HYMNS TO VISHNU – SHATPADI STOTRAM

६. षट्पदीस्तॊत्रम्
        (श्री शंकराचार्यकृतम्)
अविनयमपनय विष्णॊ दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसार सागरतः ॥ १ ॥
दिव्यधुनीमकरन्दॆ परिमलपरिभॊगसच्चिदानन्दॆ ।
श्रीपतिपदारविन्दॆ भवभयखॆदच्छिदे वन्दे॥ २ ॥
सत्यपि भॆदापगमॆ नाथ तवाहं न मामकीनस्त्वम् ।
सामुद्रॊ हि तरंगः क्वचन समुद्रॊ न तारंगः ॥ ३ ॥
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टॆ ।
दृष्टॆ भवति प्रभवति न भवति किं भवतिरस्कारः ॥ ४ ॥
मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधाम् ।
परमेश्वर परिपाल्यॊ भवता भवतापभीतोऽहम् ॥ ५ ॥
दामॊदर गुणमन्दिर सुन्दरवदनारविन्द गॊविन्द ।
भवजलधिमथनमन्दर परमं दरमपनय त्वं मॆ ॥ ६ ॥
नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीयॆ वदनसरॊजॆ सदा वसतु ॥ ७ ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on HYMNS TO VISHNU – SHATPADI STOTRAM

  1. Guru Sarma says:

    It is a treasure house! Thank You for the service.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.