SRI ANU RAGHAVENDRA STOTRAM

श्री अणु राघवेन्द्रस्तोत्रम्
पूज्याय राघवेन्द्राय सत्यधर्मरताय च।
भजतां कल्पवृक्षाय नमतां कामधेनते ॥१॥
दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे।
श्रीराघवेन्द्रगुरवे नमोऽत्यन्त दयालवे ॥२॥
श्री सुधीन्द्राब्धि संभूतान् राघवेन्द्रकलानिधीन्।
सेवे सत्ज्ञानसौख्यार्थं सन्तापत्रयशान्तये॥३॥
अघं द्रावयते यस्मात् वेङ्कारो वाञ्छितप्रदः।
राघवेन्द्रयतिस्तस्मात् लोके ख्यातो भविष्यति॥४॥
व्यासेन व्युप्तबीजः श्रुतिभुवि भगवत्पादलब्धाङ्कुरश्रीः
ब्रध्नैरीषत्प्रभिन्नोऽजनि जयमुनिना सम्यगुद्भिन्नशाखः।
मौनीशव्यासराजादुदितकिसलयःपुष्पितोऽयं जयीन्द्रा-
दद्य श्री राघवेन्द्रात् विलसति फलितो मध्वसिद्धान्तशाखी ॥५॥
मूकोऽपि यत्प्रसादेन मुकुन्दशयनायते।
राजराजायते रिक्तो राघवेन्द्रं तमाश्रये ॥६॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on SRI ANU RAGHAVENDRA STOTRAM

  1. Anonymous says:

    what is the meaning of this stotra

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.