LAKSHMI NARAYANA STOTRAM

लक्ष्मीनारायण स्तोत्रम्
ध्यानम्
चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं
दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् ।
गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्यो-
रेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १॥
शंखचक्रगदापद्मकुंभाऽऽदर्शाब्जपुस्तकम्।
बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥२॥
विद्युत्प्रभाश्लिष्टघनोपमानौ
शुद्धाशयेबिंबितसुप्रकाशौ
चित्ते चिदाभौ कलयामि लक्ष्मी-
नारायणौ सत्त्वगुणप्रधानौ ॥३॥
लोकोद्भवस्थेमलयेश्वराभ्यां
शोकोरुदीनस्थितिनाशकाभ्याम्।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥४॥
सम्पत्सुखानन्दविधायकाभ्यां
भक्तावनाऽनारतदीक्षिताभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥५॥
दृष्ट्वोपकारे गुरुतां च पञ्च-
विंशावतारान् सरसं दधत्भ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी
नारायणाभ्यां जगतः पितृभ्याम् ॥६॥
क्षीरांबुराश्यादिविराट्भवाभ्यां
नारं सदा पालयितुं पराभ्याम् ।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥७॥
दारिद्र्यदुःखस्थितिदारकाभ्यां
दयैवदूरीकृतदुर्गतिभ्याम्
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥८॥
भक्तव्रजाघौघविदारकाभ्यां
स्वीयाशयोद्धूतरजस्तमोभ्याम्।
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥९॥
रक्तोत्पलाभ्राभवपुर्धराभ्यां
पद्मारिशंखाब्जगदाधराभ्याम्
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥१०॥
अङ्घ्रिद्वयाभ्यर्चककल्पकाभ्यां
मोक्षप्रदप्राक्तनदंपतीभ्याम्
नित्यं युवाभ्यां नतिरस्तु लक्ष्मी-
नारायणाभ्यां जगतः पितृभ्याम् ॥११॥
इदं तु यः पठेत् स्तोत्रं
लक्ष्मीनारयणाष्टकम्।
ऐहिकामुष्मिकसुखं
भुक्त्वा स लभतेऽमृतम् ॥१२॥
इति श्रीकृष्णकृतं लक्ष्मीनारयण स्तोत्रं संपूर्णम्
Transliterated into Devanagari from:

http://www.stotraratna.sathyasaibababrotherhood.org/v68.htm 


NYASA DASAKAM

न्यासदशकम्
(वेदन्तदेशिककृतम्)
अहं मद्रक्षणभरो मद्रक्षणफलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत् बुधः॥१॥

न्यस्याम्यकिञ्चनः श्रीमन्ननुकूलोऽन्यवर्जितः।
विश्वासप्रार्थनापूर्वमात्मरक्षाभरं त्वयि॥२॥

स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम्।
स्वदत्तस्वधिया स्वार्थं स्वस्मिन्न्यस्यति मां स्वयम्॥३॥

श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥४॥

त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम्।
निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥५॥

देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥६॥

मां मदीयं च निखिलं चेतनाचेतनात्मकम्।
स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥७॥

त्वमेव रक्षकोऽसि मे त्वमेव करुणाकरः।
न प्रवर्तय पापानि प्रवृत्तानि निवारय॥८॥

अकृत्यानां च करणं कृत्यानां वर्जनं च मे।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो॥९॥

श्रीमन्नियतपञ्चाङ्गं मद्रक्षणभरार्पणम्॥
अचीकरत्स्वयं स्वस्मिन्नतोऽहमिह निर्भरः ॥१०॥





VISHNU MAHIMNASTOTRAM

                          श्रीविष्णुमहिम्नस्तोत्रम्

           (ब्रह्मानन्दविरचितम्)

महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो

विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथ नु कथम्।

विजानीयामद्धा नलिननयनात्मीयवचसो

विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥१॥

यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परेऽ

परे बुद्धञ्चान्ये शिवमपि च धातारमपरे।

तथा शक्तिं केचित् गणपतिमुतार्कञ्च सुधियो

मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥२॥

शिवः पादांभस्ते शिरसि धृतवानादरयुतं

तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः।
दिनेशं चैवामुं तव नयनमूचुस्तु निगमा-

स्त्वदन्यः को ध्येयो जगति किल देवो वद विभो ॥३॥

क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः

क्वचित् खर्वो रामो दशरथसुतो नन्दतनयः।

क्वचिद्बुद्धः कल्की विहरसि कुभारापहृतये

स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम्॥४॥

हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना

द्रुतं मात्स्यं धृत्वा वपुरजर शंखासुरमथो।

क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधे-

रशेषं संगुप्तं जगदपि च वेदैकशरणम् ॥५॥

निमज्जन्तं वार्द्धौ नगवरमुपालोक्य सहसा

हितार्थं देवानां कमठवपुषाविश्य गहनम्।

पयोराशिं पृष्ठे तमजित सलीलं धृतवतो

जगद्धातुस्तेऽभूत्किमु सुलभभाराय गिरिकः ॥६॥

हिरण्याक्षः क्षॊणीमविशदसुरो नक्रनिलयं

समादायामर्त्यैः कमलजमुखैरंबरगतैः।

स्तुतेनानन्तात्मन्नचिरमाभाति स्म विधृता

त्वया दंष्ट्राग्रेऽसाववनिरखिला कन्दुक इव ॥७॥

हरिः क्वास्तीत्युक्ते दनुजपतिनाऽऽपूर्य़निखिलं

जगन्नादैः स्तंभान्नरहरिशरीरेण करजैः

समुत्पत्याशूरस्यसुरवरमादारितवत-

स्तव ख्याता भूमन् किमु जगति नो सर्वगतता॥८॥

विलोक्याऽजं द्वार्गं कपटलघुकायं सुररिपु-

र्निषिद्धोऽपि प्रादादसुरगुरुणात्मीयमखिलम्।

प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं

बलेर्भक्ताधीन्यं तव विदितमेवामरपते ॥९॥

समाधावासक्तं नृपतितनयैर्वीक्ष्य पितरं

हतं बाणैः रोषाद् गुरुतरमुपादाय परशुम्।

विनाक्षत्रं विष्णो क्षितितलमशेषं कृतवतो

सकृत् किं भूभारोद्धरणपटुता ते न विदिता ॥१०॥

समाराध्योमेशं त्रिभुवनमिदं वासवमुखं

वशे चक्रे चक्रिन्नगणयदनिशं जगदिदम्।

गतोऽसौ लंकेशस्त्वचिरमथ ते बाणविषयं

न केनाप्तं त्वत्तः फलमविनयस्यासुररिपो॥११॥

क्वचिद्दिव्यं शौर्यं क्वचिदपि रणे कापुरुषता

क्वचिद्गीताज्ञानं क्वचिदपि परस्त्रीविहरणम्।

क्वचिन्मृत्स्नाशित्वं क्वचिदपि वैकुण्ठविभव-

श्चरित्रं ते नूनं शरणद! विमोहाय कुधियाम् ॥१२॥

न हिंस्यादित्येव ध्रुवमवितथं वाक्यमबुधै-

र्यथाग्नीषोमीयं पशुमितितु विप्रैर्निगदितम्।

तवैतन्नास्थानेऽसुरगणविमोहाय गदतः

समृद्धिर्नीचानां नयकर हि दुःखाय जगतः॥१३॥

विभागे वर्णानां निगमनिचये चावनितले

विलुप्ते सञ्जातो द्विजवरगृहे शंभलपुरे।

समारुह्याश्वं त्वं लसदसिकरो म्लेच्छनिकरान्

निहन्तास्युन्मत्तान् किल कलियुगान्ते युगपते ॥१४॥

गभीरे कासारे जलचरवराकृष्टचरणो

रणेऽशक्तो मज्जन्नभयद जलेऽचिन्तयदसौ।

यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो

गतःस्वर्गं स्थानं भवति विपदां ते किमु जनः ॥१५॥

सुतैः पृष्टो वेधाः प्रतिवचनदानेऽप्रभुरसा-

वथात्मन्यात्मानं शरणमगमत्त्वां त्रिजगताम्।

ततस्तेऽस्तातङ्का ययुरथ मुदं हंसवपुषा

त्वया ते सार्वज्ञं प्रथितममरेशेह किमु नो ॥१६॥

समाविद्धो मातुर्वचनविशिखैराशु विपिनं

तपः कृत्वा गत्वा तव परम तोषाय परमं।

ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि

किमस्त्यस्मिंलोके त्वयि वरद तुष्टे दुरधिगम्॥१७॥

वृकाद्भीतस्तूर्णं स्वजनभयभित्त्वां पशुपति-

र्भ्रमंलोकान् सर्वान् शरणमुपयातेऽथ दनुजः।

स्वयं भस्मीभूतस्तववचनभङ्ग्युद्गतमतिः

रमेश हे माया तव दुरनुमेयाऽखिलजनैः ॥१८॥

हृतं दैत्यैर्दृष्ट्वाऽमृतघटमजय्यैस्तु नयतः

कटाक्षैः सम्मोहं युवतिवरवेषेण दितिजान्।

समग्रं पीयूषं सुभगसुरपूगायददतः

समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरतिः॥१९॥ 

समाकृष्टा दुष्टैर्द्रुपदतनयाऽलब्धशरणा

सभायां सर्वात्मंस्तव चरणमुच्चैरुपगता।

समक्षं सर्वेषामभवदचिरं चीरनिचयम्

स्मृतेस्ते साफल्यं नयनविषयं नो किमु सतां॥२०॥

वदन्त्येके स्थानं तव वरद! वैकुण्ठमपरे

गवां लोकं लोकं फणिनिलयपातालमितरे।

तथान्ये क्षीरोदं हृदयनलिनं चापि तु सतां

न मन्ये तत्स्थानं त्वहमिह च यत्रासि न विभो ॥२१॥

शिवोऽहं रुद्राणामहममरराजो दिविषदां

मुनीनां व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम्।

कुबेरो यक्षाणामिति तव वचो मन्दमतये

न जाने तज्जातं जगति ननु यन्नासि भगवन्॥२२॥

शिरो नाको नेत्रे शशिदिनकरावंबरमुरो

दिशः श्रोत्रे वाणी निगमनिकरस्ते कटिरिला।

अकूपारो वस्तिश्चरणमपि पातालमिति वै

स्वरूपं तेऽज्ञात्वा नृतनुमवजानन्ति कुधियः ॥२३॥

शरीरं वैकुण्ठं हृदयनलिनं वाससदनं

मनोवृत्तिस्तार्क्ष्यो मतिरियमथॊ सागरसुता।

विहारस्तेऽवस्थात्रितयमसवः पार्षदगणो

न पश्यन्त्यज्ञास्त्वमिह बहिरहो याति जनता ॥२४॥

सुघोरं कान्तारं विशति च तटाकं सुगहनं

तथोत्तुङ्गं शृङ्गं सपदि च समारोहति गिरेः।

प्रसूनार्थं चेतोऽम्बुजममलमेकं त्वयि विभो

समर्प्याज्ञस्तूर्णंबत न च सुखं विन्दति जनः ॥२५॥

कृतैकान्तावासा विगतनिखिलाशाः शमपराः

जितश्वासोच्छ्‍वासास्त्रुटितभवपाशाः सुयमिनः।

परं ज्योतिः पश्यन्त्यनघमभिपश्यन्तु मम तु

श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपुः ॥२६॥

कदा गंगोत्तुङ्गामलतरतरंगाच्छपुलिने

वसन्नाशापाशादखिलखलदाशादपगतः।

अये लक्ष्मीकान्तांबुजनयन ताताऽमरपते

प्रसीदेत्याजल्पन्नमरवर नेष्यामि समयम्॥२७॥

कदा शृङ्गैः स्फीते मुनिगणपरीते हिमनगे

द्रुमावीते शीते सुरमधुरगीते प्रतिवसन्।

क्वचिद्ध्यानासक्तो विषयसुविरक्तो भवहरं

स्मरंस्ते पादाब्जं जनिहर समेष्यामि विलयम् ॥२८॥

सुधापानं ज्ञानं न च विपुलदानं न निगमो

न यागो नो योगो न च निखिलभोगोपरमणम्।

जपो नो नो तीर्थव्रतमिह न चोग्रं त्वयि तपो

विना भक्तिं तेऽलं भवभयविनाशाय मधुहन् ॥२९॥

नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो

नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः।

नमो विस्पष्टाय प्रणवपरिमृष्टाय च नमो

नमस्ते सर्वात्मन् पुनरपि पुनस्ते मम नमः ॥३०॥

कणान् कश्चिद्वृष्टेर्गणननिपुणस्तूर्णमवने-

स्तथाऽशेषान्पांसूनमित कलयेच्चापि तु जनः।

नभः पिण्डीकुर्यादचिरमपिचेच्चर्मवदिदं

तथापीशासौ ते कलयितुमलं नाखिलगुणान्॥३१॥

क्व माहात्म्यं सीमोझितमविषयं वेदवचसां

विभो मेऽतो चेतः क्वच विविधतापाहतमिदम्।

मयेदं यत्किञ्चिद्गदितमथ बाल्येन तु गुरो

गृहाणैतच्छुद्धार्पितमिह न हेयं हि महताम् ॥३२॥

इति हरिस्तवनं सुमनोहरं

परमहंसजनेन समीरितं

सुगमसुन्दरसारपदास्पदं

तदिदमस्तु  हरेरनिशं मुदे॥३३॥

गदारथांगांबुजकंबुधारिणो

रमाश्लिष्टतनोस्तनोतु नः।

बिलेशयाधीशशरीरशायिनः

शिवस्तवोजस्रमयं परं हरेः ॥३४॥

 
पठेदिदं यस्तु नरः परस्तवं
समाहितोघौघघनप्रभञ्जनम्।
स विन्दतेत्राखिल भोगसंपदो
महीयते विष्णुपदे ततो ध्रुवम् ॥३५॥

HARI STUTI

हरिस्तुतिः

( हरिमीडेस्तोत्रम् )

श्रीमच्छंकरभगवत्पादविरचितम्

स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं
यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् ।
यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं
तं संसारध्वान्तविनाशं हरिमीडे  ॥१॥

यस्यैकांशादित्थमशेषं जगदेतत्
प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।
येन व्याप्तं येन विबुद्धं सुखदुःखै-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥२॥

सर्वज्ञो यो यश्च हि सर्वः सकलो यो
यश्चानन्दोऽनन्तगुणो यो गुणधामा ।
यश्चाव्यक्तो व्यस्तसमस्तः सदसद्य –
स्तं संसारध्वान्तविनाशं हरिमीडे  ॥३॥

यस्मादन्यन्नास्त्यपि नैवं परमार्थं
दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।
ज्ञातृज्ञानज्ञेयविहीनोऽपि सदा ज्ञ –
स्तं संसारध्वान्तविनाशं हरिमीडे  ॥४॥

आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वा
वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना ।
भक्त्यैकाग्र्यध्यानपरा यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥५॥
 
प्राणानायम्योमिति चित्तं हृदि रुध्वा
नान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य ।
क्षीणे चित्ते भादृशिरस्मीति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥६॥

यं ब्रह्माख्यं देवमनन्यं परिपूर्णं
हृत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।
ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥७॥

मात्रातीतं स्वात्मविकासात्मविबोधं
ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य ।
भावग्राह्यानन्दमनन्यं च विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥८॥

यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यं
तत्तद्ब्रह्मैवेति विदित्वा तदहं च ।
ध्यायन्त्येवं यं सनकाद्या मुनयोऽजं
तं संसारध्वान्तविनाशं हरिमीडे ॥९॥

यद्यद्वेद्यं तत्तदहं नेति विहाय
स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य।
तस्मिन्नस्मीत्यात्मविदो यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥१०॥

हित्वा हित्वा दृश्ययमशेषं सविकल्पं
मत्वा शिष्टं भादृशिमात्रं गगनाभम् ।
त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥११॥

सर्वत्रास्ते सर्वशरीरी न च सर्वः
सर्वं वेत्त्येवेह न यं वेत्ति च सर्वः ।
सर्वत्रान्तर्यामितयेत्थं यमयन्य –
स्तं संसारध्वान्तविनाशं हरिमीडे ॥१२॥
 
सर्वं दृष्ट्वा स्वात्मनि युक्त्या जगदेतद्
दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।
सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्स्थं
तं संसारध्वान्तविनाशं हरिमीडे ॥१३॥

सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते
स्प्रष्टा श्रोता बुध्यति चेत्याहुरिमं यम् ।
साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये
तं संसारध्वान्तविनाशं हरिमीडे ॥१४॥

पश्यन् शृण्वन्नत्र विजानन् रसयन् सञ् –
जिघ्रद्बिभ्रद्देहमिमं जीवतयेत्थम् ।
इत्यात्मानं यं विदुरीशं विषयज्ञं
तं संसारध्वान्तविनाशं हरिमीडे ॥१५॥

जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायां
दृष्ट्वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् ।
इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये
तं संसारध्वान्तविनाशं हरिमीडे ॥१६॥

पश्यन् शुद्धोऽप्यक्षर एको गुणभेदा –
न्नानाकारान् स्फाटिकवद्भाति विचित्रः ।
भिन्नश्छिन्नश्चायमजः कर्मफलैर्य-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥१७॥

ब्रह्माविष्णू रुद्रहुताशौ रविचन्द्रा –
विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।
एकं सन्तं यं बहुधाहुर्मतिभेदा –
त्तं संसारध्वान्तविनाशं हरिमीडे ॥१८॥

सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं
शान्तं गूढं निष्कलमानन्दमनन्यम् ।
इत्याहादौ यं वरुणोऽसौ भृगवेऽजं
तं संसारध्वान्तविनाशं हरिमीडे ॥१९॥

कोशानेतान् पञ्च रसादीनतिहाय
ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् ।
पित्रा शिष्टो वेद भृगुर्यं यजुरन्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥२०॥

येनाविष्टो यस्य च शक्त्या यदधीनः
क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः ।
कर्ता भोक्तात्मात्र हि यच्छक्त्यधिरूढ –
स्तं संसारध्वान्तविनाशं हरिमीडे  ।।२१॥

स्पृष्ट्वा सर्वं स्वात्मतयैवेत्थमतर्क्यं
व्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् ।
सच्च त्यच्चाभूत्परमात्मा स य एक –
स्तं संसारध्वान्तविनाशं हरिमीडे  ॥२२॥

वेदान्तैश्चाध्यात्मिकशास्त्रैश्च पुराणैः
शास्त्रैश्चान्यैः सात्वततन्त्रैश्च यमीशम् ।
दृष्ट्वाथान्तश्चेतसि बुध्वा विविशुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥२३॥

श्रद्धाभक्तिध्यानशमाद्यैर्यतमानै –
र्ज्ञातुं शक्यो देव इहैवाशु य ईशः ।
दुर्विज्ञेयो जन्मशतैश्चापि विना तै –
स्तं संसारध्वान्तविनाशं हरिमीडे ॥२४॥

यस्यातर्क्यं स्वात्मविभूतेः परमार्थं
सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्भिः ।
तज्जातित्वादब्धितरङ्गाभमभिन्नं
तं संसारध्वान्तविनाशं हरिमीडे ॥२५॥

दृष्ट्वा गीतास्वक्षरतत्त्वं  विधिनाजं
भक्त्या गुर्व्यालभ्य हृदिस्थं दृशिमात्रम् ।
ध्यात्वा तस्मिन्नस्म्यहमित्यत्र विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥२६॥

क्षेत्रज्ञत्वं प्राप्य विभुः पञ्चमुखैर्यो
भुङ्क्तेऽजस्रं भोग्यपदार्थान् प्रकृतिस्थः ।
क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥२७॥

युक्त्यालोड्य व्यासवचांस्यत्रहि लभ्यः
क्षेत्रक्षेत्रज्ञान्तरविद्भिः पुरुषाख्यः ।
योऽहं सोऽसौ सोऽस्म्यहमेवेति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥२८॥

एकीकृत्यानेकशरीरस्थमिमं ज्ञं
यं विज्ञायेहैव स एवाशु भवन्ति ।
यस्मिंल्लीना नेह पुनर्जन्म लभन्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥२९॥

द्वन्द्वैकत्वं यच्च मधुब्राह्मणवाक्यैः
कृत्वा शक्रोपासनमासाद्य विभूत्या ।
योऽसौ सोऽहं सोऽस्म्यहमेवेति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥३०॥

योऽयं देहे चेष्टयितान्तःकरणस्थः
सूर्ये चासौ तापयिता सोऽस्म्यहमेव ।
इत्यात्मैक्योपासनया यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥३१॥

विज्ञानांशो यस्य सतः शक्त्यधिरूढो
बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।
नैवान्तःस्थं बुध्यति यं बोधयितारं
तं संसारध्वान्तविनाशं हरिमीडे ॥३२॥

कोऽयं देहे देव इतीत्थं सुविचार्य
ज्ञात्वा(ता) श्रोता मन्तयिता चैष हि देवः ।
इत्यालोच्य ज्ञांश इहास्मीति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥३३॥

को ह्येवान्यादात्मनि न स्यादयमेष
ह्येवानन्दः प्राणिति चापानिति चेति ।
इत्यस्तित्वं वक्त्युपपत्या श्रुतिरेषा
तं संसारध्वान्तविनाशं हरिमीडे ॥३४॥

प्राणो वाहं वाक्छ्रवणादीनि मनो वा
बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः ।
इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥३५॥

नाहं प्राणो नैव शरीरं न मनोऽहं
नाहं बुद्धिर्नाहमहंकारधियौ च ।
योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥३६॥

सत्तामात्रं केवलविज्ञानमजं स –
त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।
साम्नामन्ते प्राह पिता यं विभुमाद्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥३७॥

मूर्तामूर्ते पूर्वमपोह्याथ समाधौ
दृश्यं सर्वं नेति च नेतीति विहाय ।
चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥३८॥

ओतं प्रोतं यत्र च सर्वं गगनान्तं
योऽस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञः ।
ज्ञातातोऽन्यो नेत्युपलभ्यो न च वेद्य –
स्तं संसारध्वान्तविनाशं हरिमीडे ॥३९॥

तावत्सर्वं सत्यमिवाभाति यदेत –
द्यावत्सोऽस्मीत्यात्मनि यो ज्ञो नहि दृष्टः ।
दृष्टे यस्मिन् सर्वमसत्यं भवतीदं
तं संसारध्वान्तविनाशं हरिमीडे ॥४०॥

रागामुक्तं लोहयुतं हेम यथाग्नौ
योगाष्टांगैरुज्ज्वलितज्ञानमयाग्नौ ।
दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥४१॥

यं विज्ञानज्योतिषमाद्यं सुविभान्तं
हृद्यर्केन्द्वग्न्योकसमीड्यं तटिदाभम् ।
भक्त्याराध्येहैव विशन्त्यात्मनि सन्तं
तं संसारध्वान्तविनाशं हरिमीडे ॥४२॥

पायाद्भक्तं स्वात्मनि सन्तं पुरुषं यो
भक्त्या स्तौतीत्याङ्गिरसं विष्णुरिमं माम् ।
इत्यात्मानं स्वात्मनि संहृत्य सदैक –
स्तं संसारध्वान्तविनाशं हरिमीडे  ॥४३॥

ASHTAVIMSHATIVISHNUNAMA STOTRAM

अष्टविंशतिविष्णुनामस्तोत्रम्
मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।
गोविन्दं पुण्डरीकाक्षं माधवं दधुसूदनम् ॥१॥
पद्मनाभं सहस्राक्षं वनमालं हलायुधम्
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥२॥
विश्वरूपं वासुदेवं रामं नारायणं हरिम्।
दामोदरं श्रीधरं च वेदांगं गरुडध्वजम्॥३॥
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ॥४॥
गवां कोटि प्रदानस्य अश्वमेधशतस्य च
कन्यादानसहस्राणां फलं प्राप्नोति मानवः ॥५॥
अमायां वा पौर्णमास्यां एकादश्यां तथैव च
संध्याकाले स्मरं नित्यं प्रातःकाले तथैव च
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥६॥


VISHNUSTAVARAAJAH

                               विष्णुस्तवराजः
         (कल्किपुराणांतर्गतम्)
योगेन सिद्धविबुधैः परिभाव्यमानं
लक्ष्म्यालयं तुलसिकाचितभक्तभृङ्गम्।
प्रोत्तुङ्गरक्तनखराङ्गुलिपत्रचित्रं
गंगारसं हरिपदांबुजमाश्रयेऽहम्॥१॥
गुंफन्मणिप्रचयघट्टितराजहंस-
शिञ्जत्सुनूपुरयुतं पदपद्मवृन्तम् ।
पीतांबराञ्चलविलोलचलत्पताकं
स्वर्णत्रिवक्रवलयञ्च हरेः स्मरामि॥२॥
जंघे सुपर्णगलनीलमणिप्रवृद्धे
शोभास्पदारुणमणिद्युति चञ्चुमध्ये।
आरक्तपादतललंबन शोभमाने
लोकेक्षणोत्सवकरे च हरेः स्मरामि ॥३॥
ते जानुनी मखपतेर्भुजमूलसंग-
रागोत्सवावृततडिद्वसने विचित्रे।
चञ्चत्पतत्रमुखनिर्गतसामगीत-
विस्तारितात्मयशसी च हरेः स्मरामि॥४॥
विष्णोः कटिं विधिकृतान्तमनोजभूमिं
जीवाण्डकोशगणसंगदुकूलमध्या।
नानागुणप्रकृतिपीतविचित्रवस्त्रां
ध्याये निबद्धवसनां खगपृष्ठसंस्थाम्॥५॥
शातोदरं भगवतस्त्रिवलिप्रकाश-
मावर्तनाभिविकसद्विधिजन्मपद्मम्।
नाडीनदीगणरसोत्थसितान्त्रसिन्धुं
ध्यायेऽण्डकोशनिलयं तनुलोमरेखम् ॥६॥
वक्षः पयोधितनयाकुचकुङ्कुमेन
हारेण कौस्तुभमणिप्रभया विभातम्।
श्रीवत्सलक्ष्महरिचन्दनजप्रसून-
मालोचितं भगवतः सुभगं स्मरामि॥७॥
बाहू सुवेषसदनौ वलयांगदादि-
शोभास्पदौ दुरितदैत्यविनाशदक्षौ
तौ दक्षिणौ भगवतश्च गदासुनाभ-
तेजोर्ज्जितौ सुललितौ मनसा स्मरामि॥८॥
वामौ भुजौ मुररिपोर्धृतपद्मशंखौ
श्यामौ करीन्द्रकरवन्मणिभूषणाढ्यौ।
रक्ताङ्गुलिप्रचयचुंबितजानुमध्यौ
पद्मालयाप्रियकरौ रुचिरौ स्मरामि ॥९॥
कण्ठं मृणालममलं मुखपङ्कजस्य
लेखात्रयेण वनमालिकया निवीतम्।
किं वा विमुक्तिवशमन्त्रकसत्फलस्य
वृन्तं चिरं भगवतः सुभगं स्मरामि ॥१०॥
वक्त्राम्बुजं दशनहासविकासरम्यम्
रक्ताधरोष्ठदलकोमलवाक्सुधाढ्यम्।
सन्माननोत्सवचलेक्षणपत्रचित्रं
लोकाभिरामममलञ्च हरेः स्मरामि॥११॥
सूरात्मजावसथबन्धमितं सुनासं
भ्रूपल्लवं स्थितिलयोदयकर्मदक्षम्।
कामोत्सवञ्च कमलाहृदयप्रकाशं
सञ्चिन्तयामि हरिवक्त्रविलासदक्षम्॥१२॥
कर्णौ लसन्मकरकुण्डलगण्डलोलौ
नानादिशां च नभसश्च विकासगेहम्।
लोलालकप्रचयचुंबनकुञ्चिताग्रौ
लग्नौ हरेर्मणिकिरीटतटे स्मरामि ॥१३॥
फालं विचित्रतिलकप्रियचारुगन्ध-
गोरोचनारचनया ललनाक्षिसख्यम्।
ब्रह्मैकधाममणिकान्तकिरीटजुष्टं
ध्याये मनोनयनहारकमीश्वरस्य॥१४॥
श्रीवासुदेवचिकुरं कुटिलं निबद्धं
नानासुगन्धिकुसुमैः स्वजनादरेण।
दीर्घं रमाहृदयगं मदनं धुनन्तं
ध्यायेऽम्बुवाहरुचिरं हृदयाब्जमध्ये ॥१५॥
मेघाकारं सोमसूर्यप्रकाशं
सुभ्रून्नासं शक्रचापैकमानम्।
लोकातीतं  पुण्डरीकायताक्षं
विद्युच्चेलं चाश्रयेहं त्वपूर्वम् ॥१६॥
दीनं हीनं सेवया दैवगत्या
पापैस्तापैः पूरितं मे शरीरम्।
लोभाक्रान्तं शोकमोहादिविद्धं
कृपादृष्ट्या पाहि मां वासुदेव ॥१७॥
ये भक्त्याऽऽद्यां ध्यायमानां मनोज्ञां
व्यक्तिं विष्णोः षोडशश्लोकपुष्पैः
स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः
शुद्धा मुक्ता ब्रह्मसौख्यं प्रयान्ति ॥१८॥
पद्मेरितिमिदं पुण्यं शिवेन परिभाषितम्।
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं परम् ॥१९॥
पठन्ति ये महाभागास्ते मुच्यन्तेऽम्हसोऽखिलात्
धर्मार्थकाममोक्षाणां परत्रेह फलप्रदम् ॥२०॥

  Click  here to get to  the Master Index from where you can  access  more than 600 posts


ABHILASHASHTAKAM

          अभिलाषाष्टकम्
  (ब्रह्मानन्दविरचितम्)
कदा पक्षीन्द्रांसोपरिगतमजं कञ्जनयनं
रमासंश्लिष्टांगं गगनरुचमापीतवसनम् ।
गदाशंखांभोजारिवरकरमालोक्य सुचिरं
गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥१॥
कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये
समासीनं पीठे जलधितनयालिङ्गिततनुम्।
स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतं
स्तवैः संस्तोष्यामि श्रुतिवचनगर्भैर्सुरगुरुम्॥२॥
कदा मामाभीतं भवजलधितस्तापसतनुं
गतारागं गंगातटगिरिगुहावाससदनम्।
लपन्तं हे विष्णो सुरवर रमेशेति सततं
समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥३॥
कदा मे हृत्पद्मे भ्रमर इव पद्मे प्रतिवसन्
सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ।
स्फुरज्ज्योतीरूपो रविरिव रमासेव्यचरणो
हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥४॥
कदा  मे भोगाशा निबिडभवपाशादुपरतं
तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् ।
मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं
स्थितिं स्थाणुप्रायां भवभयहरां यास्यति वराम् ॥५॥
कदामे संरुद्धाखिलकरणजालस्य परितो
जिताशेषप्राणानिलपरिकरस्य प्रजपतः।
सदोङ्कारं चित्तं  हरिपदसारोजे धृतवतः
समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् ॥६॥
कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः
शरीरे चाक्षौघेप्युपरतवति प्राणपवने।
वदत्यूर्ध्वं शश्वन्मम वदनकुञ्जे मुहुरहो
करिष्यत्यावासं हरिरिति पदं पावनतमम् ॥७॥
कदा हित्वा जीर्णां त्वचमिव भुजंगस्तनुमिमां
चतुर्बाहुश्चक्रांबुजदरकरः पीतवसनः
घनश्यामो दूतैर्गगनगतिनीतो नतिवरै-
र्गमिष्यामीशस्यान्तिकमखिलदुःखान्तकमिति ॥८॥


DASAVATARA STOTRAM (VEDANTA DESIKA)

दशावतारस्तोत्रम्
       (श्रीमद्वेदान्तदेशिकरचितम्)
देवो नश्शुभमातनोतु  दशधा निर्वर्तयन्भूमिकां
रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।
यद्भावेषु पृथग्विधेष्वनुगुणान्भावान् स्वयं बिभ्रती
यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका॥१॥
निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैरीक्षणै-
रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम्।
निष्प्रत्यूहतरङ्गरिङ्गणमिथःप्रत्यूढपाथच्छटा-
डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः॥२॥
अव्यासुर्भुवनत्रयीमनिभृतं कण्डूय़नैरद्रिणा
निद्राणस्य परस्य कूर्मवपुषो निःश्वासवातोर्मयः
यद्विक्षेपणसंस्कृतोदधिपयःप्रेङ्खोलपर्यङ्किका-
नित्यारोहणनिर्वृतो विहरते देवः सहैव श्रिया॥३॥
गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृत-
ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः।
यद्दंष्ट्राङ्कुरकोटिगाढघटनानिष्कंपनित्यस्थितिः
ब्रह्मस्तंबमसौदसौ भगवती मुस्तेव विश्वंभरा ॥४॥
प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजैः
पायात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः।
यद्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां
या काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥५॥
व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभटः
त्रय्यक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः।
यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभि-
स्स्रोतोभिस्सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥६॥
क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा-
दक्षत्रामपि सन्ततक्ष य इमां त्रिस्सप्तकृत्वः क्षितिम्।
दत्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वस-
न्नब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः  ॥७॥
पारावारपयोविशोषणकलापारीणकालानल-
ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः।
सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती
धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वीत नः ॥८॥
फक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्रलंबादयः
तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः
क्षीरं शर्करयैव याभिरपृथग्भूता प्रभूतैर्गुणैः
आकौमारकमस्वदन्त जगते कृष्णस्य ता खेलय: ॥९॥
नाथायैव नमःपदं भवतु नश्चित्रैश्चरित्रक्रमै-
र्भूयोभिर्भुवानान्यमूनि कुहनागोपाय गोपायते।
कालिन्दीरसिकाय कालियफणिस्फारस्फटावाटिका
रङ्गोत्सङ्गविशङ्कचंक्रमधुरापर्यायचर्याय ते ॥१०॥
भाविन्या दशया भवन्निह भवध्वंसाय नः कल्पतां
कल्की विष्णुयशस्सुतः कलिकथाकालुष्यकूलङ्कषः।
निश्शेषक्षतकण्टके क्षितितले धाराजलौघैर्ध्रुवं
धर्म्यं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधर:॥११॥
इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे
रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन्
क्रीडावल्लव कल्कवाहनदशा कल्किन्निति प्रत्यहं
जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ॥१२॥

SRI PARATWADI PANCHAKAM

                           श्रीपरत्वादिपञ्चकम्
वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम्।
भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि॥
        परवासुदेवस्तुतिः
उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मल-
ज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणै- ।
र्जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं
श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥१॥
         व्यूहवासुदेवस्तुतिः
आमोदे भुवने प्रमोद उत संमोदे च सङ्कर्षणं
प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम्।
कुर्वाणान् मतिमुख्यषड्गुणवरैः युक्तांस्त्रियुग्मात्मकैः
व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे ॥२॥
            विभवस्तुतिः
वेदान्वेषण मन्दराद्रिभरण क्ष्मोद्धारण स्वाश्रित-
प्रह्लादावन भूमिभिक्षण जगद्विक्रान्तयो यत्क्रियाः।
दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं
कालिन्द्या अतिपाप कंसनिधनं यत्क्रीडितं तं नुमः ॥३॥
            अन्तर्यामिस्तुतिः
यो देवादि चतुविधेष्ट जनिषु ब्रह्माण्डकोशान्तरे
संभक्तेषु  चराचरेषु निवसन्नास्ते सदान्तर्बहिः।
विष्णुं तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं
स्वाङ्गुष्ठप्रमितं च योगिहृदयेष्वासीनमीशं भजे ॥४॥
             अर्चास्तुतिः
श्रीरङ्गस्थल वेङ्कटाद्रि करिगिर्यादौ शतेऽष्टोत्तरे
स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे ।
अर्चारूपिणमर्चकाभिमतितः स्वीकुर्वते विग्रहं
पूजां चाखिलवाञ्छितान् वितरते श्रीशाय तस्मै नमः ॥५॥
              फलश्रुतिः
प्रातर्विष्णोः परत्वादि पञ्चकस्तुतिमुत्तमाम्
पठन् प्राप्नोति भगवद्भक्तिं वरद निर्मिताम् ॥६॥
   ॥इति श्रीपरत्वादिपञ्चकं समाप्तम्॥


SRI PARAMARTHA SHLOKADWAYAM

                                            श्री परमार्थश्लोकद्वयम्
वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम्।
भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि॥
सत्संगात्भव निःस्पृहो गुरुमुखात् श्रीशं प्रपद्यात्मवान्
प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः।
न्यासादेव निरङ्कुशेश्वरदयानिर्लूनमायान्वयो
हार्दानुग्रहलब्धमध्यधमनिद्वारा बहिर्निर्गतः ॥१॥
मुक्तोऽर्चिर्दिनपूर्वपक्षषडुदङ्मासाब्दवातांशुमत्
ग्लौ विद्युत्वरुणेन्द्रधातृ महितः सीमान्तसिन्ध्वाप्लुतः।
श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मणः
सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ॥२॥
प्रातर्नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः।
श्लोकद्वयेन संक्षिप्तं सुव्यक्तं वरदोऽब्रवीत् ॥३॥