SRI VARADARAJA ASHTAKAM

                               श्रीवरदराजाष्टकम्
श्रीमत् काञ्चीमुनिं वन्दे कमलापतिनन्दनं।
वरदाङ्घ्रिसदासङ्गरसायनपरायणम्॥
देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमं ।
रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ॥
              ——
नमस्ते हस्तिशैलेश! श्रीमन्नंबुजलोचन!
शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत ॥१॥
समस्तप्राणिसंत्राणप्रवीणकरुणोल्बणाः
विलसन्तु कटाक्षस्ते मय्यस्मिन् जगतां पते ॥२॥
निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः।
पापीयांसममर्यादं पाहि मां वरद प्रभो ॥३॥
संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे।
विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥४॥
पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले।
कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥५॥
अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम्।
क्षीणशक्तिबलारोग्यं केवलं क्लेशसंश्रयम् ॥६॥

संतप्तं विविधैर्दु:खैः दुर्वचैरेवमादिभिः।
देवराज! दयासिन्धो! देव! देव्! जगत्पते॥७॥
त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः।
कारुण्यमारुतानीतैः शीतलैरभिषिञ्च माम्॥८॥

SRI VARADARAJA PANCHAKAM

                         श्रीवरदराजपञ्चकम्
प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान्
आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन्।
मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः
अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥१॥
मुक्तातपत्रयुगलोभयचामरान्तः
विद्योतमानविनयातनयाधिरूढम्।
भक्ताभयप्रदकराम्बुजमंबुजाक्षं
नित्यं नमामि वरदं रमणीयवेषम् ॥२॥
यद्वेदमौलिगणवेद्यमवेद्यमन्यैः
यद्ब्रह्मरुद्रसुरनायकमौलिवन्द्यम्।
तत्पद्मनाभपदपद्मयुगं मनुष्यैः
सेव्यं भवद्भिरिति दर्शयतीव तार्क्ष्यः ॥३॥
केचित्तत्त्वविशोधने पशुपतौ पारम्यमाहुः परे
व्याजह्रुः कमलासने नयविदोऽप्यन्ये हरौ सादरम्।
इत्येवं चलचेतसां तनुभृतां पादावरिन्दं हरेः
तत्सन्दर्शयतीव संप्रति नृणां तार्क्ष्यः श्रुतीनां निधिः ॥४॥
प्रत्यग्गोपुरसंमुखे दिनमुखे पक्षीन्द्रसंवाहितं
नृत्यच्चामरकोरकं निरुपमच्छत्रद्वयीभासुरम्।
सानन्दं द्विजमण्डलं विदधतं सन्नाहचिह्नारवैः
कान्तं पुण्यकृतो भजन्ति वरदं काञ्च्यां तृतीयोत्सवे ॥५॥


SRI DADHIVAMANA STOTRAM

  श्री दधिवामनस्तोत्रम्
हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् ।
पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥१॥
पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम्।
ज्वलत्कालानलप्रख्यं तडित्कॊटिसमप्रभम् ॥२॥
सुर्यकॊटिप्रतीकाशं चन्द्रकोटिसुशीतलम्।
चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥३॥
श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम्।
पीतांबरमुदाराङ्गं वनमालाविभूषितम् ॥४॥
सुन्दरं पुण्डरीकाक्षं किरीटेन विराजितम्।
षोडशस्त्रीयुतं संयगप्सरोगणसेवितम्॥५॥
ऋग्यजुस्सामाथर्वाद्यैः गीयमानं जनार्दनम्।
चतुर्मुखाद्यैः देवेशैः स्तोत्राराधनतत्परैः ॥६॥
सनकाद्यैः मुनिगणैः स्तूयमानमहर्निशम्।
त्रियंबको महादेवो नृत्यते यस्य सन्निधौ॥७॥
दधिमिश्रान्नकवलं रुक्मपात्रं च दक्षिणे।
करे तु चिन्तयेद्वामे पीयूषममलं सुधीः ॥८॥
साधकानाम् प्रयच्छन्तं अन्नपानमनुत्तमम्।
ब्राह्मे मुहूर्तेचोत्थाय ध्यायेद्देवमधोक्षजम् ॥९॥
अतिसुविमलगात्रं रुक्मपात्रस्थमन्नम्
सुललितदधिभाण्डं पाणिना दक्षिणेन ।
कलशममृतपूर्णं वामहस्ते दधानं
तरति सकलदुःखान् वामनं भावयेद्यः ॥१०॥
   
क्षीरमन्नमन्नदाता लभेदन्नाद एव च।
पुरस्तादन्नमाप्नोति पुनरावर्तिवर्जितम् ॥११॥
आयुरारोग्यमैश्वर्यं लभते चान्नसंपदः।
इदं स्तोत्रं पठेद्यस्तु प्रातःकाले द्विजोत्तमः ॥१२॥
अक्लेशादन्नसिध्यर्थं ज्ञानसिध्यर्थमेव च।
अभ्रश्यामः शुद्धयज्ञोपवीती सत्कौपीनः पीतकृष्णाजिनश्रीः
छ्त्री दण्डी पुण्डरीकायताक्षः पायाद्देवो वामनो ब्रह्मचारी ॥१३॥
अजिनदण्डकमण्डलुमेखलारुचिरपावनवामनमूर्तये।
मितजगत्त्रितयाय जितारये निगमवाक्पटवे वटवे नमः॥१४॥
श्रीभूमिसहितं दिव्यं मुक्तामणिविभूषितम्।
नमामि वामनं विष्णुं भुक्तिमुक्तिफलप्रदम् ॥१५॥
वामनो बुद्धिदाता च द्रव्यस्थो वामनः स्मृतः।
वामनस्तारकोभाभ्यां वामनाय नमो नमः ॥१६॥


 

VISHNU SHODASANAMA SMARANAM (विष्णोः षोडशनामस्मरणम् )

विष्णोः षोडशनामस्मरणम्
These slokas containing sixteen names of Vishnu referring to his different aspects or incarnations to be meditated upon under different situations or circumstances.  These are also chanted as प्रातः स्मरणं (early morning remembrance) of the different auspicious aspects of the Lord.  Vishnu Sahasranama stotra contains 1000 names of Mahavishnu and is considered one of the five jewels in Mahabharata (पंचरत्नानि भारते), along with भगवद्गीता, भीष्मस्तवराजः, अनुस्मृति and गजेन्द्रमोक्षः.  The First Sankaracharya has written a commentary (भाष्य) on Vishnu Sahasranama. Where the names in the slokas appear in the Vishnu Sahasranama, their meanings as in the Sankara Bhashya are reproduced below. Some names appear in the sahasranama more than once.  In such cases each occurrence has a different meaning in the Bhashya.  
विष्णोः षोडशनामस्मरणम्
T
औषधे चिन्तयेद्विष्णुं
भोजने च जनार्दनम् ।
शयने पद्मनाभं च
विवाहे च प्रजापतिम् ॥१॥
Think of Vishnu while taking medicine, Janardana while eating¸ Padmanabha while lying down (to sleep) and Prajapati while getting married.
युद्धे चक्रधरं देवं
प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे
श्रीधरं प्रियसंगमे ॥ २ ॥
(Think of) Chakradhara while fighting,  Trivikrama when you are away from home, Narayana while giving up your body and Sridhara when you meet with those whom you love.
दुःस्वप्ने स्मर गोविन्दं
सङ्कटे मधुसूदनम् ।
कानने नारसिंहं च
पावके जलशायिनम् ॥३॥
(Think of) Govinda when you get bad dreams, Madhusudana  when you are in trouble, Narasimha when you are in a forest  and Jalashayee when you are caught in a fire.
लमध्ये वराहं च
पर्वते रघुनन्दनम् ।
गमने वामनं चैव
सर्वकार्येषु माधवम् ॥४॥
(Think of ) Varaha incarnation of the Lord when you are in deep water, Raghunandana (Sri Ram) when you are on a mountain, Vamana when you are on the move and  Madhava in all your activities.
षोडशैतानि नामानि
प्रातरुत्थाय यः पठेत् ।
सर्वपापविनिर्मुक्तः
विष्णुलोके महीयते ॥५॥
Those who chant these sixteen names of the Lord after waking up in the morning will be rid of all sins and will be honoured in Vishnuloka (Vaikuntha)
Notes on Sloka 1
Vishnu  appears three times in the Vishnu Sahasranama  ( 2nd , 258th  and 657th  names).
Sankara Bhashya gives the meanings given below:
Vishnuh(2) वेवेष्टि व्याप्नोतीति विष्णुः देशकालवस्तुपरिच्छेदशून्य इत्यर्थः One who pervades everything, unlimited by space, time or object is Vishnu  विशतीति विष्णुः Enters (विशति) (all living beings as the indwelling spirit), therefore the Lord is known as  Vishnu.   shruti also says ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ having created the world, He entered it (as the jivatma)
Vishnuh (258) ’विष्णुर्विक्रमणात्’ (महाभारत उद्योग पर्व ७०/१३) इति व्यासोक्तेः  He is Vishnu because he moves(spreads) in all directions – vide words of Bhagavan Vedavayasa quoted above.
   
Vishnuh (657)  रोदसी व्याप्य कान्तिरभ्यधिका स्थितास्येति विष्णुः
व्याप्य मे रोदसी पार्थ
कान्तिरभ्यधिका स्थिता  ।
क्रमणाद्वाप्यहं पार्थ
विष्णुरित्यभिसंज्ञितः ॥ ( महाभारत, शान्ति ३४१/४२-४३)
O Arjuna ! since my abundant effulgence is spread in the whole of this earth and the skies or because I have unrestricted movement in all directions,  I am known as Vishnu  
जनार्दनः (१२६) जनान् दुर्जनानर्दयति हिनस्ति, नरकादीन् गमयतीति वा जनार्दनः
             जनैः पुरुषार्थमभ्युदयनिःश्रेयसलक्षणं याच्यते इति जनार्दनः
He kills (अर्दयति) the bad (wicked) people (जनान्) or sends them to hell,  therefore he is Janardana. The name also means that people beg of him   mukti or  liberation from the cycle or births and deaths  which is the ultimate objective of taking birth.
  
Padmanabhah occurs three times in the Vishnu Sahasranama
 (48th, 196th and 346th names).
Padmanabhah (48) सर्वजगत्कारणं पद्मं नाभौ यस्य स पद्मनाभः
One in whose navel (नाभिः) is the the Lotus(पद्म), the source from which all the worlds emerge, is Padmanabha
Padmanabhah (196) पद्ममिव सुवर्तुला नभिरस्येति, हृदयपद्मस्य नाभौ मध्ये प्रकाशनाद्वा पद्मनाभः  His navel is a perfect round as the lotus or He shines in the centre (नाभिः) of the heart-lotus; so He is  Padmanabhah
Padmanabhah (346)  पद्मस्य नाभौ मध्ये कर्णिकायां स्थित इति पद्मनाभः since he is stationed in the centre of the heart-lotus, He is  Padmanabhah`
Prajapatih  occurs twice in the Vishnu Sahasranama
(69th and 197th names)
Prajapatih(69) ईश्वरत्वेन सर्वासां प्रजानां पतिः प्रजापतिः As Eshwara (one who controls) he is the Lord (पतिः) of all human beings (प्रजा), therefore he is Prajapatih
Prajapatih (197) प्रजानां पतिः पिता प्रजापतिः  He is the father (पतिः) of all humans (प्रजा)
Notes on Sloka 2
Vishnu Sahasranama contains the name chakragadadharah
(546) which is explained by the following sloka:
मनस्तत्वात्मकं चक्रं
बुद्धितत्वात्मिकां गदाम्
धारयन् लोकरक्षार्थ-
मुक्तश्चक्रगादाधरः
Since the Lord carries the discus (Sudarshana)  which represents the mind principle and the mace (kaumodaki) which represents the intellect principle for the protection of the worlds he is known as chakragadadharah
The name Trivikrama comes from the Vamana incarnation of the Lord wherein he asks Mahabali for three feet of land in the sacrifice being performed by the latter.  Mahabali laughs and says you are stupid to ask me only three feet of land, ask for the whole of this earth and I will gladly give you.  But Vamana insists that he wants only three feet of land.  Finally Mahabali consents and  ritually offers Vamana three feet of land .  Vamana’s body started growing  in stature until, in no time, it was spanning the earth and the heavens and in two steps he measured all the three worlds.  Mahabali, to keep his promise, requested the Lord to put his foot on his head to complete the three feet promised.  The Lord in this incarnation spanning the three worlds is known as thrivikrama

Narayana is the 245th name in Vishnu Sahasranama. Sankara
Bhashya gives the following meanings:
नर आत्मा, ततो जातान्याकाशादीनि नाराणि कार्याणि तानि अयं कारणात्मना व्याप्नोति, अतश्च तान्ययनमस्येति नारायणः
‘नर’ means Atman and the elements of earth, water, fire, air and space which are born out of it are ‘नाराणि’  which are pervaded by the Atman  as the cause.  Therefore they (नाराणि) are the dwelling place( अयन) of the Atman. Therefore the name of the Lord is narayana 
The following mantra from Narayanopanishad says:
यच्चकिञ्चिज्जगत्सर्वं
दृश्यते श्रूयतेऽपि वा
अन्तर्बहिश्च तत्सर्वं
व्याप्य नारायणः स्थितः
Whatever is there in this world, either seen or heard, Narayana pervades inside and outside of all that.
Mahabharata also says the same thing:
नराज्जातानि तत्त्वानि
नाराणीति ततो विदुः
तान्येव चायनं तस्य
तेन नारायणः स्मृतः
नराणां जीवानामयनत्वात्प्रलय इति वा नारायणः  During pralaya ( the great dissolution)  it is the Lord in whom the jivas (नराः) reside, therefore He is known as Narayana
Brahmavaivarta purana also says the same thing:
‘नराणामयनं यस्मात्तस्मान्नारायणः स्मृतः
Manu Smriti (1/10) says:
आपो नारा इति प्रोक्ताः
आतो वै नरसूनवः ।
ते यदस्यायनं पूर्वं
तेन नारायणः स्मृतः
Waters are known as ‘नारा’ since they are born of ‘नर’, the paramatma.   Because the waters were the resting place (अयनं) for the Lord in the beginning He is known as Narayana
Ajamila, while his life was being taken by the messengers of Yama, cried out aloud to ‘Narayana’, his youngest son whom he loved dearly.  As soon as the name ‘Narayana’ came out of his mouth the attendants of Vishnu came to his side and prevented the messengers of Yama from taking his life.  This story supports the statement that one should think of ‘Narayana’ when one is leaving his body (तनुत्याग)
Sankara Bhashya on Vishnu Sahasranama gives the meaning
of sridhara (610th name)  as follows:
सर्वभूतानां जननीं श्रियं वक्षसि वहन् श्रीधरः  Lord Vishnu carries Shree, the mother of all created beings, on his chest. So he is called shridhara
 
Notes on Sloka 3
Govinda occurs twice in Vishnu Sahasranama (187th and 539th
names) Shankara Bhashya gives the meaning as follows:
Govinda (187)  नष्टां वै धरणीं पूर्व-
                मविन्दद्यद्गुहागताम् ।
                गोविन्द इति तेनाहं
                देवैर्वाग्भिरभिष्टुतः  ॥  (महाभारत, शन्तिपर्व, ३४२/७०)
Since I recovered the earth submerged in the sea from the nether worlds, I am praised by the celestials by the name गोविन्द  (गां विन्दत इति गोविन्दः)
अहं किलेन्द्रो देवानां
त्वं गवामिन्द्रतां गतः
गोविन्द इति लोकास्त्वां
स्तोष्यन्ति भुवि शाश्वतम्  (हरिवंशे २/१९/४५)
“I am the Indra of the celestials and you have been crowned as the Indra of the cows (by Kamadhenu).  Therefore people will praise you as govinda (गवां इन्द्रः गोविन्दः)”.   These are words of Indra who was angry with Krishna for his advise to the cowherds to worship the Govardhana mountain instead of the former.    Indra unleashed continuous torrential rains on Vraja for full seven days.  Krishna lifted up the Govardhana mountain and held it up for this entire period asking every one,  including the cows and calves,  to get under it for shelter.  When the clouds had exhausted their water, the rain stopped and every one came out and Krishna put the mountain in its place.  Indra, crestfallen,  came down and propitiated Krishna asking forgiveness for his foolish action.  Kamadhenu, the celestial cow, also came with Indra and bathed Krishna with her milk and praised him as Govinda, meaning the Indra of the cows (गवां इन्द्रः).    
गौरेषा तु यतो वाणी
तां च विन्दयते भवान्।
गोविन्दस्तु ततो देव
मुनिभि: कथ्यते भवान् ।
गौ:  means words or speech.  It is the Lord who gives the power of speech.  Therefore you are called Govinda ( गां विन्दयते इति गोविन्दः) by munis.
Govinda (539)  गोभिर्वाणीभिर्विन्दते, वेत्ति वेदान्तवाक्यैरिति वा गोविन्दः
गोभिरेव यतो वेद्यो
गोविन्दः समुदाहृतः (इति श्रीविष्णुतिलके)
The Lord is known by the words (of scriptural texts or of the guru ) or He is known by the statements of the Upanishads.  Therefore He is known as govinda
मधुसूदनः(73rd   name in Vishnu Sahasranama stotra)
 मधुनामानमसुरं सूदितवानिति मधुसूदनः(the Lord is madhusudana because he killed the asura named Madhu)
कर्णमिश्रोद्भवं चापि
मधुनाम महासुरम् ।
ब्रह्मणोऽपचितिं  कुर्वन्
जघान पुरुषोत्तमः॥
तस्य तात वधादेव
देवदानवमानवाः ।
मधुसूदन इत्याहुः
ऋषयश्च जनार्दनम्॥  (Mahabharat, Bhishma parva, 67/14-16)
The asura named Madhu who emerged from the ear-wax of Vishnu was killed  by Vishnu to save Brahma from him. That is how he got the name मधुसूदन
  
नारसिंह does not appear in Vishnu Sahasranama stotra but
नारसिंहवपुः (21st name) appears which is interpreted as:
नरस्य सिंहस्य च अवयवाः यस्मिन् लक्ष्यन्ते तद्वपुर्यस्यस नारसिंहवपुः
He is नारसिंहवपुः in whose body is seen the limbs of both man and lion i.e. the incarnation of Vishnu as man-lion for the sake of His devotee Prahlada.
जलशायी means one who lies on the water. This name does not appear in the Vishnu Sahasranama.  But the name नारायण has meaning similar to जलशयी  
(pl refer to notes under नारायण)
Notes on Sloka 4
Varaha  is an incarnation of Vishnu in which he took the form of a boar to lift up the earth which was submerged by Hiranyaksha in the ocean and to kill Hiranyaksha. This name is not found in Vishnu Sahasranama though  महावराह
(mahavaraha, 538th  name) is found which the Bhashya
interprets as महांश्चासौ वराहश्च महावराहः( The Lord is great and He is also Varaha (incarnation).  
Raghunandan is Sri Ram, also an incarnation of the Lord to kill Ravana.
This name does not appear in  Vishnu Sahasranama but the
name रामः (394th name) appears which has the following
interpretation in Sankara Bhashya
       नित्यानन्दलक्षणेऽस्मिन् योगिनो रमन्त इति रामः
Yogis revel (रमन्ते) in Him who is of the nature of Everlasting Bliss. Hence the name रामः
Vamana (152nd name in Vishnu Sahasranama) is interpreted
as follows:
बलिं वामनरूपेण याचितवानिति वामनः
His name is Vamana because he begged from Mahabali taking the form of a Dwarf.
संभजनीय इति वा वामनः
मध्ये वामनमासीनम्
विश्वेदेवा उपासते  इति मन्त्रवर्णात्
वामन may also mean someone to be worshipped as the mantra says “ the vishwedevas worship Vamana seated in the centre”
(Please also see ‘Trivikrama’ under sloka 2)
माधवः  appears thrice in the Vishnu Sahasranama (72nd ,
167th and 735th names)
Madhava(72) मायाः श्रियः धवः पतिः माधव: ( मा  is श्री  (Lakshmi). Her consort is 
माधवः ) मधुविद्याऽवबोधकत्त्वाद्वा माधव:  । “मौनाद् ध्यानाच्च योगाच्च विद्धि भारत माधवं” इति व्यासवचनात् माधवः  (Mahabharata, Udyoga parva, 70/4)
(He is madhava because he is known or attained by Madhu Vidya i.e. by silence, meditation and yogic practices)
Madhava (167) माया विद्यायाः पतिः माधवः
मा विद्या च हरेः प्रोक्ता
तस्या ईशो यतो भवान्
तस्मान्माधवनामासि
धवः स्वामीति शब्दितः  (हरिवंशे ३/८८/४९)
He is the धवः अर्थात् पतिः  of  मा (विद्या), therefore he is known as माधवः
Madhava (735) मधुकुले जातत्वात् माधवः (He is madhava because he was born in the dynasty of Madhu



HYMNS TO VISHNU – MUKUNDAMALA

       श्रीमुकुन्दमाला

        
(श्रीकुलशेखरकृता)
वन्दे मुकुन्दमरविन्ददलायताक्षम्
कुन्देन्दुशङ्खदशनं शिशुगोपवेषम्
इन्द्रादिदेवगणवन्दितपादपीठम्
वृन्दावनालयमहं वसुदेवसूनुम्
॥ १ ॥
श्रीवल्लभेति वरदेति दयापरेति
भक्तप्रियेति भवलुण्ठनकोविदेति
नाथेति नागशयनेति जगन्निवासे-
त्यालापनं प्रतिपदं कुरु मे
मुकुन्द ॥ २ ॥
जयतु जयतु देवो देवकीनन्दनोऽयम्
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः
जयतु जयतु मेघश्यामलः कोमलाङ्गः
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः
॥ ३ ॥
मुकुन्द मूर्ध्ना प्रणिपत्य
याचे
भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिः त्वच्चरणारविन्दे
भवे भवे मेऽस्तु भवत्प्रसादात्
॥ ४ ॥
श्रीगोविन्दपदांभोजमधुनो महदद्भुतम्
तत्पायिनो न मुञ्चन्ति मुञ्चन्ति
पदपायिनः ॥ ५ ॥
नाहं वन्दे तव चरणयोर्द्वद्वमद्वन्द्वहेतोः
कुंभीपाकं गुरुमपि हरे नारकं
नापनेतुम् ।
रम्या रामा मृदुतनुलतानन्दनेनापि
रन्तुम्
भावे भावे हृदयभवने भावयेयं
भवन्तम् ॥ ६ ॥
नास्था धर्मे न च वसुनिचये
नैव कामोपभोगे
यद्यद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम्
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादांभोरुहयुगगता निश्चला
भक्तिरस्तु ॥ ७ ॥
दिवि वा भुवि वा ममास्तु वसो
नरके वा नरकान्तक प्रकामम्
अवधीरित शारदारविन्दौ
चरणौ ते मरणेऽपि चिन्तयामि
॥ ८ ॥
कृष्ण त्वदीय पदपङ्कजपञ्जरान्त-
रद्यैव मे विशतु मानसराजहंसः
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते
॥ ९ ॥
सरसिजनयने सशङ्खचक्रे
मुरभिदि मा विरमेह चित्त रन्तुं
सुखकरमपरं न जातु जाने
हरिचरणस्मरणामृतेन तुल्यम्
॥ १० ॥
मा भैर्मन्दमनो विचिन्त्य बहुधा
यामीश्चिरं यातनाः
तेऽमी न प्रभवन्ति पापरिपवः
स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं
ध्यायस्व नारायणम्
लोकस्य व्यसनापनोदनकरो दासस्य
किं न क्षमः ॥ ११ ॥
भवजलधिगतानां द्वन्द्ववाताहतानाम्
सुतदुहितृकलत्रत्राण भारार्दितानाम्
विषमविषयतोये मज्जतामप्लवानाम्
भवति शरणमेको विष्णुपोतो नाराणाम्
॥ १२ ॥
भवजलधिमगाधं दुस्तरं निस्तरेयम्
कथमहमिति चेतो मा स्म गाः कातरत्वम्
सरसिज दृशि देवे तावकी भक्तिरेका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम्
॥ १३ ॥
तृष्णातोये मदनपवनोद्धूतमोहोर्मिजाले
दारावर्ते तनयसहजग्राहसङ्घाकुले
च ।
संसाराख्ये महति जलधौ मज्जतां
नस्त्रिधामन्
पादांभोजे वरद भवतो भक्तिनावं
प्रयच्छ ॥ १४ ॥
जिह्वे कीर्तय केशवं मुररिपुं
चेतो भज श्रीधरम्
पाणिद्वन्द्व समर्चयाऽच्युतकथाः
श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं
जिघ्र घ्राण मुकुन्दपादतुलसीं
मूर्धन्नमाधोक्षजम् ॥ १५ ॥
हे मर्त्याः परमं हितं शृणुत
वो वक्ष्यामि संक्षेपतः
संसारार्णवमापदूर्मिबहुलं सम्यक्
प्रविश्य स्थिताः ।
नानाज्ञानमपास्य चेतसि नमो
नारायणायेत्यमुम्
मन्त्रं सप्रणवं प्रणामसहितं
प्रावर्तयध्वं मुहुः ॥ १६ ॥
बद्धेनाञ्जलिना नतेनशिरसा गात्रैः
सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम्
अस्माकं सरसीरुहाक्ष सततं संपद्यतां
जीवितम् ॥ १७ ॥
भक्तापायभुजङ्गगारुडमणिः त्रिलोक्यरक्षामणिः
गोपीलोचनचातकाम्बुदमणिः सौदर्यमुद्रामणिः
यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
श्रेयो दैवशिखामणिर्दिशतु नो
गोपालचूडामणिः ॥ १८ ॥
शत्रुच्छेदैकमन्त्रं सकल्मुपनिषद्वाक्यसंपूज्यमन्त्रम्
संसारोत्तारमन्त्रं समुपचिततमस्सङ्घनिर्याणमन्त्रम्
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रम्
जिह्वे श्रीकृष्णमन्त्रं जप
जप सततं जन्मसाफल्यमन्त्रम् ॥ १९ ॥
व्यामोहप्रशमौषधं मुनिमनोवृतिप्रवृत्यौषधम्
दैत्येन्द्रार्तिहरौषधं त्रिजगतां
सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयः प्राप्तिकरौषधं पिब
मनः श्रीकृष्णदिव्यौषधम् ॥ २० ॥
मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीय मदनुग्रह एष
एव ।
त्वद्भृत्यभृत्य परिचारकभृत्यभृत्य-
भृत्यस्य भृत्य इति मां स्मर
लोकनाथ ॥ २१ ॥
इदं शरीरं परिणामपेशलम्
पतत्यवश्यं श्लथसन्धिजर्जरम्
किमौषधैः क्लिश्यति मूढ दुर्मते
निरामयं कृष्णरसायनं पिब ॥
२२ ॥
नमामि नारायण पादपङ्कजम्
करोमि नारायणपूजनं सदा ।
वदामि नारायण्नाम निर्मलम्
स्मरामि नारायणतत्वमव्ययम्
॥ २३ ॥
         
श्रीनाथ नारायण वासुदेव
श्रीकृष्ण भक्तप्रिय चक्रपाणे
श्रीराम पद्माक्ष हरे मुरारे
श्रीरङ्गनाथाय नमो नमस्ते ॥
२४ ॥

          ***   

HYMNS TO VISHNU – DWADASA NAMA PANJARAM

`द्वादशनामपञ्जरम्

पुरस्तात् केशवः पातु चक्री
जाम्बूनदप्रभः ।
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः
॥ १ ॥
इन्दीवरदलश्यामो माधवोर्ध्वं
गदाधरः ।
गोविन्दो दक्षिणे पार्श्वे
धन्वी चन्द्रप्रभो महान् ॥ २ ॥
उत्तरे हलभृद्विष्णुः पद्मकिञ्जल्कसन्निभः
आग्नेय्यामरविन्दाभो मुसली
मधुसूदनः ॥ ३ ॥
त्रिविक्रमः खड्गपाणिः नि‌ऋत्यां ज्वलनप्रभः
वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान्
॥ ४ ॥
एशान्यां पुण्डरीकाभः श्रीधरः
पट्टसायुधः ।
विद्युत्प्रभो हृषीकेशः स बाह्यान्
दिशि मुद्गरी ॥ ५ ॥
हृत्पद्मे पद्मनाभो मे सहस्रार्कसमप्रभः
सर्वायुधः सर्वशक्तिः सर्वज्ञः
सर्वतोमुखः ॥ ६ ॥
इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः
स बाह्याभ्यन्तरं देहं व्याप्य
दामोदर स्थितः ॥ ७ ॥
एवं सर्वत्रमच्छिद्रं नामद्वादशपञ्जरम
प्रविष्टोऽहं न मे किञ्चिद्भयमस्ति
कदाचन ॥ ८ ॥
 भयन्नास्ति कदाचन ओं नम इति 

 

HYMNS TO VISHNU – PANCHAYUDHA STOTRAM

पञ्चायुधस्तोत्रम्
स्फुरत्सहस्रारशिखातितीव्रं
सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषांप्राणविनाशि विष्णोश्चक्रं
सदाऽहं शरणं प्रपद्ये ॥ १ ॥
विष्णोर्मुखोत्थानिलपूरितस्य
यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं
शङ्खं सदाऽहं शरणं प्रपद्ये ॥ २ ॥
हिरण्मयीं मेरुसमानसारां कौमोदकीं
दैत्यकुलैकहन्त्रीम् ।
वैकुण्ठवामाग्रकराभिमृष्टां
गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥
रक्षोऽसुराणांकठिनोग्रकण्ठच्छेदक्षरच्छोणितदिग्धधारम्
तं नन्दकं नाम हरेः प्रदीप्तं
खड्गं सदाऽहं शरणं प्रपद्ये ॥ ४ ॥
यज्ज्यानिनादश्रवणात्सुराणां
चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याऽशनि बाणवर्षि
शाङ्र्गं सदाऽहं शरणं प्रपद्ये ॥ ५ ॥
इमं हरेः पञ्चमहायुधानां स्तवं
पठेद्योनुदिनं प्रभाते ।
समस्त दुःखानि भयानि सद्यः
पापानि नश्यन्ति सुखानि सन्ति ॥ ६ ॥
वने रणे शत्रुजलाग्निमध्ये
यदृच्छयापत्सु महा भयेषु ।
इदं पठन् स्तोत्रमनाकुलात्मा
सुखी भवेत् तत्कृत सर्वरक्षः ॥ ७ ॥
                     ***

Click here for Ramachandra’s English Translation of this stotra

HYMNS TO VISHNU -SRI VISHNU SHATANAAMASTOTRAM

श्रीविष्णुशतनामस्तोत्रम्
वासुदेवं हृषीकेशं वामनं जलशायिनम्
जनार्दनं हरिं कृष्णं श्रीवक्षं
गरुडध्वजम् ॥ १ ॥
वराहं पुण्डरीकाक्षं नृसिंहं
नरकान्तकम् ।
अव्यक्तं शाश्वतं विष्णुं अनन्तमजमव्ययम्
॥ २ ॥
नारायणं गदाध्यक्षं गोविन्दं
कीर्तिभाजनम् ।
गोवर्द्धनोद्धरं देवं भूधरं
भुवनेश्वरं ॥ ३ ॥
वेत्तारं यज्ञपुरुषं यज्ञेशं
यज्ञवाहकम् ।
चक्रपाणिं गदापाणिं शङ्खपाणिं
नरोत्तमम् ॥ ४ ॥
वैकुण्ठं दुष्टदमनं भूगर्भं
पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं
नन्दिकेश्वरं ॥ ५ ॥
रामं रामं हयग्रीवं भीमं रौद्रं
भवोद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मङ्गलं
मङ्गलायुधम् ॥ ६ ॥
दामोदरं दमोपेतं केशवं केशिसूदनम्
वरेण्यं वरदं विष्णुं आनन्दं
वसुदेवजम् ॥ ७ ॥
हिरण्यरेतसं दीप्तं पुराणं
पुरुषोत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं
गुणशाश्वतम् ॥ ८ ॥
हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम्
मेघश्यामं चतुर्बाहुं कुशलं
कमलेक्षणम् ॥ ९ ॥
ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम्
सर्वज्ञं सर्वरूपस्थं सर्वेशं
सर्वतोमुखम् ॥ १० ॥
ज्ञानं कूटस्थमचलं ज्ञानदं
परमं प्रभुम् ।
योगीशं योगनिष्णातं योगिनं
योगरूपिणम् ॥ ११ ॥
ईश्वरं सर्वभूतानां वन्दे भूतमयं
प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं
खलु पापहम् ॥ १२ ॥
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम्
यः पठेत् प्रातरुत्थाय स भवेत्
वैष्णवो नरः
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात्
॥ १३ ॥
               ***
  

HYMNS TO VISHNU – DASAVATARA STOTRAM

दशावतारस्तोत्रम्
(जयदेवकृतं, अष्टपदी अन्तर्गतम्)
प्रलयपयोधिजले  धृतवानसि वेदम्
विहितवहित्रचरित्रमखेदम् ।
केशव धृतमीनशरीर
जय जगदीश हरे ॥ १ ॥
   
क्षितिरतिविपुलतरे तव तिष्ठति
पृष्ठे
धरणिधरणकिणचक्रगरिष्ठे ।
केशव धृतकच्छपरूप
जय जगदीश हरे ॥ २ ॥
वसति दशनशिखरे धरणी तव लग्ना
शशिनि कलङ्ककलेव निमग्ना ।
केशव धृतसूकररूप
जय जगदीश हरे ॥ ३ ॥
तव करकमलवरे नखमद्भुतशृङ्गम्
दलितहिरण्यकशिपुतनुभृङ्गम्
केशव धृतनरहरिरूप
जय जगदीश हरे ॥ ४ ॥
   
छलयसि विक्रमणे बलिमद्भुतवामन
पदनखनीरजनित जनपावन ।
केशव धृतवामनरूप
जय जगदीश हरे ॥ ५ ॥
क्षत्रियरुधिरमये जगदपगतपापम्
स्नपयसिपयसि शमितभवतापम् ।
केशव धृतभृगुपतिरूप
जय जगदीश हरे ॥ ६ ॥
   
वितरसि दिक्षु रणे दिक्पतिकमनीयम्
दशमुखमौलिबलिं रमणीयम् ।
केशव धृतरघुपतिवेष
जय जगदीश हरे ॥ ७ ॥
   
वहसि वपुषि विशदे वसनं जलदाभम्
हलहतिभीतिमिलितयमुनाभम् ।
केशव धृतहलधररूप
जय जगदीश हरे ॥ ८ ॥
   
निन्दसि यज्ञविधेरहह श्रुतिजातम्
सदयहृदय दर्शितपशुघातम् ।
केशव धृतबुद्धशरीर
जय जगदीश हरे ॥ ९ ॥
म्लेच्छनिवहनिधने कलयसि करवालम्
धूमकेतुमिव किमपि करालम् ।
केशव धृतकल्किशरीर
जय जगदीश हरे ॥ १० ॥
श्रीजयदेवकवेरिदमुदितमुदारम्
शृणु सुखदं शुभदं भवसारम् ।
केशव धृतदशविधरूप
जय जगदीश हरे ॥ ११ ॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्रक्षयं
कुर्वते ।
पौलस्त्यं जयते हलं कुलयते
कारुण्यमातन्वते
म्लेच्छान् मूर्च्छयते दशाकृतिकृते
कृष्णाय तुभ्यं नमः ॥ १२ ॥
                ***
   

HYMNS TO VISHNU – SRIRANGANATHA STOTRAM

श्री रङ्गनाथस्तोत्रम्
          
(श्री शंकराचार्यविरचितम्)
सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने
विमाने
कावेरीमध्यदेशे फणिपतिशयने
शेषपर्यंकभागे ।
निद्रामुद्राभिरामं कटिनिकटशिरःपार्श्वविन्यस्तहस्तम्
पद्माधात्रीकराभ्यां परिचितचरणं
रङ्गराजं भजेऽहम्  ॥ १ ॥
आनन्दरूपे  निजबोधरूपे
ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे
शशांकरूपे रमणीयरूपे
श्रीरङ्गरूपे रमतां मनो मे
॥ २ ॥
कावेरितीरे करुणाविलोले
मन्दारमूले धृतचारुचेले ।
दैत्यान्तकालेऽखिललोकलीले   
श्रीरङ्गलीले रमतां मनो मे
॥ ३ ॥
लक्ष्मीनिवासे जगतां निवासे
हृत्पद्मवासे रविबिम्बवासे
कृपानिवासे गुणबृन्दवासे
श्रीरङ्गवासे रमतां मनो मे
॥ ४ ॥
ब्रह्मादिवन्द्ये जगदेकवन्द्ये
मुकुन्दवन्द्ये सुरनाथवन्द्ये
व्यासादिवन्द्ये सनकादिवन्द्ये
श्रीरङ्गवन्द्ये रमतां मनो
मे ॥ ५ ॥
ब्रह्माधिराजे गरुडाधिराजे
वैकुण्ठराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिललोकराजे
श्रीरङ्गराजे रमतां मनो मे
॥ ६ ॥
अमोघमुद्रे परिपूर्णनिद्रे
श्रीयोगनिद्रे ससमुद्रनिद्रे
श्रितैकभद्रे जगदेकनिद्रे
श्रीरङ्गभद्रे रमतां मनो मे
॥ ७ ॥
स चित्रशायी भुजगेन्द्रशायी
नन्दाङ्कशायी कमलाङ्कशायी ।
क्षीराब्धिशायी वटपत्रशायी
श्रीरङ्गशायी रमतां मनो मे
॥ ८ ॥
इदं हि रङ्गं त्यजतामिहाङ्गम्
पुनर्नचाङ्कं यदि चाङ्गमेति
पाणौ रथाङ्गं चरणेम्बु गाङ्गम्
याने विहङ्गं शयने भुजङ्गम्
॥ ९ ॥
रङ्गनाथाष्टकं पुण्यम्
प्रातरुत्थाय यः पठेत् ।
सर्वान् कामानवाप्नोति
रङ्गिसायुज्यमाप्नुयात् ॥ १०