SRI VARADARAJA ASHTAKAM

                               श्रीवरदराजाष्टकम्
श्रीमत् काञ्चीमुनिं वन्दे कमलापतिनन्दनं।
वरदाङ्घ्रिसदासङ्गरसायनपरायणम्॥
देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमं ।
रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ॥
              ——
नमस्ते हस्तिशैलेश! श्रीमन्नंबुजलोचन!
शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत ॥१॥
समस्तप्राणिसंत्राणप्रवीणकरुणोल्बणाः
विलसन्तु कटाक्षस्ते मय्यस्मिन् जगतां पते ॥२॥
निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः।
पापीयांसममर्यादं पाहि मां वरद प्रभो ॥३॥
संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे।
विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥४॥
पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले।
कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥५॥
अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम्।
क्षीणशक्तिबलारोग्यं केवलं क्लेशसंश्रयम् ॥६॥

संतप्तं विविधैर्दु:खैः दुर्वचैरेवमादिभिः।
देवराज! दयासिन्धो! देव! देव्! जगत्पते॥७॥
त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः।
कारुण्यमारुतानीतैः शीतलैरभिषिञ्च माम्॥८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.