HYMNS TO KRISHNA – SRIKRISHNA KESADIPADA VARNANA STOTRAM (FROM NARAYANEEYAM)

श्रीकृष्णकेशादिपादवर्णनस्तोत्रम्
    
       (नारायणीयान्तर्गतम्)
अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं
पीयूषाप्लावितोऽहं तदनु तदुदरे
दिव्यकैशोरवेषम् ।
तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै-
रावीतं नारदाद्यैर्विलसदुपनिषद्सुन्दरीमण्डलैश्च
॥ १ ॥
नीलाभं कुञ्चिताग्रं घनममलतरं
संयतं चारुभङ्ग्या
रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः
पिञ्छजालैः ।
मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं
स्निग्द्धश्वेतोर्ध्वपुण्ड्रामपि
च सुललितां फालबालेन्दुवीथीम् ॥ २ ॥
हृद्यं पूर्णानुकंपार्णवमृदुलहरी
चञ्चलभ्रूविलासैः
आनीलस्निग्द्धपक्ष्मावलि परिलसितं
नेत्रयुग्मं विभो ते ।
सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं
कारुण्यालोकलीला शिशिरितभुवनं
क्षिप्यतां मय्यनाथे ॥ ३ ॥
उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली-
व्यालोलत् कर्णपाशाञ्चितमकरमणी
कुण्डलद्वन्द्वदीप्रम् ।
उन्मीलद्दन्तपङ्क्तिः स्फुरदरुणतरच्छाय
बिम्बाधरान्तः
प्रीतिप्रस्यन्दिमन्दस्मितमधुरतरं
वक्त्रमुद्भासतां मे ॥ ४ ॥
बाहुद्वन्द्वेन रत्नाङ्गुलिवलयभृता
शोणपाणिप्रवाले-
नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम्
कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानैः
शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः
सिञ्च मे कर्णवीथीम् ॥ ५ ॥
उत्सर्पत्कौस्तुभश्रीततिभिररुणितं
कोमलं कण्ठदेशं
वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्तहारप्रतानम्
नानावर्णप्रसूनावलिकिसलयिनीं
वन्यमालां विलोल-
ल्लोलम्बां लम्बमानामुरसि तव
तथा भावये रत्नमालाम् ॥ ६ ॥
अंगे पंचांगरागैरतिशयविकसत्सौरभाकृष्टलोकं
लीनानेकत्रिलोकीविततिमपि कृशां
बिभ्रतं मध्यवल्लीम् ।
शक्राश्मन्यस्त तप्तोज्ज्वलकनकनिभं
पीतचेलं दधानं
ध्यायामो दीप्तरश्मि स्फुटमणिरशनाकिङ्किणी
मण्डितं त्वाम् ॥ ७ ॥
ऊरू चारू तवोरू घनमसृणरुचौ
चित्तचोरौ रमायाः
विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ
पीतचेलावृताङ्गौ ।
आनम्राणां पुरस्तान्न्यसनधृतस्मस्तार्थपालीसमुद्ग-
च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे
च जङ्घे निषेवे ॥ ८ ॥
मञ्जीरं मञ्जुनादैरिव पदभजनं
श्रेय इत्यालपन्तं
पादाग्रं भ्रान्तिमज्जत् प्रणतजनमनोमन्दरोद्धारकूर्मम्
उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया
चाश्रितानाम्
संताप ध्वान्तहन्त्रीं ततिमनुकलये
मङ्गलामङ्गुलीनाम् ॥ ९ ॥
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं
मुक्तिभाजां निवासो
भाक्तानां कामवर्षद्युतरुकिसलयं
नाथ ते पादमूलम् ।
नित्यं चित्तस्थितं मे पवनपुरपते
कृष्ण कारुण्यसिन्धो
हृत्वा निश्शेषतापान् प्रदिशतु
परमानन्दसन्दोहलक्ष्मीम्  ॥ १० ॥

                  ***                  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.