HYMNS TO SARASWATI – SRI SHARADA STOTRAM

श्रीशारदास्तोत्रम्
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदाऽस्माकं
सन्निधिं सन्निधिं क्रियात्
॥ १ ॥
सुरासुरासेवितपादपङ्कजा
करेविराजत्कमनीयपुस्तका ।
विरिञ्चिपत्नी कमलासनस्थिता
सरस्वती नृत्यतु
वाचि मे सदा ॥
२ ॥
माणिक्यवीणामुपलालयन्तीं
मदालसां मंजुळ
वाग्विलासाम् ।
माहेन्द्र नीलद्युतिकोमलांगीं
मातङ्गकन्यां मनसा
स्मरामि ॥ ३ ॥
श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लांबरा
मल्लिका-
मालालालितकुन्तला प्रविलसन्मुक्तावलीशोभिता ।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे
वसतु मे त्रैलोक्यमाता शुभा
॥ ४ ॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिः देवैस्सदा पूजिता
सा मां
पातु सरस्वती भगवती निःशेष
जाड्यापहा ॥ ५ ॥
दोर्भिर्युक्ताश्चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं
सितमपि च शुकं पुस्तकं
चापरेण ।
भासा कुन्देन्दुशंखस्फटिकमणिनिभा भासमानाऽसमाना
सा मे
वाग्देवतेयं निवसतु वदने सर्वदा
सुप्रसन्ना ॥ ६ ॥

          ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.