SRI GOPALA ASHTAKAM

             श्रीगोपालाष्टकम्
        ( ब्रह्मानन्दविरचितम्)
यस्माद्विश्वं जातमिदं चित्रमतर्क्यं
यस्मिन्नानन्दात्मनि नित्यं रमते वै।
यत्रान्ते संयाति लयञ्चैतदशेषं
तं गोपालं सन्ततकालं प्रतिवन्दे ॥१॥
यस्याऽज्ञानाज्जन्मजरारोगकदंबं
ज्ञाते यस्मिन्नश्यति तत्सर्वमिहाशु
गत्वा यत्रायाति पुनर्नो भवभूमिं
तं गोपालं सन्ततकालं प्रतिवन्दे॥२॥
तिष्ठन्नन्तर्यो यमयत्येतदजस्रं
यं कश्चिन्नो वेद जनोप्यात्मनि सन्तं
सर्वं यस्येदं च वशे तिष्ठति विश्वं
तं गोपालं सन्ततकालं प्रतिवन्दे॥३॥
धर्मोऽधर्मणैह तिरस्कारमुपैति
काले यस्मिन् मत्स्यमुखैश्चारुचरित्रैः।
नानारूपैः पाति तदा योऽवनिबिंबं
तं गोपालं सन्ततकालं प्रतिवन्दे॥४॥
प्राणायामैर्ध्वस्तसमस्तेन्द्रियदोषा
रुद्ध्वा चित्तं यं हृदि पश्यन्ति समाधौ।
ज्योतीरूपं योगिजना मोदनिमग्ना-
स्तं गोपालं सन्ततकालं प्रतिवन्दे॥५॥
भानुश्चन्द्रश्चोडुगणश्चैव हुताशो
यस्मिन्नैवाभाति तडिच्चापि कदापि।
यद्भासा चाभाति समस्तं जगदेतत्
तं गोपालं सन्ततकालं प्रतिवन्दे॥६॥
सत्यं ज्ञानं मोदमवोचुर्निगमा यं
यो ब्रह्मेन्द्रादित्यगिरीशार्चितपादः।
शेतेनन्तोऽनन्तनवांबुनिधौ य-
स्तं गोपालं सन्ततकालं प्रतिवन्दे॥७॥
शैवाः प्राहुर्यं शिवमन्ये गणनाथं
शक्तिश्चैकेऽर्कञ्च तथान्ये मतिभेदात्
नानाकारैर्भाति य एकोऽखिलशक्ति-
स्तं गोपालं सन्ततकालं प्रतिवन्दे॥८॥
श्रीमत्गोपालाष्टकमेतत् समधीते
भक्त्यानित्यं यो मनुजो वै स्थिरचेताः।
हित्वा तूर्णं पापकलापं स समेति
पुण्यं विष्णोर्धाम यतो नैव निपातः ॥९॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.