HYMNS TO SRIMATA – KAMAKSHI ASHTAKAM

कामाक्ष्यष्टकम्
श्रीकाञ्चीपुरवासिनीं भगवतीं श्रीचक्रमध्ये स्थितां
कल्याणीं कमनीय चारु मकुटां कौसुम्भवस्त्रान्विताम् ।
श्री वाणीशचिपूजिताङ्घ्रियुगलां चारुस्मितां सुप्रभां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ १ ॥
मालामौक्तिककन्धरां शशिमुखीं शम्भुप्रियां सुन्दरीं
शर्वाणीं शरचापमण्डितकरां शीतांशुबिम्बाननाम् ।
वीणागानविनोदकेलिरसिकां विद्युत्प्रभाभासुरां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ २ ॥
श्यामां चारुनितम्बिनीं गुरुभुजां चन्द्रावतंसां शिवां
शर्वालिन्ङ्गित नीलचारुवपुषीं शान्तां प्रवालाधराम् ।
बालां बालतमालकान्तिरुचिरां बालार्कबिम्बोज्ज्वलाम्
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ३ ॥
लीलाकल्पितजीवकोटिनिवहां चिद्रूपिणीं शंकरीं
ब्रह्माणीं भवरोगतापशमनीं भव्यात्मिकां शाश्वतीम् ।
देवीं माधवसोदरीं शुभकरीं पञ्चाक्षरीं पावनीं
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ४ ॥
वामां वारिजलोचनां हरिहरब्रह्मेन्द्रसंपूजितां
कारुण्यामृतवर्षिणीं गुणमयीं कात्यायनीं चिन्मयीम् ।
देवीं शुम्भनिषूदिनीं भगवतीं कामेश्वरीं देवतां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ५ ॥
कान्तां काञ्चनरत्नभूषितगलां सौभाग्यमुक्तिप्रदां
कौमारीं त्रिपुरान्तकप्रणयिनीं कादम्बिनीं चण्डिकाम् ।
देवीं शंकरहृत्सरोजनिलयां सर्वाघहन्त्रीं शुभां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ६ ॥
शान्तां चन्ञ्चलचारुनेत्रयुगलां शैलेन्द्रकन्यां शिवां
वाराहीं दनुजान्तकीं त्रिनयनीं सर्वात्मिकां माधवीम् ।
सौम्यां सिन्धुसुतां सरोजवदनां वाग्देवतामम्बिकां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ७ ॥
चन्द्रार्कानललोचनां गुरुकुचां सौन्दर्यचन्द्रोदयां
विद्यां विन्ध्यनिवासिनीं पुरहरप्राणप्रियां सुन्दरीम् ।
मुग्द्धस्मेरसमीक्षणेन सततं सम्मोहयन्तीं शिवाम्
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ८ ॥

                    

          ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on HYMNS TO SRIMATA – KAMAKSHI ASHTAKAM

  1. dear sir can i get the transliteration in english of this beautiful stotram and the author name too

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.