SRI SANKARACHARYA ASHTOTTARA SATANAMA STOTRAM

   श्री शंकराचार्यास्ष्टोत्तरशतनामस्तोत्रम्
श्रीशंकराचार्यवर्यश्च ब्रह्मानन्दप्रदायकः
अज्ञानतिमिरादित्यः सुज्ञानांबुधिचन्द्रमा ॥१-४॥
वर्णाश्रमप्रतिष्ठाता श्रीमान् मुक्तिप्रदायकः
शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥५-९॥
सूक्ष्मतत्त्वरहस्यज्ञो कार्याकार्यप्रबोधकः
ज्ञानमुद्रांकितकरो शिष्यहृत्तापहारकः ॥१०-१३॥
परिव्राजाश्रमोद्धर्त्ता सर्वतन्त्रस्वतंत्रधीः
अद्वैतस्थापनाचार्यः साक्षाच्छंकररूपधृत् ॥१४-१७॥
षण्मतस्थापनाचार्यः त्रयीमार्गप्रकाशकः
वेदवेदान्ततत्त्वज्ञः दुर्वादिमतखण्डनः ॥१८-२१॥
वैराग्यनिरतः शान्तः संसारार्णवतारकः
प्रसन्नवदनांभोजः परमार्थप्रकाशकः ॥२२-२६॥
पुराणस्मृतिसारज्ञो नित्यतृप्तो महच्छुचिः
नित्यानन्दो निरातङ्को निस्संगो निर्मलात्मकः ॥२७-३४॥
निर्ममो निरहंकारः विश्ववन्द्यपदांबुजः
सत्वप्रदो सद्भावो संख्यातीतगुणोज्ज्वलः ॥३५-४०॥
अनघो सारहृदयो सुधीः सारस्वतप्रदः
सत्यात्मा पुण्यशीलश्च सांख्ययोगविचक्षणः ॥४१-४७।
तपोराशिर्महातेजाः गुणत्रयविभागवित्
कलिघ्नः कालकर्मज्ञः तमोगुणनिवारकः ॥४८-५३॥
भगवान् भारतीजेता शारदाह्वानपण्डितः
धर्माधर्मविभागज्ञो लक्ष्यभेदप्रदर्शकः  ॥५४-५८॥
नादबिंदुकलाभिज्ञः योगिहृत्पद्मभास्करः
अतीन्द्रियज्ञाननिधिः नित्यानित्यविवेकवान्॥५९-६२॥
चिदानन्दः चिन्मयात्मा परकायप्रवेशकृत्
अमानुषचरित्राढ्यो क्षेमदायी क्षमाकरः  ॥६३-६८॥
भव्यो भद्रप्रदो भूरिमहिमा विश्वरंजकः
स्वप्रकाशो सदाधारः विश्वबन्धुच्छुभोदयः ॥६९-७६॥
विशालकीर्तिर्वागीशो सर्वलोकहितोत्सुकः
कैलासयात्रासंप्राप्तचन्द्रमौलिप्रपूजकः     ॥७७-८०॥
काञ्च्यां श्रीचक्रराजाख्य यंत्रस्थापनदीक्षितः
श्रीचक्रात्मक ताटङ्कतोषितांबा मनोरथः ॥८१-८२॥
श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रंथकल्पकः
चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥८३-८५॥
द्विसप्ततिमतोच्छेत्ता सर्वदिग्विजयप्रभुः
काषायवसनोपीतः भस्मोद्धूलितविग्रहः ॥८६-८९॥
ज्ञानात्मैकदण्डाढ्यो कमण्डलुलसत्करः
गुरुभूमण्डलाचार्यो भगवत्पादसंज्ञकः ॥९०-९३॥
व्याससंदर्शनप्रीतो ऋश्यशृंगपुरेश्वरः
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥९४-९६॥
चतुःषष्टिकलाभिज्ञो ब्रह्मराक्षसमोक्षदः
श्रीमन्मण्डनमिश्राख्यस्वयंभूजयसन्नुतः ॥९७-९९॥
तोटकाचार्यसंपूज्यो पद्मपादार्चितांघ्रिकः
हस्तामलकयोगीन्द्रब्रह्मज्ञानप्रदायकः ॥१००-१०२॥
सुरेश्वराख्यसच्छिष्यसंन्यासाश्रमदायकः
नृसिंहभक्तो सद्रत्नगर्भहेरंबपूजकः     ॥१०३-१०५॥
व्याख्यासिंहासनाधीशो जगत्पूज्यो जगत्गुरुः ॥१०६-१०८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.