HYMNS TO VISHNU – GOVINDASHTAKAM

गोविन्दाष्टकम्
         
(श्री शंकराचार्यकृतम्)
सत्यं ज्ञानमनन्तं नित्यमनाकाशं
परमाकाशम्
गोष्ठप्राङ्गणरिङ्गणलोलमनायासं
परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारम्
क्ष्मामानाथमनाथं प्रणमत गोविन्दं
परमानन्दम् ॥ १ ॥
मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासम्
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्
लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम्
लोकेशं परमेशं प्रणमत गोविन्दं
परमानन्दम् ॥ २ ॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं
भवरोगघ्नम्
कैवल्यं नवनीताहारमनाहारं भुवनाहारम्
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम्
शैवं केवलशान्तं प्रणमत गोविन्दं
परमानन्दम् ॥ ३ ॥
गोपालं भूलीलाविग्रहगोपालं
कुलगोपालम्
गोपीखेलनगोवर्द्धनधृतिलीलालालितगोपालम्
गोभिर्निगदितगोविन्दस्फुटनामानं
बहुनामानम्
गोपीगोचरदूरं प्रणमत गोविन्दं
परमानन्दम् ॥ ४ ॥
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम्
शश्वत्गोखुरनिर्द्धूतोद्धत
धूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं
चिन्तितसद्भावम्
चिन्तामणि महिमानं प्रणमत गोविन्दं
परमानन्दम् ॥ ५ ॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम्
व्यादित्सन्तीरथ दिग्वस्त्रा
ताः दातुमुपाकर्षन्तम् ।
निर्द्धूतद्वयशोकविमोहं बुद्धं
बुद्धेरन्तस्थम्
सत्तामात्रशरीरं प्रणमत गोविन्दं
परमानन्दम् ॥ ६ ॥
कान्तं कारणकारणमादिमनादिं
कालघनाभासम्
कालिन्दीगतकालियशिरसि सुनृत्यन्तं
मुहुरत्यन्तम् ।
कालं कालकलातीतं  कलिताशेषं कलिदोषघ्नम्
कालत्रयगतिहेतुं प्रणमत गोविन्दं
परमानन्दम् ॥ ७ ॥
वृन्दावनभुवि वृन्दारकगणवृन्दाराधित
पादाब्जम्
कुन्दाभामलमन्दस्मेरसुधानन्दं
सुमहानन्दम् ।
वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं
वन्द्याशेषगुणाब्धिं प्रणमत
गोविन्दं परमानन्दम् ॥ ८ ॥
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेतो
यो
गोविन्दाच्युत माधव विष्णो
गोकुलनायक कृष्णेति ।
गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
गोविन्दं परमानन्दामृतमन्तःस्थं
स समभ्येति ॥ ९ ॥
          

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.