HYMNS TO SRIRAM – JATAYU KRITA SRIRAMA STOTRAM

     
 जटायुकृतश्रीरामस्तोत्रम्
        
(अध्यात्मरामायणान्तर्गतम्)
 जटायुरुवाच
 अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादिहेतुम् ।
उपरमपरमं परात्मभूतं सततमहं
प्रणतोऽस्मि रामचन्द्रम् ॥ २ ॥
निरवधिसुखमिन्दिराकटाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदुःखम्
नरवरमनिशं नतोऽस्मि रामं वरदमहं
वरचापबाणहस्तम् ॥ २ ॥
त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहितप्रदानम्
शरणदमनिशं सुरागमूले कृतनिलयं
रघुनन्दनं प्रपद्ये ॥ ३ ॥
भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं
दयालुम् ।
दनुजपतिसहस्रकोटिनाशं रवितनयासदृशं
हरिं प्रपद्ये ॥ ४ ॥
अविरतभवभावनातिदूरं भवविमुखैर्मुनिभिस्सदैव
दृश्यम् ।
भवजलधिसुतारणाङ्घ्रिपोतं शरणमहं
रघुनन्दनं प्रपद्ये ॥ ५ ॥
गिरिशगिरिसुतामनोनिवासं गिरिवरधारिणमीहिताभिरामम्
सुरवरदनुजेन्द्रसेविताङ्घ्रिं
सुरवरदं रघुनायकं प्रपद्ये ॥ ६ ॥
परधनपरदारवर्जितानां परगुणभूतिषु
तुष्टमानसानाम् ।
परहितनिरतात्मनां सुसेव्यं
रघुवरमम्बुजलोचनं प्रपद्ये ॥ ७ ॥
स्मितरुचिरविकासिताननाब्जमतिसुलभं
सुरराजनीलनीलम् ।
सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं
प्रपद्ये ॥ ८ ॥
हरिकमलजशंभुरूपभेदात्त्वमिह
विभासि गुणत्रयानुवृत्तः ।
रविरिव जलपूरितोदपात्रेष्वमरपतिस्तुतिपात्रमीशमीडे
॥ ९ ॥
रतिपतिशतकोटिसुन्दराङ्गं शतपथगोचरभावनाविदूरम्
यतिपतिहृदये सदा विभातं रघुपतिमार्तिहरं
प्रभुं प्रपद्ये ॥ १० ॥
इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः
उवाच गच्छ भद्रं ते मम विष्णोः
परं पदम् ॥ १२ ॥
शृणोति य इदं स्तोत्रं लिखेद्वा
नियतः पठेत् ।
स याति मम सारूप्यं मरणे मत्स्मृतिं
लभेत् ॥ १३ ॥
इति राघवभाषितं तदा श्रुतवान्
हर्षसमाकुलो द्विजः
रघुनन्दनसाम्यमास्थितः प्रययौ
ब्रह्मसुपूजितं पदम् ॥ १४ ॥

  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.