LALITA ASHTOTHARA SATANAMA STOTRAM

ललिताष्टोत्तरशतनामस्तोत्रम्

शिवप्रिया शिवाराध्या शिवेष्टा शिवकोमला
शिवोत्सवा शिवरसा शिवदिव्यशिखामणिः ॥१-७॥
शिवपूर्णा शिवघना शिवस्था शिववल्लभा
शिवाभिन्ना शिवार्धांगी शिवाधीना शिवंकरी ॥८-१५॥
शिवनामजपासक्ता शिवसान्निध्यकारिणी
शिवशक्तिः शिवाध्यक्षा शिवकामेश्वरी शिवा ॥१६-२१॥
शिवयोगीश्वरीदेवी शिवाज्ञावशवर्तिनी
शिवविद्यातिनिपुणा शिवपञ्चाक्षरप्रिया ॥२२-२५॥
शिवसौभाग्यसंपन्ना शिवकैङ्कर्यकारिणी
शिवाङ्कस्था शिवासक्ता शिवकैवल्यदायिनी ॥२६-३०॥
शिवक्रीडा शिवनिधिः शिवाश्रयसमन्विता
शिवलीला शिवकला शिवकान्ता शिवप्रदा ॥३१-३७॥
शिवश्रीललितादेवी शिवस्यनयनामृता
शिवचिन्तामणिपदा शिवस्य हृदयोज्ज्वला ॥३८-४२॥
शिवोत्तमा शिवाकारा शिवकामप्रपूरणी
शिवलिंगार्चनपरा शिवालिंगनकौतुका ॥४३-४६॥
शिवालोकनसंतुष्टा शिवलोकनिवासिनी
शिवकैलासनगरस्वामिनी शिवरंजिनी ॥४७-५०॥
शिवस्याहोपुरुषिका शिवसंकल्पपूरका
शिवसौन्दर्यसर्वांगी शिवसौभाग्यदायिनी ॥५१-५४॥
शिवशब्दैकनिरता शिवध्यानपरायणा
शिवभक्तैकसुलभा शिवभक्तजनप्रिया ॥५५-५८॥
शिवानुग्रहसंपूर्णा शिवानन्दरसार्णवा
शिवप्रकाशसंतुष्टा शिवशैलकुमारिका ॥५९-६२॥
शिवास्यपङ्कजार्काभा शिवान्तपुरःवासिनी
शिवजीवातुकलिका शिवपुण्यपरंपरा ॥६३-६६॥
शिवाक्षमालासंतृप्ता शिवनित्यमनोहरा
शिवभक्तशिवज्ञानप्रदा शिवविलासिनी ॥६७-७०॥
शिवसम्मोहनकरी शिवसाम्राज्यशालिनी
शिवसाक्षात्ब्रह्मविद्या शिवताण्डवसाक्षिणी ॥७१-७४॥
शिवागमार्थतत्त्वज्ञा शिवमान्या शिवात्मिका
शिवकार्यैकचतुरा शिवशास्त्रप्रवर्तका ॥७५-७९॥
शिवप्रसादजननी शिवस्यहितकारिणी
शिवोज्ज्वला शिवज्योतिः शिवभोगसुखंकरी ॥८०-८४॥
शिवस्यनित्यतरुणी शिवकल्पकवल्लरी
शिवबिल्वार्चनकरी शिवभक्तार्तिभंजनी ॥८५-८८॥
शिवाक्षिकुमुदज्योत्स्ना शिवश्रीकरुणाकरा
शिवानन्दसुधापूर्णा शिवभाग्याब्धिचन्द्रिका ॥८९-९२॥
शिवशक्त्यैक्यललिता शिवक्रीडारसोज्ज्वला
शिवप्रेममहारत्नकाठिन्यकलशस्तनी ॥९३-९५॥
शिवलालितलाक्षार्द्रचरणांबुजकोमला
शिवचित्तैकहरणव्यालोलघनवेणिका ॥९६-९७॥
शिवाभीष्टप्रदानश्रीकल्पवल्लीकरांबुजा
शिवेतरमहातापनिर्मूलामृतवर्षिणी ॥९८-९९॥
शिवयोगीन्द्रदुर्वासमहिम्नस्तुतितोषिता
शिवसंपूर्णविमलज्ञानदुग्धाब्धिशायिनी ॥१००-१०१॥
शिवभक्ताग्रगण्येशविष्णुब्रह्मेन्द्रवन्दिता
शिवमायासमाक्रान्तमहिषासुरमर्द्दिनी ॥१०२-१०३॥
शिवदत्तबलोन्मत्तशुंभाद्यसुरनाशिनी
शिवद्विजार्भकस्तन्यज्ञानक्षीरप्रदायिनी ॥१०४-१०५॥
शिवातिप्रियभक्तादिनन्दिभृंगिरिटिस्तुता
शिवानलसमुद्भूतभस्मोद्धूलितविग्रहा ॥१०६-१०७॥
शिवज्ञानाब्धिपारज्ञमहात्रिपुरसुन्दरी ॥१०८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.