HYMNS TO SHIVA – SRI DAKSHINAMURTHY STOTRAM

३२ . श्री
दक्षिणामूर्तिस्तोत्रम्

   (श्री शंकराचार्यविरचितम्)
उपासकानां
यदुपासनीयं
उपात्तवासं
वटशाखिमूले ।
तद्धाम
दाक्षिण्यजुषा स्वमूर्त्या
जागर्त्तु
चित्ते मम बोधरूपम् ॥ १ ॥
अद्राक्षमक्षीणदयानिधानं
आचार्यमाद्यं
वटमूलभागे ।
मौनेन
मन्दस्मितभूषितेन
महर्षिलोकस्य
तमो नुदन्तम् ॥ २ ॥
विद्राविताशेषतमोगुणेन
मुद्राविशेषेण
मुहुर्मुनीनाम् ।
निरस्यमायां
दयया विधत्ते
देवो
महांस्तत्वमसीतिबोधम् ॥ ३ ॥
अपारकारुण्यसुधातरङ्गैः
अपाङ्गपातैरवलोकयन्तम्
कठोरसंसारनिदाघतप्तान्
मुनीनहं
नौमि गुरुं गुरूणाम् ॥ ४ ॥
ममाद्य
देवो वटमूलवासी
कृपाविशेषात्
कृतसन्निधानः ।
ओंकाररूपामुपदिश्य
विद्याम्
आविद्यकध्वान्तमपाकरोतु
॥ ५ ॥
कलाभिरिन्दोरिवकल्पिताङ्गं
मुक्ताकलापैरिव
बद्धमूर्तिम् ।
आलोकये
देशिकमप्रमेयं
अनाद्यविद्यातिमिरप्रभातम्
॥ ६ ॥
स्वदक्षजानुस्थितवामपादं
पादोदरालङ्कृतयोगपट्टम्
अपस्मृतेराहितपादमङ्गे
प्रणौमि
देवं प्रणिधानवन्तम् ॥ ७ ॥
तत्वार्थमन्तेवसतामृषीणां
युवाऽपि
यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि
तं प्राक्तनपुण्यजालैः
आचार्यमाश्चर्यगुणाधिवासम्
॥ ८ ॥
एकेन
मुद्रां परशुं करेण
करेण
चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः
पुरस्तात्
आचार्यचूडामणिराविरस्तु
॥ ९ ॥
आलेपवन्तं
मदनाङ्गभूत्या
शार्दूलकृत्त्या
परिधानवन्तम् ।
आलोकये
कञ्चन देशिकेन्द्रं
अज्ञानवाराकरबाडवाग्निम्
॥ १० ॥
चारुस्मितं
सोमकलावतंसं
वीणाधरं
व्यक्तजटाकलापम् ।
उपासते
केचन योगिनस्त्वां
उपात्तनादानुभवप्रमोदम्
॥ ११ ॥
उपासते
यं मुनयः शुकाद्याः
निराशिषो
निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं
महेशं
उपास्महे
मोहमहार्तिशान्त्यै ॥ १२ ॥
कान्त्या
निन्दितकुन्दकन्दलवपुः न्यग्रोधमूले वसन्
कारुण्यामृतवारिभिर्मुनिजनान्
संभावयन् वीक्षितैः ।
मोहध्वान्तविभेदनं
विरचयन् बोधेन तत्तादृशा
देवस्तत्वमसीति
बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥
अगौरगात्रैरललाटनेत्रैः
अशान्तवेषैरभुजंगभूषैः ।
अबोधमुद्रैरनपास्तनिद्रैः
अपूरकामैरमरैरलं नः ॥ १४ ॥
दैवतानि
कति सन्ति चावनौ नैव तानि मनसो मतानि मे ।
दीक्षितं
जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम ॥ १५ ॥
मुदिताय
मुग्द्धशशिनाऽवतंसिने
भसितावलेपरमणीयमूर्तये
जगदिन्द्रजालरचनापटीयसे
महसे
नमोऽस्तु वटमूलवासिने ॥ १६ ॥
        
व्यालंबिनीभिः
परितो जटाभिः
कलावशेषेण
कलाधरेण ।
स्फुरल्ललाटेन
मुखेन्दुना च
प्रकाशसे
चेतसि निर्मलानाम् ॥ १७ ॥
उपासकानां
त्वमुमासहायः
पूर्णेन्दुभावं
प्रकटीकरोषि ।
यदद्य
ते दर्शनमात्रतो मे
द्रवत्यहो
मानसचन्द्रकान्तः ॥ १८ ॥
यस्ते
प्रसन्नामनुसंदधानो
मूर्तिं
मुदा मुग्द्धशशाङ्कमौलेः ।
एश्वर्यमायुर्लभते
च विद्यां
अन्ते
च वेदान्तमहारहस्यम् ॥ १९ ॥
        ***

  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.