HYMNS TO SARASWATI – SRI MATRU PADAPANKAJA ASHTAKAM

श्रीमातृपदपङ्कजाष्टकम्
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
मातस्त्वत्पदपङ्कजं कलयतां चेतोऽम्बुजे संततं
मानाथांबुजसंभवाद्रितनयाकान्तैः समाराधितम्
वाञ्छापूरणनिर्जितामरमहीरुग्गर्वसर्वस्वकं
वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात् ॥
१ ॥
मातस्त्वत्पदपङ्कजं मुनिमनः
कासारवासादरं
मायामोहमहान्धकारमिहिरं मानातिगप्राभवम् ।
मातङ्गाभिमतिं स्वकीयगमनैर्निर्मूलयत्कौतुका-
द्वन्देऽमन्दतपःफलाप्यनमनःस्तोत्रार्चनाप्रक्रमम् ॥
२ ॥
मातस्त्वत्पदपङ्कजं प्रणमतामानन्दवारांनिधे
राकाशारदपूर्णचन्द्रनिकरं कामाहिपक्षीश्वरम् ।
बृन्दं प्राणभृतां
स्वनामवदतामत्यादरात्सत्वरं
षड्भाषासरिदीश्वरं प्रविदधत्षाण्मातुरार्च्यं भजे ॥ ३
कामं फालतले दुरक्षरततिर्दैवीममास्तां न भीः
मातस्त्वत्पदपङ्कजोत्थरजसा लुम्पामि
तां निश्चितम् ।
मार्कण्डेयमुनिर्यथा भवपदाम्भोजार्चनाप्राभवा-
त्कालं
तद्वदहं चतुर्मुखमुखांभोजातसूर्यप्रभे ॥ ४ ॥
पापानि प्रशमं
नयाशु ममतां देहेन्द्रियप्राणगां
कामादीनपिवैरिणो दृढतरान्
मोक्षाध्वविघ्नप्रदान् ।
स्निग्धान्पोषय सन्ततं
शमदमध्यानादिमान्मोदतो
मातस्त्वत्पदपङ्कजं ह्रुदि
सदा कुर्वे गिरां देवते
॥ ५ ॥
मतस्त्वत्पदपङ्कजस्य मनसा
वाचा क्रियातोऽपि वा
ये कुर्वन्ति
मुदान्वहं बहुविधैर्दिव्यैर्सुमैरर्चनां ।
शीघ्रं ते
प्रभवन्ति भूमिपतयो निन्दन्ति
च स्वश्रिया
जंभारातिमपि ध्रुवं
शतमखीकष्टाप्तनाकश्रियं ॥ ६
मातस्त्वत्पदपङ्कजं शिरसि
ये पद्माटवीमध्यत-
श्चन्द्राभं प्रविचिन्तयन्ति पुरुषाः पीयूषवर्ष्यन्वहम् ।
ते मृत्युं
प्रविजित्य रोगरहिताः संयग्दृढाङ्गाश्चिरं
जीवन्त्येव मृणालकोमलवपुष्मन्तः सुरूपा भुवि ॥
७ ॥
मातस्त्वत्पदपङ्कजं हृदि
मुदा ध्यायन्ति ये
मानवाः
सच्चिद्रूपमशेषवेदशिरसांतात्पर्यगम्यं मुहुः
अत्यागेऽपि तनोरखण्डपरमानन्दं वहन्तः सदा
सर्वं विश्वमिदं
विनाशि तरसा पश्यन्ति
ते पूरुषाः
॥ ८ ॥

                 ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.