BHADRACHALARAMA CHURNIKA

भक्तरामदासकृत    
                          भद्राचलरामचूर्णिका
ऒं श्रीमदखिलाण्डकोटि ब्रह्माण्डभाण्डदण्डोपदण्डकरण्डमण्डलशतोद्दीपितं,
सगुणनिर्गुणातीतं,  सच्चिदानन्दपरात्परं,  तरकब्रह्माह्वयं,  दशदिशाप्रकाशं,
सकलचराचराधीशं,  कमलसंभवशशिधरप्रमुखनिखिलबृन्दारकवृन्दवन्द्यमान
संदीप्तदिव्यचनणारविन्दं श्रीमुकुन्दं ॥१॥
दुष्टनिग्रहशिष्टपरिपालनोत्कटं, कपटनाटकसूत्रचरित्राञ्चितबहुविधावतारं
श्रीरघुवीरम् ॥२॥
कौसल्यादशरथमनोरथामन्दानन्दकन्दलित
निरूढक्रीडाविलोळनशैशवम् श्री केशवम्॥३॥
विश्वामित्रयज्ञविघ्नकरणॊत्कटताटकासुबाहुबाहुबलविदलनबाणप्रवीणं,
कोपपरायणं श्रीमन्नारायणम् ॥४॥
निजपादजलजरजःकणस्पर्शनशिलारूपशापविमुक्तगौतमसती
विनुतमहीधवं श्रीमाधवम् ॥५॥
खण्डेन्दुधरप्रचण्डकोदण्डखण्डनोद्दण्डदोर्दण्डं,  कौशिकलोचनोत्सवं,
जनकचक्रेश्वरसमर्पितसीताविवाहोत्सवानन्दं श्रीगोविन्दम्  ॥६॥
परशुरामभुजाखर्वगर्वनिर्वापणानुगतं रणविजयवर्धिष्णुं श्री विष्णुम् ॥७॥
पितृवाक्यपरिपालनॊत्कटं,  जटावल्कलोपेतसीतालक्ष्मणमहितराज्याभिमतं,
दृढव्रतकलितप्रयाणरङ्गगंगातरणसाधनम् श्रीमधुसूदनम् ॥८॥
                                              
भरद्वाजोपचारनिवारितश्रमक्रमं,  निराघातचित्रकूटप्रवेशक्रमं
श्रीत्रिविक्रमम् ॥९॥
जनकवियोगशोकाकुलितभरतशत्रुघ्नलाळनानुकूलबन्धुरपादुकाप्रदानं,
सुधानिर्मितान्तःकरणं, चेष्टायमानक्रूरकाकासुरगर्वोपशमनं श्रीवामनम्॥१०॥
दण्डकागमनिरोधक्रोधविराधानलज्वालाजलधरं श्रीधरम् ॥११॥
शरभङ्गसुतीक्ष्णात्रिदर्शनाशीर्वादम्, निर्व्याजकुम्भसंभवकृपालब्ध
महादिव्यास्त्रसमुदायार्चितप्रकाशम्श्रीहृषीकेशम् ॥१२॥
पञ्चवटीतटसंघटितविशालपर्णशालागतशूर्पणखानासिकाच्छेदन
मानावरोधनमहाहवारंभणविजृंभणरावणनियोगमायामृगसंहार
कार्यार्थलाभम्श्रीपद्मनाभम् ॥१३॥
रात्रिञ्चरवरवञ्चनापहृतसीतान्वेषणपथं, पंक्तिमुखरथक्षोभ
शिथिलीकृतपक्षजटायुमोक्षबन्धुप्रियावसानं, निर्बन्धनकबन्धवक्त्रोदर
शरीरनिरोधनकरंश्रीदामोदरम् ॥१४॥
शबर्युपदेशपम्पातटाकहनूमत्सुग्रीवसंभाषणदुन्दुभिकलेबरोत्पतन
सप्तसालच्छेदनवालिविदारणप्रसन्नसुग्रीवसाम्राज्यसुखवर्षणम्
श्रीसंकर्षणम् ॥५॥
सुग्रीवांगदनीलजाम्बवत्पनसकेसरीप्रमुखनिखिलकपिनायक
सेनासमुदायार्चितदेवंश्रीवासुदेवम् ॥१६॥
निजदत्तमुद्रिकाजाग्रत्समग्राऽञ्जनेयविनयवचनरचिताम्बुधिलंघन
लंकिणीप्राणोल्लंघनजनकजादर्शनाक्षकुमारमारणलंकापुरीदाहन
तत्प्रतिष्ठितसुखप्रसंगंधृष्टद्युम्नं श्री प्रद्युम्नम् ॥१७॥
अग्रजोदग्रमहोग्रनिग्रहपलायमानावमाननीयनिजसरण्यागण्यपुण्योदय
विभीषणाभयप्रदाननिरुद्धम्श्रीमदनिरुद्धम् ॥१८॥
अपारलवणपारावारसमुज्जृम्भितोत्कटगर्वनिर्वापणदीक्षासमर्थ
सेतुनिर्माणप्रवीणाखिलतरुचरोत्तमम्श्रीपुरुषोत्तमम् ॥१९॥
निस्तुलप्रहस्तकुम्भकर्णेन्द्रजित्कुम्भनिकुम्भाग्निवर्णातिकायमहोदर
महापार्श्वादिदनुजतनुखण्डनायमानकोदण्डगुणश्रवणहताशेषराक्षसव्रजं
श्री अधोक्षजम् ॥२०॥
अकुण्ठितमरणोपकण्ठदनुजकण्ठीरवकण्ठलुण्ठनायमानजयरंहंश्रीनरसिंहम्॥२१॥
दशग्रीवानुजपट्टभद्रत्वासंख्यविभवलङ्कापरिस्फुरणसकलसाम्राज्य
सुखोर्जितम्श्रीमदच्युतम् ॥२२॥
सकलसुरासुराद्भुतप्रज्वलितपावकमुखपूतायमानसीतालक्ष्मणानुगत
महनीयपुष्पकाधिरोहणनन्दिग्रामस्थितभ्रातृयुतजटावल्कलविसर्जनअंबरभूषणालंकृत
श्रेयोविवर्धनम्श्री जनार्दनं ॥२३॥
अयोध्यानगरपट्टाभिषेकविशेषमहोत्सवनिरन्तरदिगन्तविश्रान्तहारकर्पूरपयःपारावार
शारदाकुन्देन्दुमन्दाकिनीचन्दनसुरधेनुशरदंबुदाळीदरदंभोलिशतधाराधवल
शुभकीर्तिच्छटान्तरपाण्डरीभूतसभाविभ्राजमाननिखिलभुवनैकयशस्सान्द्रंश्री उपेन्द्रम् ॥२४॥
भक्तजनसंरक्षणदीक्षाकटाक्षं शुभोदयसमुज्झिरंश्री हरिम् ॥२५॥
केशवादि चतुर्विंशतिनामं, गर्भसन्तर्पितनिजकथाङ्गीकृतमेधावर्धिष्णुंश्री कृष्णम्॥२६॥
सर्वसुपर्व पार्वतीहृदयकमलतारकब्रह्मनामसंपूर्णकामं,  भवोत्तरणानुगुणगुणसान्द्रं, भवजनितभयोच्छेदच्छिद्रं, अच्छिद्रं, भक्तजनमनोरथपूरणोन्निद्रंभद्राचलरामभद्रंश्रीरामदासप्रसन्नं  भज्येऽहं भज्येऽहम्
॥२७॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.