गुरुस्तोत्रम्
(विश्वसारतन्त्र)
गुरुर्ब्रह्मा गुरुर्विष्णुः
गुरुर्देवो महेश्वरः।
गुरुर्देवो महेश्वरः।
गुरुस्साक्षात्परं ब्रह्म तस्मै
श्री गुरवे नमः ॥१॥
श्री गुरवे नमः ॥१॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै
श्री गुरवे नमः॥२॥
श्री गुरवे नमः॥२॥
अखण्डमण्डलाकारं व्याप्तं येन
चराचरं।
चराचरं।
तत्पदं दर्शितं येन तस्मै श्री
गुरवे नमः ॥३॥
गुरवे नमः ॥३॥
अनेकजन्मसंप्राप्तकर्मबन्धविदाहिने
आत्मज्ञानप्रदानेन तस्मै श्री गुरवे नमः ॥४॥
मन्नाथः श्रीजगन्नाथो मद्गुरुः
श्रीजगद्गुरुः।
श्रीजगद्गुरुः।
ममात्मासर्वभूतात्मा तस्मै
श्री गुरवे नमः ॥५॥
श्री गुरवे नमः ॥५॥
बर्ह्मानन्दं परमसुखदं केवलं
ज्ञानमूर्तिम्
ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्
।
।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं
तं नमामि ॥६॥
तं नमामि ॥६॥
You must log in to post a comment.