LYRICS OF “GOVINDAMIHA GOPIKAANANDAKANDAM” BY NARAYANA TEERTHA

Lyrics of “govindamiha
gopikaanandakandam” by Narayana Teertha
Kriti: गोविन्दमिह
गोपिकानन्दकन्दम्

Raga:
Bhairavi
Tala:  Jampa
Pallavi
(refrain)
गोविन्दमिह गोपिकानन्दकन्दं।
सानन्दमवलोकयामो मुकुन्दम्॥
Charanam
गोपिकागण-नयन-कुमुद-पूर्णेन्दुं
गोपालकुलतिलकं अखिलबन्धुम्।
श्रीपतिं अनिन्द्य-हरिचन्दन-सुगन्धिं
श्रेयो-विधायि-करुणारस-सिन्धुम्॥१॥    (गोविन्द….)
संगीतरस-रसिक-सरस-सल्लापं
सरल-मुरली-गलित-साधु-सन्तापम्।
शृंगार-रसपूर-श्रीमदन-गोपं
श्रितजनानन्दं अखिलानन्दरूपम्॥२॥  (गोविन्द..)
अङ्गना-मुख-पद्म-सङ्गि-भृङ्गाक्षं
आलोल-मकर-कुण्डल-नटन-दक्षम्
मङ्गलाकारं अखिललोक-संरक्षं
माधवं अशेष-सुररिपु-गण-विपक्षम्॥३॥ (गोविन्द..)
वल्लवी-माणिक्य-मणियुगल-मध्ये
मरकतमणिच्छाय-मदनगोपालम्।
मल्लिका-जाति-चंपकादि-सुम-भारं
महनीय-लावण्य-ललिततर-पूरम्  ॥४॥(गोविन्द..)
स्फुरदधर-कलित-मुरलीनाद-सुधया
सुरसुन्दरीगणं इह आकर्षयन्तम्।
गुरुकरुणया रचितं एतत् अतिललितं
नारायणानन्दतीर्थ-समुदितम्  ॥५॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.