद प्रसीद प्रपन्नानुकंपिन्
प्रसीद प्रसीद प्रभो रामचन्द्र  ॥ २८ ॥
भुजन्ङ्गप्रयातं परं वेदसारं
मुदा रामचन्द्रस्य भक्त्या
च नित्यम् ।
पठन् सन्ततं चिन्तयन् स्वान्तरङ्गे
स एव स्वयं रामचन्द्रः स धन्यः
॥ २९ ॥

HYMNS TO SRIRAM – SRI RAGHAVASHTAKAM

श्रीराघवाष्टकम्
राम राम नमोऽस्तु ते जय रामभद्र
नमोऽस्तु ते
रामचन्द्र नमोऽस्तु ते जय राघवाय
नमोऽस्तु ते ।
देवदेव नमोऽस्तु ते जय देवराज
नमोऽस्तु ते
वासुदेव नमोऽस्तु ते जय वीरराज
नमोऽस्तु ते ॥ १ ॥
राघवं करुणाकरं मुनिसेवितं
सुरवन्दितं
जानकीवदनारविन्ददिवाकरं गुणभाजनम्
वालिसूनुभृदीक्षणं हनुमत्प्रियं
कमलेक्षणं
यातुधानभयंकरं प्रणमामि राघवकुञ्जरम्
॥ २ ॥
मैथिलीकुचभूषणामलनीलमौक्तिकमीश्वरं
रावणानुजपालनं रघुपुङ्गवं मम
दैवतम् ।
मेदिनीतनयामुखाम्बुजबोधकारिदिवाकरं
सूर्यवंशविवर्द्धनं प्रणमामि
राघवकुञ्जरम् ॥ ३ ॥
हेमकुण्डलमण्डितामलगण्डदेशमरिन्दमं
शातकुंभमयूरनेत्रविभूषणेन विभूषितम्
चारुनूपुरहारकौस्तुभकर्णभूषणभूषितं
भानुवंशविवर्द्धनं प्रणमामि
राघवकुञ्जरम् ॥ ४ ॥
दण्डकाख्यवने रतं सुरसिद्धयोगिगणाश्रयं
शिष्टपालनतत्परं धृतिशालिवालिकृतस्तुतिम्
कुंभकर्णभुजाभुजङ्गविकर्तने
सुविशारदं
लक्ष्मणानुजवत्सलं प्रणमामि
राघवकुञ्जरम् ॥ ५ ॥
केतकीकरवीरजातिसुगन्धमाल्यसुशोभितं
श्रीधरं मिथिलात्मजाकुचकुङ्कुमारुणवक्षसं
देवदेवमशेषभूतमनोहरं जगतां
पतिं
दासभूतजनावनं प्रणमामि राघवकुञ्जरम्
॥ ६ ॥
यागदानसमाधिहोमजपादिकर्मकरैर्द्विजैः
वेदपारगतैरहर्निशमादरेण सुपूजितं
ताटकावधधीरमङ्गदनाथवालिनिषूदनं
पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम्
॥ ७ ॥
लीलया खरदूषणादिनिशाचरासुविनाशिनं
रावणान्तकमच्युतं हरियूथकोटिसमावृतं
नीरजाननमम्बुजाङ्घ्रियुगं हरिं
भुवनाश्रयं
देवकार्यविचक्षणं प्रणमामि
राघवकुञ्जरम् ॥ ८ ॥
कौशिकेन सुशिक्षितास्त्रकलापमायतलोचनं
चारुहासमनाथबन्धुमशेषलोकनिवासिनं
वासवादिसुरारिरावणशासनं च परां
गतिं
नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरम्
॥ ९ ॥
राघवाष्टकमिष्टसिद्धिदमच्युतालयसाधकं
भुक्तिमुक्तिफलप्रदं धनधान्यपुत्रविवर्धनम्
रामचन्द्रकृपाकटाक्षदमादरेण
सदा पठेत्
रामचन्द्रपदाम्बुजद्वयसन्ततार्पितमानसः
॥ १० ॥
निगमसरसिरत्नं नित्यमासक्तरत्नं
निखिलसुकृतिरत्नं जानकीरूपरत्नम्
भुवनवलयरत्नं भूभृतामेकरत्नं

प्रकृतिसुलभरत्नं मैथिलीप्राणरत्नम्
॥ ११ ॥       

HYMNS TO SRIRAM – SRI RAMASHTAKAM (VYASA VIRACHITAM)

         श्रीरामाष्टकम्


        (श्री व्यासविरचितम्)
भजे विशेषसुन्दरं समस्तपापखण्डनम्
स्वभक्तचित्तरञ्जनं सदैव राममद्वयम्
॥ १ ॥
जटाकलापशोभितं समस्तपापनाशकं
स्वभक्तभीतिभञ्जनं भजे ह राममद्वयम्
॥ २ ॥
निजस्वरूपबोधकं कृपाकरं भवापहम्
समं शिवं निरञ्जनं भजे ह राममद्वयम्
॥ ३ ॥
सहप्रपञ्चकल्पितं ह्यनामरूपवास्तवम्
निराकृतिं निरामयं भजे ह राममद्वयम्
॥ ४ ॥
निष्प्रपञ्चनिर्विकल्पनिर्मलं
निरामयम् ।
चिदेकरूपसन्ततं भजे ह राममद्वयम्
॥ ५ ॥
भवाब्धिपोतरूपकं ह्यशेषदेहकल्पितम्
गुणाकरं कृपाकरं भजे ह राममद्वयम्
॥ ६ ॥
महावाक्यबोधकैर्विराजमानवाक्पदैः
परं ब्रह्मसद्व्यापकं भजे ह
राममद्वयम् ॥ ७ ॥
शिवप्रदं सुखप्रदं भवच्छिदं
भ्रमापहम् ।
विराजमानदेशिकं भजे ह राममद्वयम्
॥ ८ ॥
रामाष्टकं पठति यस्सुखदं सुपुण्यं
व्यासेन भाषितमिदं शृणुते मनुष्यः
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
संप्राप्य देहविलये लभते च
मोक्षम् ॥ ९ ॥

  

            ***

HYMNS TO SRIRAM – SRI RAMACHANDRASHTAKAM

           श्रीरामचन्द्राष्टकम्  
       
(श्री अमरदासकविकृतम्)
चिदाकारो धाता परमसुखदः पावनतनु-
र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता
सदा सेव्यः पूर्णो जनकतनयाङ्गः
सुरगुरुः
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ १ ॥
मुकुन्दो गोविन्दो जनकतनयालालितपदः
पदं प्राप्ता यस्याधमकुलभवा
चापि शबरी ।
गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ २ ॥
धराधीशोऽधीशः सुरनरवराणां रघुपतिः
किरीटी केयूरी कनककपिशः शोभितवपुः
समासीनः पीठे रविशतनिभे शान्तमनसो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ३ ॥
वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो
ललाटे काश्मीरो रुचिरगतिभङ्गः
शशिमुखः ।
नराकारो रामो यतिपतिनुतः संसृतिहरो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ४ ॥
विरूपाक्षः काश्यामुपदिशति
यन्नाम शिवदं
सहस्रं यन्नाम्नां पठति गिरिजा
प्रत्युषसि वै ।
स्वलोकेगायान्तीश्वरविधिमुखा
यस्य चरितं
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ५ ॥
परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः
परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः
अहल्याशापघ्नः शरकर ऋजुः कौशिकसखो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ६ ॥
हृषीकेशः शौरिर्धरणिधरशायी
मधुरिपु-
रुपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा
बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ७ ॥
कविः सौमित्रीड्यः कपटमृगधावी
वनचरो
रणश्लाघी दान्तो धरणिभरहर्ता
सुरनुतः ।
अमानी मानज्ञो निखिलजनपूज्यो
हृदिशयो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ८ ॥
इदं रामस्तोत्रं वरममरदासेन
रचित-
मुषःकाले भक्त्या यदि पठति
यो भावसहितम् ।
मनुष्यः स क्षिप्रं जनिमृतिभयं
तापजनकं
परित्यज्य श्रेष्ठं रघुपतिपदं
याति विशदम् ॥ ९ ॥

             

              ***

HYMNS TO SRIRAM – SRI RAMA PREMASHTAKAM

          श्रीरामप्रेमाष्टकम्
         
(यामुनाचार्यकृतम्)
श्यामाम्बुदाभमरविन्दविशालनेत्रं
बन्धूकपुष्पसदृशाधरपाणिपादम्
सीतासहायमुदितं धृतचापबाणं
रामं नमामि शिरसा रमणीयवेषम्
॥ १ ॥
पटुजलधरधीरध्वानमादाय चापं
पवनदमनमेकं बाणमाकृष्य तूणात्
अभयवचनदायी सानुजः सर्वतो मे
रणहतदनुजेन्द्रो रामचन्द्रः
सहायः ॥ २ ॥
दशरथकुलदीपोऽमेयबाहुप्रतापो
दशवदनसकोपः क्षालिताशेषपापः
कृतसुररिपुतापो नन्दितानेकभूपो
विगततिमिरपङ्को रामचन्द्रः
सहायः ॥ ३ ॥
कुवलयदलनीलः कामितार्थप्रदो
मे
कृतमुनिजनरक्षो रक्षसामेकहन्ता
अपहृतदुरितोऽसौ नाममात्रेण
पुंसा-
मखिलसुरनृपेन्द्रो रामचन्द्रः
सहायः ॥ ४ ॥
असुरकुलकृशानुर्मानसाम्भोजभानुः
सुरनरनिकराणामग्रणीर्मे रघूणाम्
अगणितगुणसीमा नीलमेघौघधामा
शमदमितमुनीन्द्रो रामचन्द्रः
सहायः ॥ ५ ॥
कुशिकतनययागं रक्षिता लक्ष्मणाढ्यः
पवनशरनिकायक्षिप्तमारीचमायः
विदलितहरचापो मेदिनीनन्दनाया
नयनकुमुदचन्द्रो रामचन्द्रः
सहायः ॥ ६ ॥
पवनतनयहस्तन्यस्तपादाम्बुजात्मा
कलशभववचोभिः प्राप्तमाहेन्द्रधन्वा
अपरिमितशरौघैः पूर्णतूणीरधीरो
लघुनिहतकपीन्द्रो रामचन्द्रः
सहायः ॥ ७ ॥
कनकविमलकान्त्या सीतयालिङ्गिताङ्गो
मुनिमनुजवरेण्यः सर्ववागीशवन्द्यः
स्वजननिकरबन्धुर्लीलया बद्धसेतुः
सुरमनुजकपीन्द्रो रामचन्द्रः
सहायः ॥ ८ ॥
यामुनाचार्यकृतं दिव्यं रामाष्टकमिदं
शुभम् ।
यः पठेत् प्रयतो भूत्वा स श्रीरामान्तिकं
व्रजेत् ॥ ९ ॥

              

 ***

HYMNS TO SRIRAM – SRI RAMA MANGALASHASANAM

श्रीराममङ्गलाशासनम्  
       
(श्रीवरवरमुनिस्वामिकृतम् )
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये
चक्रवर्ति तनूजाय सार्वभौमाय
मङ्गलम् ॥ १ ॥
वेदवेदान्तवेद्याय मेघश्यामलरूपिणे
पुंसां मोहनरूपाय पुण्यश्लोकाय
मङ्गलम् ॥ २ ॥
विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः
भाग्यानां परिपाकाय भव्यरूपाय
मङ्गलम् ॥ ३ ॥
पितृभक्ताय सततं भ्रातृभिः
सह सीतया ।
नन्दिताखिललोकाय रामभद्राय
मङ्गलम् ॥४ ॥
त्यक्तसाकेतवासाय चित्रकूटविहारिणे
सेव्याय सर्वयमिनां धीरोदात्ताय
मङ्गलम् ॥ ५ ॥
सौमित्रिणा च जानक्या चापबाणासिधारिणे
संसेव्याय सदा भक्त्या स्वामिने
मम मङ्गलम् ॥ ६ ॥
दण्डकारण्यवासाय खरदूषणशत्रवे
गृध्रराजाय भक्ताय मुक्तिदायास्तु
मङ्गलम् ॥ ७ ॥
सादरं शबरीदत्तफलमूलाभिलाषिणे
सौलभ्य परिपूर्णाय सत्त्वोद्रिक्ताय
मङ्गलम् ॥ ८ ॥
हनुमत्समवेताय हरीशाभीष्टदायिने
वालिप्रमथनायास्तु महाधीराय
मङ्गलम् ॥ ९ ॥
श्रीमते रघुवीराय सेतूल्लङ्घितसिन्धवे
जितराक्षसराजाय रणधीराय मङ्गलम्
॥ १० ॥
विभीषणकृते प्रीत्या लङ्काभीष्टप्रदायिने
सर्वलोकशरण्याय राघवायाऽस्तु
मङ्गलम् ॥ ११ ॥
असाद्य नगरीं रम्यां अभिषिक्ताय
सीतया ।
राजाधिराजराजाय रामभद्राय मङ्गलम्
॥ १२ ॥
ब्रह्मादिदेवसेव्याय ब्रह्मण्याय
महात्मने ।
जानकीप्राणनाथाय रघुनाथाय मङ्गलम्
॥ १३ ॥
श्रीसौम्यजामातृमुनेः कृपयास्मानुपेयुषे
महते मम नाथाय रघुनाथाय मङ्गलम्
॥ १४ ॥
मङ्गलाशासनपरैः मदाचार्यपुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु
मङ्गलम् ॥ १५ ॥
रम्यजामातृमुनिना मङ्गलाशासनं
कृतम् ।
त्रैलोक्याधिपतिः श्रीमान्
करोतु मङ्गलं सदा ॥ १६ ॥
               ***

HYMNS TO SRIRAM – SRIRAMACHANDRA STUTI

श्रीरामचन्द्रस्तुतिः
        
(गोस्वामि तुलसीदासकृतम्)
नमामि भक्तवत्सलं कृपालुशीलकोमलं
भजामि ते पदाम्बुजं अकामिनां
स्वधामदम् ।
निकामश्यामसुन्दरं भवाम्बुनाथमन्दरं
प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम्
॥ १ ॥
प्रलम्बबाहुविक्रमं प्रभोऽप्रमेयवैभवं
निषङ्गचापसायकं धरं त्रिलोकनायकम्
दिनेशवंशमण्डनं महेशचापखण्डनं
मुनीन्द्रसन्तरञ्जनं सुरारिबृन्दभञ्जनम्
॥ २ ॥
मनोजवैरिवन्दितं अजादिदेवसेवितं
विशुद्धबोधविग्रहं समस्तदूषणापहम्
नमामि इन्दिरापतिं सुखाकरं
सतां गतिं
भजे सशक्तिसानुजं शचीपतिप्रियानुजम्
॥ ३ ॥
त्वदङ्घ्रिमूल ये नरा भजन्ति
हीनमत्सराः
पतन्ति नो भवार्णवे वितर्कवीचिसङ्कुले
विविक्तवासिनः सदा भजन्ति मुक्तये
मुदा
निरस्य इन्द्रियादिकं प्रयान्ति
ते गतिं स्वकाम् ॥ ४ ॥
त्वमेकमद्भुतं प्रभुं निरीहमीश्वरं
विभुं
जगत्गुरुं च शाश्वतं तुरीयमेव
केवलम् ।
भजामि भाववल्लभं कुयोगिनां
सुदुर्लभं
स्वभक्तकल्पपादपं समस्तसेव्यमन्वहम्
॥ ५ ॥
अनूपरूपभूपतिं नतोऽहमुर्विजापतिं
प्रसीद मे नमामि ते पदाब्जभक्ति
देहि मे ।
पठन्ति ये स्तवं इदं नरादरेण
ते पदं
व्रजन्ति नात्र संशयस्त्वदीयभावसंयुतम्
॥ ६ ॥
              ***

            

   ***