HYMNS TO VENKATESA – SRI VENKATESA DWADASA NAMA STOTRAM

   २६.  श्री वॆङ्कटॆश द्वादशनामस्तॊत्रम्
वॆङ्कटॆशॊ वासुदॆवः वारिजासनवन्दितः ।
स्वामिपुष्करणीवासः शङ्खचक्रगदाधरः ॥ १ ॥
पीतांबरधरॊ दॆवः गरुडारूढशॊभितः ।
विश्वात्मा विश्वलॊकॆशः विजयॊ वॆङ्कटॆश्वरः ॥ २ ॥
एतत् द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तॊ विष्णॊस्सायुज्यमाप्नुयात् ॥ ३ ॥
                ***
    २७.  श्रीवॆङ्कटॆशमङ्गलस्तॊत्रम्
श्रियः कान्ताय कल्याणनिधयॆ निधयॆऽर्थिनाम् ।
श्रीवॆङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥
लक्ष्मीसविभ्रमालॊकसद्मविभ्रमचक्षुषॆ ।
चक्षुषॆ सर्वलॊकानां वॆङ्कटॆशाय मङ्गलम् ॥ २ ॥
श्रीवॆङ्कटाद्रिशृङ्गाय मङ्गलाभराणाङ्घ्रयॆ ।
मङ्गलानां निवासाय वॆङ्कटॆशाय मङ्गलम् ॥ ३ ॥
सर्वावयवसौन्दर्यसंपदा सर्वचॆतसाम् ।
सदा सम्मॊहनायास्तु वॆङ्कटॆशाय मङ्गलम् ॥ ४ ॥
नित्याय निरवद्याय सत्यानन्द चिदात्मनॆ ।
सर्वान्तरात्मनॆ श्रीमद् वॆङ्कटॆशाय मङ्गलम् ॥ ५ ॥
स्वतः सर्वविदॆ सर्वशक्तयॆ सर्वशॆषिणॆ ।
सुलभाय सुशीलाय वॆङ्कटॆशाय मङ्गलम् ॥ ६ ॥
परस्मै ब्रह्मणॆ पूर्णकामाय परमात्मनॆ ।
प्रपन्नपरतत्वाय वॆङ्कटॆशाय मङ्गलम् ॥ ७ ॥
अकालतत्वविश्रान्तावात्मानमनुपश्यताम् ।
अतृप्तामृतरूपाय वॆङ्कटॆशाय मङ्गलम् ॥ ८ ॥
प्रायः स्वचरणौ पुंसां शरण्यत्वॆन पाणिना ।
कृपया दर्शयतॆ श्रीमद् वॆङ्कटॆशाय मङ्गलम् ॥ ९ ॥
दयामृततरङ्गिण्याः तरङ्गैरतिशीतलैः ।
अपाङ्गैः सिञ्चतॆ विश्वं वॆङ्कटॆशाय मङ्गलम् ॥ १० ॥
स्रग्भूषाम्बरहॆतीनां सुषमावहमूर्तयॆ ।
सर्वार्तिशमनायास्तु वॆङ्कटॆशाय मङ्गलम् ॥ ११ ॥
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करणीतटॆ ।
रमया रममाणाय वॆङ्कटॆशाय मङ्गलम् ॥ १२ ॥
श्रीमद् सुन्दरजामातृमुनिमानसवासिनॆ ।
सर्वलॊकनिवासाय श्रीनिवासाय मङ्गलम्  ॥ १३ ॥
नमः श्रीवॆङ्कटॆशाय शुद्धज्ञानस्वरूपिणॆ ।
वासुदॆवाय शान्ताय श्रीनिवासाय मङ्गलम् ॥ १४ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.