DEVAKRUTA LAKSHMI STAVAM

देवकृतलक्ष्मीस्तवम्
क्षमस्व भगवत्यंब क्षमाशीले परात्परे।
शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥१॥

उपमे सर्वसाध्वीनां देवीनां देवपूजिते।
त्वया विना जगत्सर्वं मृततुल्यञ्च निष्फलम्॥२॥

सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी।
रासेश्वर्यधिदेवी त्वं त्वत्कला सर्वयोषितः ॥३॥

कैलासे पार्वती त्वञ्च क्षीरोदे सिन्धुकन्यका।
स्वर्गे च देवलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले॥४॥

वैकुण्ठे च महालक्ष्मीः देवदेवी सरस्वती।
गंगा च तुलसी त्वञ्च सावित्री ब्रह्मलोकतः॥५॥

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयं।
रासे रासेश्वरी त्वं च वृन्दावन वने वने ॥६॥

कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने।
विरजा चम्पकवने शतशृङ्गे च सुन्दरी॥७॥

पद्मावती पद्मवने मालती मालतीवने।
कुन्ददन्ती कुन्दवने सुशीला केतकीवने॥८॥

कदंबमाला त्वं देवी कदंबकाननेपि च।
राजलक्ष्मी राजगृहे गृहलक्ष्मीर्गृहे गृहे॥९॥

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्।
यः पठेत्प्रातरुत्थाय स वै सर्वं लभेत् ध्रुवम् ॥१०॥







Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.