HYMNS TO SHIVA – SANKARASHTAKAM ( BY BRAHMANANDA)

शंकराष्टकम्
          
(श्री ब्रह्मानन्दविरचितम्)
शीर्षजटागणभारं गरलाहारं
समस्तसंहारं ।
कैलासाद्रिविहारं पारं
भववारिधेरहं वन्दे ॥ १ ॥
चन्द्रकलोज्ज्वलफालं कण्ठव्यालं जगत्रयीपालं
कृतनरमस्तकमालं कालं
कालस्य मोमलं वन्दे ॥ २
कोपेक्षणहतकामं स्वात्मारामं
नगेन्द्रजावामं ।
संसृतिशोकविरामं श्यामं कण्ठेन
कारणं वन्दे ॥ ३
कटितटविलसितनागं खण्डितयागं
महाद्भुतत्यागं ।
विगतविषयरसरागं भागं
यज्ञेषु बिभ्रतं वन्दे ॥ ४ ॥
त्रिपुरादिकदनुजान्तं गिरिजाकान्तं
सदैवसंशान्तम् ।
लीलाविजितकृतान्तं भान्तं
स्वान्तेषु देहिनां वन्दे ॥ ५ ॥
सुरसरिदाप्लुतकेशं
त्रिदशकुलेशं हृदयालयावेशम् ।
विगतास्जेषक्लेशं देशं सर्वेष्टसंपदां वन्दे ॥ ६
करतलकलितपिनाकं विगतजराकं
सुकर्मणां पाकम् ।
परपदनीतवराकं नाकंगमपूगवन्दितं वन्दे
॥ ७ ॥
भूतिविभूषितकायं दुस्तरमायं
विवर्जितापायम् ।
प्रमथसमूहसहायं सायं
प्रातर्निरन्तरं वन्दे ॥ ८
यस्तु शिवाष्टकमेतद् ब्रह्मानन्देन
निर्मितं नित्यम् ।

पठति समाहितचेताः प्राप्नोत्यन्ते
स शैवमेवपदम् ॥
९ ॥            

       ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.