Srikrishna stavam by Viprapatnis (Brahmavaivarta
PurAnam)
PurAnam)
त्वं
ब्रह्म परमं धाम निरीहो निरहंकृतिः।
निर्गुणश्च
निराकारः साकारः सगुणः स्वयम्॥1॥
ब्रह्म परमं धाम निरीहो निरहंकृतिः।
निर्गुणश्च
निराकारः साकारः सगुणः स्वयम्॥1॥
साक्षिरूपश्च
निर्लिप्तः परमात्मा निराकृतिः।
प्रकृतिः
पुरुषस्त्वं च कारणं च तयोः परम्॥2॥
निर्लिप्तः परमात्मा निराकृतिः।
प्रकृतिः
पुरुषस्त्वं च कारणं च तयोः परम्॥2॥
सृष्टिस्थित्यंतविषये
ये च देवास्त्रयाः स्मृताः।
ते
त्वदंशाः सर्वबीजा ब्रह्म-विष्णु-महेश्वराः॥3॥
ये च देवास्त्रयाः स्मृताः।
ते
त्वदंशाः सर्वबीजा ब्रह्म-विष्णु-महेश्वराः॥3॥
यस्य
लोम्नां च विवरे अखिलं
विश्वमीश्वर।
महाविराण्महाविष्णुस्त्वं तस्य जनको विभो॥4॥
लोम्नां च विवरे अखिलं
विश्वमीश्वर।
महाविराण्महाविष्णुस्त्वं तस्य जनको विभो॥4॥
तेजस्त्वं
चाऽपि तेजस्वी ज्ञानं ज्ञानी च तत्परः।
वेदेऽनिर्वचनीयस्त्वं
कस्त्वां स्तोतुमिहेश्वरः॥5॥
चाऽपि तेजस्वी ज्ञानं ज्ञानी च तत्परः।
वेदेऽनिर्वचनीयस्त्वं
कस्त्वां स्तोतुमिहेश्वरः॥5॥
महदादिसृष्टिसूत्रं पंचतन्मात्रमेव च।
बीजं त्वं
सर्वशक्तीनां सर्वशक्तिस्वरूपकः॥6॥
सर्वशक्तीश्वरः
सर्वः सर्वशक्त्याश्रयः सदा।
त्वमनीहः
स्वयंज्योतिः सर्वानन्दः सनातनः॥7॥
सर्वः सर्वशक्त्याश्रयः सदा।
त्वमनीहः
स्वयंज्योतिः सर्वानन्दः सनातनः॥7॥
अहो
आकारहीनस्त्वं सर्वविग्रहवानपि।
सर्वेन्द्रियाणां
विषयं जानासि
नेन्द्रियी भवान्।8॥
आकारहीनस्त्वं सर्वविग्रहवानपि।
सर्वेन्द्रियाणां
विषयं जानासि
नेन्द्रियी भवान्।8॥
सरस्वती
जडीभूता यत् स्तोत्रे यन्निरूपणे।
जडीभूतो
महेशश्च शेषो धर्मो विधिः स्वयम्॥9॥
जडीभूता यत् स्तोत्रे यन्निरूपणे।
जडीभूतो
महेशश्च शेषो धर्मो विधिः स्वयम्॥9॥
पार्वती
कमला राधा सावित्री देवसूरपि।
वेदाश्च जडतां यान्ति के वा शक्ता विपश्चितः॥10॥
कमला राधा सावित्री देवसूरपि।
वेदाश्च जडतां यान्ति के वा शक्ता विपश्चितः॥10॥
वयं किं
स्तवनं कुर्मः
स्त्रियः प्राणेश्वरेश्वर।
प्रसन्नो
भव नो देव दीनबन्धो कृपां कुरु॥11॥
स्तवनं कुर्मः
स्त्रियः प्राणेश्वरेश्वर।
प्रसन्नो
भव नो देव दीनबन्धो कृपां कुरु॥11॥
You must log in to post a comment.