HYMNS TO VISHNU – KAMALAPATYASHTAKAM

कमलापत्यष्टकम्
        (स्वामि ब्रह्मानन्दकृतम्) 
भुजगतल्पगतं
घनसुन्दरं गरुडवाहनमम्बुजलोचनम् ।
नलिनचक्रगदाकरमव्ययं
भजत रे मनुजाः कमलापतिम् ॥ १ ॥
    
अलिकुलासितकोमलकुन्तलं
विमलपीतदुकूलमनोहरम् ।
जलधिजाङ्कितवामकलेवरं
भजत रे मनुजाः कमलापतिम् ॥ २ ॥
किमु
जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः ।
किमुत
शास्त्रकदंबविलोकनैः भजत रे मनुजाः कमलापतिम् ॥ ३ ॥ 
मनुजदेहमिमं
भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्च्छितम् ।
विषयलंपटतामपहाय
वै भजत रे मनुजाः कमलापतिम् ॥ ४ ॥     
न वनिता
न सुतो न सहोदरो न हि पिता जननी न च बान्धवाः ।
व्रजति
साकमनेन जनेन वै भजत रे मनुजाः कमलापतिम् ॥ ५ ॥      
सकलमेव
चलं सचराचरं जगदिदं सुतरां धनयौवनम् ।
समवलोक्य
विवेकदृशा द्रुतं भजत रे मनुजाः कमलापतिम् ॥ ६ ॥  
विविधरोगयुतं
क्षणभङ्गुरं परवशं नवमार्गसमाकुलम् ।
परिनिरीक्ष्य
शरीरमिदम् स्वकं भजत रे मनुजाः कमलापतिम् ॥ ७ ॥  
मुनिवरैरनिशं
हृदि भावितं शिवविरिञ्चिमहेन्द्रनुतं सदा ।
मरणजन्मजराभयमोचनं
भजत रे मनुजाः कमलापतिम् ॥ ८ ॥         
हरिपदाष्टकमेतदनुत्तमं
परमहंसजनेन समीरितम् ।
पठति
यस्तु समाहित चेतसा व्रजति विष्णुपदं स नरो ध्रुवं ॥ ९ ॥  

          

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.