BHAAVAYAAMI RAGHURAMAM

भावयामि रघुरामम्
     by
Swathi Tirunal Maharaja
Ragam: Ragamalika
Pallavi (Savery)
भावयामि रघुरामम्
भव्य-सुगुणारामम्
Anupallavi (Saveri)
भावुक-वितरणपर-अपाङ्ग-लसितम्
Charanam
1.  दिनकरान्वयतिलकं दिव्य-गाधिसुत-सवन- (Nattai Kurinji)
वनरचित-सुबाहुमुख-वध-महल्या-पावनम् ।
अनघ-मीश-चापभङगं जनक-सुता-प्राणेशं
घनकुपित-भृगुराम-गर्वहर-मित-साकेतम् ॥
2.  विहित-अभिषेक-मथ-विपिनगत-मार्यवाचा  (Dhanyasi)
सहित-सीतासौमित्रीं शान्ततमशीलम् ।
गुहनिलय-गतं चित्रकूट-गत-भरत-दत्त-
महित-रत्नमय-पादुकं मदन-सुन्दराङ्गम् ॥
3.  वितत-दण्डकारण्य-गत-विराध-दलनं  (Mohanam)
सुचरित-घटजदत्त-मनुपमिह-वैष्णवास्त्रम्
पतग-गौर-जटायुनुतं पञ्चवटी-विहितावासं
अतिघोर-शूर्पणखा-वचनागत-खरादिहरम् ॥
4.  कनक-मृगरूपधर-खलमारीच-महमिह   (Mukari)
सुजन-विमत-दशास्यहृत-जनकजाऽन्वेषणम्
अनघ-पम्पातीर-संगताञ्जनेय-नभोमणि-
तनुज-सख्यकरं वाली-तनु-दलन-मीशम् ॥
5.  वानरोत्तम-सहित-वायुसूनु-करार्पित-   (Purvi Kalyani)
भानुशत-भास्वर-भव्य-रत्नाङ्गुलीयम्।
तेन-पुनरानीताऽन्यून-चूडामणि-दर्शनं
श्रीनिधि-मुदधि-तीरे-श्रित-विभीषण-मिलितम्
6.  कलित-वर-सेतुबन्धं खल-निस्सीम-पिशिताशन- (Madhyamavati)
दलन-मुरु-दशकण्ठ-विदारण-मति धीरम्
ज्वलन-पूत-जनकजा-सहितमित-साकेतं
विलसित-पट्टाभिषेकं विश्वपालं पद्मनाभम्  

[Text of song transliterated into Devanagari from:
http://stotraratna.sathyasaibababrotherhood.org/a189.htm]

Click here for an audio rendition of this song

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.