SHANTI MANTRAS – 1

                                                 शान्तिमन्त्राः – १
ऊँ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै॥ तेजस्वि नावधीतमस्तु
मा विद्विषावहै॥ ऊँ शान्तिः शान्तिः शान्तिः॥१॥ 
ऊँ शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा । शं नः इन्द्रो बृहस्पतिः।
शं नो विष्णुरुरुक्रमः। नमो ब्रह्मणे । नमस्ते वायॊ । त्वमेव प्रत्यक्षं ब्रह्मासि।
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि। ऋतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु।
तद्वक्तारमवतु। अवतु माम्। अवतु वक्तारम् । ऊँ शान्तिः शान्तिः शान्तिः॥२॥
ऊँ भद्रं कर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्रा:। स्थिरैरंगैस्तुष्टुवाँसस्तनूभिः। व्यशेम देवहितं यदायुः। स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पतिर्दधातु  । ऊँ शान्तिः शान्तिः शान्तिः॥३॥

ऊँ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै  नम ऒषधीभ्यः। नमो वाचे नमो वाचस्पतये। नमो विष्णवे बृहते करोमि ॥ ऊँ शान्तिः शान्तिः शान्तिः ॥४॥
ऊँ यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात्संबभूव। स मेन्द्रो मेधया स्पृणोतु। अमृतस्य देव धारणॊ भूयासम् । शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरि विश्रुवम्।  ब्रह्मणः कोशोऽसि मेधया पिहितः। श्रुतं मे गोपाय ॥ ऊँ शान्तिः शान्तिः शान्तिः ॥५॥

ऊँ तच्छं योरावृणीमहे। गातुं यज्ञाय। गातुं यज्ञपतये। दैवी स्वस्तिरस्तु नः ।  स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजं। शं नो अस्तु द्विपदे । शं चतुष्पदे॥ ऊँ शान्तिः शान्तिः शान्तिः ॥६॥

ऊँ नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मामामृषयो मन्त्रकृतो मन्त्रपतयः परादुर्माऽहमृषीन्मन्त्रकृतो मन्त्रपतीन्परादां वैश्वदेवीं वाचमुद्यासँ
शिवामदस्तांजुष्टां देवेभ्यः शर्म मे द्यौः शर्म पृथिवी शर्म विश्वमिदं जगत्।

शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती। भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरण-मुपस्तृण उपस्तरणं मे प्रजायै पशूनां भुय़ादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानौ मा माहासिष्टं मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु जनिष्यामि मधुमतीं  देवेभ्यो वाचमुद्यासँ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु॥ 
ऊँशान्तिः शान्तिः शान्तिः ॥७॥

ऊँ मधु वाता ऋतायते मधुक्षरन्ति सिन्धवः। माध्वीर्नस्सन्त्वोषधीः। मधुनक्तमुतोषसि मधुमत्पार्थिवँ रजः। मधु द्यौरस्तु नः पिता। मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः। माध्वीर्गावो भवन्तु नः ॥  ऊँ शान्तिः शान्तिः शान्तिः ॥८॥

ऊँ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित-माविरावीर्म एधि । वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् संदधाम्यृतं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु  मामवतु वक्तारमवतु वक्तारम् ॥  ऊँ शान्तिः शान्तिः शान्तिः ॥९॥

ऊँ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।

॥  ऊँ शान्तिः शान्तिः शान्तिः ॥१०॥

इडादेवहूर्मनुर्यज्ञनीबृहस्पतिरुक्थामदानि शँसिषद्विश्वे देवाः सूक्तवाचः पृथिविमातर्मा मा हिँसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभो वाचमुद्यासँ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॥

॥  ऊँ शान्तिः शान्तिः शान्तिः ॥११॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.