HYMNS TO KRISHNA – SRIGURUVATAPURANATHA PANCHARATNA STOTRAM

 श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम्
आदित्यादिप्रभृतिकमिदं चक्षुराद्यं
च तेजो
ज्ञानाज्ञाने स्फुरितमखिलं
येन नित्यं विभाति ।
तत्तादृक्षे सकलवचनागोचरे स्वप्रकाशे
त्वद्रूपेऽस्मिन् किमिव कथये
वातगेहाधिनाथ ॥ १ ॥
आकाशान्तं जगदखिलमप्यंशमात्रं
यदीयं
माया सेयं मरुदधिपते त्वत्स्वरूपैकदेशे
स त्वं कोणे क्वचन धरणेस्तिष्ठसे
देहधारी
कारुण्यं ते जगति कथये नाथ
तादृक् कथं वा ॥ २ ॥
दृश्यं सर्वं वरद भवतो देह
इत्यामनन्त्यां
श्रुत्यां सत्यामपि बत नृणां
जायते नैव बुद्धिः ।
इत्थंकारं कमपिच नवं कल्पयन्
देहभेदम्
भासि स्पष्टं तदपि भगवन् भाग्यहीनो
जनोऽयम् ॥ ३ ॥
मर्त्यामर्त्यप्रमुखमखिलं क्षेत्रजातं
त्वदीया
मायैव श्रीगुरुपुरपते साऽपि
नास्ति त्वदन्या ।
एको देवस्त्वमसि सकलक्षेत्र
साक्षी चिदात्मा
तत्वं किञ्चित् पृथगिह विभो
त्वां विना नैव जाने ॥ ४ ॥
सद्रूपाढ्यं भवति भवताऽधिष्ठितं
सर्वमेतत्
भानं नाम क्वचिदपि जडे नो भवन्तं
विनाऽन्यम् ।
प्रेम श्रीमन् जगति भवति त्वत्प्रतिच्छाययाऽस्मिन्
वातेशासावहमपि भवान् सच्चिदानन्दरूपः
॥ ५ ॥
                  ***

     

                  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.