HYMNS TO GANESHA – SRI MOOSHIKAVAHANA STOTRAM

१०. मूषिकवाहनस्तोत्रम्

                         
मूषिकवाहन मोदकहस्त चामरकर्ण विलंबित सूत्र ।
वामनरूप महेश्वरपुत्र विघ्नविनायक पादनमस्ते ॥ १ ॥
देवदेवसुतं देवं जगद्विघ्नविनायकम् ।
हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् ॥ २ ॥
वामनं जटिलं कांतं ह्रस्वग्रीवं महोदरम् ।
ताम्रसिंदूरयुग्गण्डं विकटं प्रकटोत्कटम् ॥ ३ ॥
एकदंतं प्रलंबोष्ठं नागयज्ञोपवीतिनम् ।
त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् ॥ ४ ॥
दंतपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् ।
पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् ॥ ५ ॥
देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् ।
देवानामधिकं श्रेष्ठं नायकं सुविनायकम् ॥ ६ ॥
नमामि भगवन्तं तमद्भुतं गणनायकम् ।
वक्रतुंड प्रचंडाय उग्रतुंडाय ते नमः ॥ ७ ॥
चंडाय गुरुचंडाय चंडचंडाय ते नमः ।
मत्तोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः ॥ ८ ॥
उमासुतं नमस्यामि गंगापुत्राय ते नमः ।
ओंकाराय वषट्कारस्वाहाकाराय ते नमः ॥ ९ ॥
मंत्रमूर्ते महायोगिन् जातवेदो नमोनमः ।
परशुपाशकहस्ताय गजहस्ताय ते नमः ॥ १० ॥
मेघाय मेघवर्णाय मेघेश्वर नमोनमः ।
घोराय घोररूपाय घोरघोराय ते नमः ॥ ११ ॥
पुराणपूर्वपूज्याय पुरुषाय नमोनमः ।
मदोत्कट नमस्तेऽस्तु नमस्ते चंडविक्रम ॥ १२ ॥
विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल ।
भक्तप्रियाय शांताय महातेजस्विने नमः ॥ १३ ॥
यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमोनमः ।
नमस्ते भस्मशुक्लांग शुक्लमाल्यधराय च ॥ १५ ॥
मदक्लिन्नकपोलाय गणाधिपतये नमः ।
आखुवाहन देवेश एकदंताय ते नमः ॥ १६ ॥
शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः ।
विघ्नं हरतु देवेशः शिवपुत्रो विनायकः ॥ १७ ॥
एतन्मूषिकवाहस्य स्तोत्रं संध्याद्वयं पठेत् ।
विप्रो भवति वेदाढ्यः क्षत्रियो विजयी भवेत् ॥ १८ ॥
वैश्यस्तु धनमाप्नोति शूद्रः पापैः प्रमुच्यते।
गर्भिणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात् ॥ १९ ॥
प्रवासी लभते स्थानं बद्धो बंधात् प्रमुच्यते
इष्टसिद्धिमवाप्नोति पुनात्यासप्तमं कुलम्
सर्वमंगलमांगल्यं सर्वपापप्रणाशनं
सर्वकामप्रदं पुण्यं पठतां शृण्वतामपि                                        ***              

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.