GANGA STUTI

          गंगास्तुति
नमःशिवायै गंगायै शिवदायै नमोनमः।
नमस्ते रुद्ररूपिण्यै शांकर्यै ते नमोनमः।।१॥
नमस्ते विश्वरूपिण्यै ब्रह्ममूर्त्यै नमोनमः।
सर्ववेदस्वरूपिण्यै नमो भेषजमूर्तये ॥२॥
सर्वस्य सर्वव्याधीनां भिषक्श्रेष्ठ्यै नमोस्तु ते।
स्थाणुजंगमसंभूत विषहन्त्र्यै नमोनमः ॥३॥
भोगोपभोगदायिन्यै भोगवत्यै नमो नमः।
मन्दाकिन्यै नमस्तेस्तु स्वर्गदायै नमोनमः॥४॥
नमस्त्रैलोक्यभूषायै जगद्धात्र्यै नमो नमः
नमस्त्रिशुक्लसंस्थायै तेजोवत्यै नमोनमः ॥५॥
नन्दायै लिंगधारिण्यै नारायण्यै नमोनमः
नमस्ते विश्वमुख्यायै रेवत्यै ते नमोनमः ॥६॥
बृहत्यै ते नमस्तेऽस्तु लोकधात्र्यै नमोनमः।
नमस्ते विश्वमित्रायै नन्दिन्यै ते नमोनमः॥७॥
पृथ्व्यै शिवामृतायै च सुवृषायै नमोनमः ।
शान्तायै च वरिष्ठायै वरदायै नमो नमः ॥८॥
उस्रायै सुखदोग्ध्र्यै च सञ्जीवन्यै नमोनमः।
ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमोनमः ॥९॥
प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोस्तु ते।
सर्वापत्प्रतिपक्षायै मंगलायै नमो नमः ॥१०॥
  
शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते ॥११॥
निर्लेपायै दुःखहन्त्र्यै दक्षायै ते नमोनमः।
परात्परतरे तुभ्यं नमस्ते मोक्षदे सदा ॥१२॥
गंगे ममाग्रतो भूया गंगे मे देवि पृष्ठतः
गंगे मे पार्श्वयोरेहि त्वयि गंगेऽस्तु मे स्थितिः ॥१३॥
आदौ त्वमन्ते मध्ये च सर्वं त्वं गां गते शिवे
त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः ॥१४॥
गंगे त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे
य इदं पठति स्तोत्रं भक्त्या नित्यं नरोपि यः ।
शृणुयाच्छ्रद्धया युक्तः कायवाक्चित्तसंभवैः
दशधा संस्थितैर्दोषैः सर्वैरेव प्रमुच्यते ॥१५॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.