SIVAPANCHAKSHARA NAKSHATRAMALA STOTRAM

शिवपञ्चाक्षरनक्षत्रमाला
स्तोत्रम्
By daily meditating and
chanting the sloka given under one’s birth star will bestow success in one’s
undertakings.
One who chants the entire
stotra daily with devotion of faith will attain to Lord Shiva as given in the
Phalshruti at the end of the hymn.
अश्विनी
श्रीमदात्मने गुणैकसिन्धवे
नमः शिवाय
धामलेशधूतकोकबन्धवे
नमः शिवाय।
नामशेषितानमद्भावसिन्धवे
नमः शिवाय
पामरेतरप्रधानबन्धवे
नमः शिवाय ॥१॥
          
भरणी
कालभीतविप्रबालपाल
ते नमः शिवाय
शूलभिन्नदुष्टदक्षफाल
ते नमः शिवाय ।
मूलकारणाय कालकाल
ते नमः शिवाय
पालयाधुना दयालवाल
ते नमः शिवाय ॥२॥
कृत्तिका
इष्टवस्तुमुख्यदानहेतवे
नमः शिवाय
दुष्टदैत्यवंशधूमकेतवे
नमः शिवाय ।
वृष्टिरक्षणाय
धर्मसेतवे नमः शिवाय
अष्टमूर्तये वृषेन्द्रकेतवे
नमः शिवाय ॥३॥
रोहिणी
आपदद्रिभेदटण्‍कहस्त ते नमः शिवाय
पापहारिदिव्यसिन्धुमस्त
ते नमः शिवाय।
पापदारिणे लसन्नमस्तते
नमः शिवाय
शापदोषखण्डनप्रशस्त
ते नमः शिवाय ॥४॥
मृगशीर्ष
व्योमकेश दिव्यभव्यरूप
ते नमः शिवाय
हेममेदिनीधरेन्द्रचाप
ते नमः शिवाय ।
नाममात्रदग्धसर्वपाप
ते नमः शिवाय
कामनैकतानहृद्दुराप
ते नमः शिवाय ॥५॥
आर्द्रा
ब्रह्ममस्तकावलीनिबद्ध
ते नमः शिवाय
जिह्मगेन्द्रकुण्डलप्रसिद्ध
ते नमः शिवाय ।
ब्रह्मणे प्रणीतवेदपद्धते
नमः शिवाय
जिह्मकालदेहदत्तपद्धते
नमः शिवाय ॥६॥
पुनर्वसु
कामनाशनाय शुद्धकर्मणे
नमः शिवाय
सामगानजायमानशर्मणे
नमः शिवाय।
हेमकान्तिचाकचक्यकर्मणे
नमः शिवाय
सामजासुराङ्गलब्धचर्मणे
नमः शिवाय॥७॥
पुष्य
जन्ममृत्युघोरदुःखहारिणे
नमः शिवाय
चिन्मयैकरूपदेहधारिणे
नमः शिवाय ।
मन्मनोरथावपूर्तिकारिणे
नमः शिवाय
सन्मनोगताय कामवैरिणे
नमः शिवाय॥८॥
आश्लेषा
यक्षराजबन्धवे
दयालवे नमः शिवाय
दक्षपाणिशोभिकाञ्चनालवे
नमः शिवाय
पक्षिराजवाहहृच्छयालवे
नमः शिवाय
अक्षिफाल वेदपूततालवे
नमः शिवाय ॥९॥
मखा
दक्षहस्तनिष्ठजातवेदसे
नमः शिवाय
अक्षरात्मने नमद्बिडौजसे
नमः शिवाय ।
दीक्षितप्रकाशितात्मतेजसे
नमः शिवाय
उक्षराजवाह ते
सतां गते नमः शिवाय ॥१०॥
पूर्वा
राजताचलेन्द्रसानुवासिने
नमः शिवाय
राजमाननित्यमन्दहासिने
नमः शिवाय ।
राजकोरकावतंसभासिने
नमः शिवाय
राजराजमित्रताप्रकाशिने
नमः शिवाय ॥११॥
उत्तरा
उत्तरादीनमानवालिकामधेनवे
नमः शिवाय
सूनबाणदाहकृत्कृशानवे
नमः शिवाय ।
स्वानुरागभक्तरत्नसानवे
नमः शिवाय
दानवान्धकारचण्डभानवे
नमः शिवाय ॥१२॥
हस्ता
सर्वमङ्गलाकुचाग्रशायिने
नमः शिवाय
सर्वदेवतागणातिशायिने
नमः शिवाय ।
पूर्वदेवनाशसंविधायिने
नमः शिवाय
सर्वमन्मनोजभण्‍गदायिने नमः शिवाय ॥१३॥
चित्रा
स्तोकभक्तितोऽपि
भक्तपोषिणे नमः शिवाय
माकरन्दसारवर्षिभाषिणे
नमः शिवाय।
एकबिल्वदानतोऽपि
तोषिणे नमः शिवाय
नैकजन्मपापजालशोषिणे
नमः शिवाय ॥१४॥
स्वाति
सर्वजीवरक्षणैकशीलिने
नमः शिवाय
पार्वतीप्रियाय
भक्तपालिने नमः शिवाय ।
दुर्विदग्धदैत्यसैन्यदारिणे
नमः शिवाय
शर्वरीशधारिणे
कपालिने नमः शिवाय ॥१५॥
विशाखा
पाहि मामुमामनोज्ञदेह
ते नमः शिवाय
देहि मे वरं सिताद्रिगेह
ते नमः शिवाय ।
मोहितर्षिकामिनीसमूह
ते नमः शिवाय
स्वेहितप्रसन्न
कामदोह ते नमः शिवाय ॥१६॥
अनूराधा
मङ्गलप्रदाय गोतुरंग
ते नमः शिवाय
गङ्गया तरङ्गितोत्तमाङ्ग
ते नमः शिवाय।
संगरप्रवृत्तवैरिभङ्ग
ते नमः शिवाय
अङ्गजारये करेकुरङ्ग
ते नमः शिवाय॥ १७॥
ज्येष्ठा
ईहितक्षणप्रदानहेतवे
नमः शिवाय
आहिताग्निपालकोक्षकेतवे
नमः शिवाय।
देहकान्तिधूतरौप्यधातवे
नमः शिवाय
गेहदुःखपुञ्जधूमकेतवे
नमः शिवाय ॥१८॥
मूला
त्र्यक्ष दीनसत्कृपाकटाक्ष
ते नमः शिवाय
दक्षसप्ततन्तुनाशदक्ष
ते नमः शिवाय ।
ऋक्षराजभानुपावकाक्ष
ते नमः शिवाय
रक्ष मां प्रपन्नमात्ररक्ष
ते नमः शिवाय ॥१९॥
पूर्वाषाढा
न्यङ्कुपाणये शिवंकराय
ते नमः शिवाय
सङ्कटाब्धितीर्णकिङ्कराय
ते नमः शिवाय ।
पङ्कभीषिताभयंकराय
ते नमः शिवाय
पङ्कजाननाय शंकराय
ते नमः शिवाय ॥२०॥
उत्तराषाढा
कर्मपाशनाश नीलकण्ठ
ते नमः शिवाय
शर्मदाय नर्यभस्मकण्ठ
ते नमः शिवाय ।
निर्ममर्षिसेवितोपकण्ठ
ते नमः शिवाय
कुर्महे नतीर्नमद्विकुण्ठ
ते नमः शिवाय ॥२१॥
श्रवण
विष्टपाधिपाय नम्रविष्णवे
नमः शिवाय
शिष्टविप्रहृद्गुहाचरिष्णवे
नमः शिवाय ।
इष्टवस्तुनित्यतुष्टजिष्णवे
नमः शिवाय
कष्टनाशनाय लोकजिष्णवे
नमः शिवाय ॥२२॥
धनिष्ठा
अप्रमेयदिव्यसुप्रभाव
ते नमः शिवाय
सत्प्रपन्नरक्षणस्वभाव
ते नमः शिवाय ।
स्वप्रकाश निस्तुलानुभाव
ते नमः शिवाय
विप्रडिम्भदर्शितार्द्रभाव
ते नमः शिवाय ॥२३॥
शतभिषक्
सेवकाय मे मृड
प्रसीद ते नमः शिवाय
भावलभ्य तावकप्रसाद
ते नमः शिवाय ।
पावकाक्ष देवपूज्यपाद
ते नमः शिवाय
तवकाङ्घ्रिभक्तदत्तमोद
ते नमः शिवाय ॥२४॥
पूर्वभाद्रपदा
भुक्तिमुक्तिदिव्यभोगदायिने
नमः शिवाय
शक्तिकल्पितप्रपञ्चभागिने
नमः शिवाय।
भक्तसंकटापहारयोगिने
नमः शिवाय
युक्तसन्मनःसरोजयोगिने
नमः शिवाय ॥२५॥
उत्तरभाद्रपदा
अन्तकान्तकाय पापहारिणे
नमः शिवाय
शंतमायदन्तिचर्मधारिणे
नमः शिवाय ।
सन्तताश्रितव्यथाविदारिणे
नमः शिवाय
जन्तुजातनित्यसौख्यकारिणे
नमः शिवाय ॥२६॥
रेवती
शूलिने नमो नमः
कपालिने नमः शिवाय
पालिने विरिञ्चितुण्डमालिने
नमः शिवाय ।
लीलिने विशेषरुण्डमालिने
नमः शिवाय
शीलिने नमः प्रपुण्यशालिने
नमः शिवाय ॥२७॥
शिवपञ्चाक्षरमुद्राम्
चतुष्पदोल्लासपद्यमणिघटिताम्
नक्षत्रमालिकामिह
दधदुपकण्ठं नरो
भवेत्सोमः ॥२८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः
कृतौ
शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्
संपूर्णम्  ॥.

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.