PARABRAHMA STOTRAM

          परब्रह्मस्तोत्रम्
नमस्ते सते सर्वलोकाश्रयाय
   नमस्ते चिते
विश्वरूपात्मकाय ।
नमोऽद्वैततत्त्वाय मुक्तिप्रदाय
   नमो ब्रह्मणे
व्यापिने शाश्वताय ॥१॥
त्वमेकं शरण्यं त्वमेकं वरेण्यं
   त्वमेकं जगत्कारणं
विश्वरूपम् ।
त्वमेकं जगत्कर्तृपातृप्रहर्तृ
    त्वमेकं परं
निष्कलं निर्विकल्पम्॥२॥
भयानां भयं भीषणं भीषणानां
    गतिः प्राणिनां
पावनं पावनानाम्
महोच्चैः पदानां नियन्तृ त्वमेकं
    परेषां परं
रक्षकं रक्षकाणाम् ॥३॥
परेश प्रभो सर्वरूपाविनाशि-
   न्ननिर्देश्य
सर्वेन्द्रियागम्य सत्य।
अचिन्त्याक्षर व्यापकाव्यक्ततत्त्व
   जागत्भासकाधीश
पायादपायात् ॥४॥
तदेकं स्मरामस्तदेकं भजाम-
   स्तदेकं जगत्साक्षिरूपं
नमामः।
सदेकं निधानं निरालम्बमीशं
   भवाम्भोधिपोतं
शरण्यं व्रजामः ॥५॥
पञ्चरत्नमिदं स्तोत्रं ब्रह्मणः
परात्मनः।
यः पठेत् प्रयतो भूत्वा ब्रह्मसायुज्यमाप्नुयात्
॥६॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.