HYMNS TO GANESHA – SRI GANESHASHTAKAM

९. श्रीगणेशाष्टकम्

       (पाद्मपुराणांतर्गतम् )
गणपति परिवारं चारुकेयूरहारं
गिरिधरवरसारं योगिनीचक्रचारम् ।
भवभयपरिहारं दुःखदारिद्‌र्य दूरं
गणपतिमभिवंदे वक्रतुण्डावतारम् ॥ १ ॥
अखिलमलविनाशं पाणिनाध्वस्तपाशं
कनकगिरिनिकाशं सूर्यकोटिप्रकाशम् ।
भवभयगिरिनाशं मालतीतीरवासं
गणपतिमभिवन्दे मानसे राजहंसम् ॥ २ ॥
विविधमणिमयूखैः शोभमानं विदूरैः
कनकरचित चित्रं कंठदेशे विचित्रम् ।
दधति विमल हारं सर्वदा यत्नसारं
गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ ३ ॥
दुरितगजममंदं वारुणीं चैव वेदं
विदितमखिलनादं नृत्यमानंदकंदम् ।
दधति शशिसुवक्त्रं चांकुशं यो विशेषं
गणपतिमभिवन्दे सर्वदानंदकंदम् ॥ ४ ॥
त्रिणयनयुतफाले शोभमाने विशाले
मकुटमणिसुडोले मौक्तिकानां च जाले ।
धवलकुसुममाले यस्य शीर्ष्णः सताले
गणपतिमभिवन्दे सर्वदाचक्रपाणिम् ॥ ५ ॥
वपुषि महति रूपं पीठमादौ सुदीपं
तदुपरि रसकोणं यस्यचोर्ध्वं त्रिकोणम् ।
गजमितदलपद्मं संस्थितं चारुछद्मं
गणपतिमभिवन्दे कल्पवृक्षस्य बृंदे ॥ ६ ॥
वरदविशदहस्तं दक्षिणं यस्य हस्तं
सदयमभयदं तं चिंतये चित्तसंस्थम् ।
शबलकुटिलशुण्डं चैकतुण्डं द्वितुण्डं
गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥ ७ ॥
कल्पद्रुमाधःस्थितकामधेनुं
चिंतामणिं दक्षिणपाणिशुण्डम् ।
बिभ्राणमत्यद्भुत चित्तरूपं
यः पूजयेत् तस्य समस्तसिद्धिः ॥ ८ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.