HYMNS TO SARASWATI – SARASWATI STOTRAM

श्रीसरस्वतीस्तोत्रम्
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिः देवैस्सदा वन्दिता
सा मां
पातु सरस्वती भगवती निःशेष
जाड्यापहा ॥ १ ॥
आशासुराशीभवदङ्गवल्ली भासैवदासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वां ॥ २
शारदा शारदांभोजवदना
वदनाम्बुजे ।
सर्वदा सर्वदास्माकं
सन्निधिं सन्निधिं क्रियात्
॥ ३ ॥
सरस्वतीं च
तां नौमि वागधिष्ठातृदेवताम् ।
देवत्वं प्रतिपद्यन्ते
यदनुग्रहतो जनाः ॥ ४
पातु
नो निकषग्रावा
मतिहेम्नः सरस्वती ।
प्राज्ञेतरपरिच्छॆदं वचसैव
करोति या ॥ ५
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां च दधतीं पद्मासने
संस्थितां
वन्दे तां
परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्
॥ ६ ॥
वीणाधरे विपुलमंगलदानशीलो
भक्तार्तिनाशिनि विरिञ्चिहरीशवन्द्ये ।
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति
नौमि नित्यम् ॥ ७
श्वेताब्जपूर्ण विमलासनसंस्थिते हे
श्वेताम्बरावृतमनोहरमंजुगात्रे ।
उद्यन्मनोज्ञसितपङ्कजमंजुलास्ये
विद्याप्रदायिनि सरस्वति
नौमि नित्यम् ॥ ८
मातस्त्वदीयपदपङ्कजभक्तियुक्ताः
ये त्वां
भजन्ति निखिलानपरान्विहाय ।
ते निर्जरत्वमिह
यान्ति कलेवरेण
भूवह्निवायुगगनाम्बु विनिर्मितेन
॥ ९ ॥
मोहान्धकारभरिते
हृदये
मदीये
मातः सदैव
कुरु वासमुदारभावे ।
स्वीयाखिलावयवनिर्मलसुप्रभाभिः
शीघ्रं विनाशय
मनोगतमन्धकारम् ॥ १० ॥
ब्रह्मा जगत्सृजति
पालयतीन्दिरेशः
शंभुर्विनाशयति देवि
तव प्रभावैः ।
न स्यात्
कृपा यदि तव प्रकटप्रभावे
न स्युः
कथञ्चिदपि ते निजकार्यदक्षाः ॥
११ ॥
लक्ष्मीर्मेधा धरा
पुष्टिर्गौरी तुष्टिः प्रभा धृतिः
एताभिः पाहि
तनुभिरष्टाभिर्मां सरस्वति ॥
१२ ॥
सरस्वत्यै नमो
नित्यं भद्रकाल्यै नमो
नमः ।
वेदवेदान्तवेदाङ्ग विद्यास्थानेभ्य एव च ॥
१३ ॥
सरस्वति महाभागे
विद्ये कमललोचने ।
विद्यारूपे विशालाक्षि
विद्यां देहि नमोऽस्तु ते
॥ १४ ॥
यदक्षरं पदं
भ्रष्टं मात्राहीनं च
यद्भवेत् ।
तत्सर्वं क्षम्यतां
देवि प्रसीद परमेश्वरि ॥
१५ ॥

   

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.