अक्रूरकृत
श्रीकृष्ण स्तुति :
श्रीकृष्ण स्तुति :
नम:
श्रीकृष्णचन्द्राय परिपूर्णतमाय
च ।
श्रीकृष्णचन्द्राय परिपूर्णतमाय
च ।
असंख्याण्डाधिपतये गोलोकपतये नम: ॥१॥
श्रीराधापतये
तुभ्यं व्रजाधीशाय
ते नम:
तुभ्यं व्रजाधीशाय
ते नम:
नम:
श्रीनन्दपुत्राय यशोदानन्दनाय
च ॥२॥
श्रीनन्दपुत्राय यशोदानन्दनाय
च ॥२॥
देवकीसुत
गोविन्द वासुदेव
जगत्पते ।
गोविन्द वासुदेव
जगत्पते ।
यदूत्तम
जगन्नाथ पाहि मां पुरुषोत्तम ॥३॥
जगन्नाथ पाहि मां पुरुषोत्तम ॥३॥
वाणी सदा
ते गुणवर्णने
स्यात्
ते गुणवर्णने
स्यात्
कर्णौ
कथायां ममदोश्च
कर्मणि ।
कथायां ममदोश्च
कर्मणि ।
मन: सदा
त्वच्चरणारविन्दयो
त्वच्चरणारविन्दयो
र्दृशौ स्फुरद्धामविशेषदर्शने ॥४॥
(गर्ग०, मथुरा० ५।९-१२ )
॥ इति
श्रीगर्गसंहितायां मथुराखण्डे
अक्रूरकृतश्रीकृष्णस्तुतिः॥
श्रीगर्गसंहितायां मथुराखण्डे
अक्रूरकृतश्रीकृष्णस्तुतिः॥
You must log in to post a comment.