SRI SUBRAHMANYA ASHTOTHARA SATANAMA STOTRAM

सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्
स्कन्दो गुहो षण्मुखश्च फालनेत्रसुतः प्रभुः
पिङ्गलः कृत्तिकासूनुर्शिखिवाहो द्विषड्भुजः ॥१-९॥
द्विषण्णेत्रः शक्तिधरो पिशिताशप्रभंजनः
तारकासुरसंहारी रक्षोबलविमर्द्दनः   ॥१०-१४॥
मत्तः प्रमत्त उन्मत्तः सुरसैन्यसुरक्षकः
देवसेनापतिर्प्राज्ञः कृपालुर्भक्तवत्सलः ॥१५-२२॥
उमासूनुर्शक्तिधरः कुमारः क्रौञ्चदारणः
सेनानी अग्निजन्मा च विशाखः शंकरात्मजः ॥२३-३०॥
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः
अनन्तशक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः  ॥३१-३७॥
गंगासुतो शरोद्भूतः आहूतः पावकात्मजः
जृंभो विजृंभो उज्जृंभः कमलासनसंस्तुतः ॥३८-४५॥
एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः
चतुर्वर्णः पञ्चवर्णो प्रजापतिरहस्पतिः ॥४६-५३॥
अग्निगर्भो शमीगर्भः विश्वरेता सुरारिहा
हरिद्वर्णो शुभकरः वासवो वटुवेषभृत्  ॥५४-६१॥
पूषा गभस्तिर्गहनो चन्द्रवर्णो कलाधरः
मायाधरो महामायी कैवल्यश्शंकरात्मजः ॥६२-७०॥
विश्वयोनिरमेयात्मा तेजोनिधिरनामयः
परमेष्ठी परब्रह्म वेदगर्भो विराट्सुतः    ॥७१-७८॥
पुलिन्दकन्याभर्ता च महासारस्वतप्रदः
आश्रिताखिलदाता च चोरघ्नो रोगनाशनः॥७९-८३॥
अनन्तमूर्तिरनन्तो शिखण्डीकृतकेतनः
डंभः परमडंभश्च महाडंभो वृषाकपिः ॥८४-९०॥
कारणोपात्तदेहश्च कारणातीतविग्रहः
अनीश्वरोऽमृत: प्राणॊ प्राणायामपरायणः ॥९१-९६॥
विरुद्धहन्ता वीरघ्नो रक्तश्यामगलो महत्
सुब्रह्मण्यो गुहो गुण्यो ब्रह्मण्यो ब्राह्मणप्रियः॥९७-१०५॥
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥१०६-१०८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.