SRI HANUMADASHTAKAM

               श्री हनुमदष्टकम् 
वैशाखमास कृष्णायां दशमी मन्दवासरे।
पूर्वभाद्रासु जाताय मङ्गलं
श्री हनूमते ॥१॥
गुरुगौरवपूर्णाय फलापूपप्रियाय
च।
नानामाणिक्यहस्ताय मङ्गलं श्री
हनूमते॥२॥
सुवर्चलाकलत्राय चतुर्भुजधराय
उष्ट्रारूढाय वीराय मङ्गलं
श्री हनूमते॥३॥
दिव्यमङ्गलदेहाय पीताम्बरधराय
च।
तप्तकाञ्चनवर्णाय मङ्गलं श्री
हनूमते ॥४॥
भक्तरक्षणशीलाय जानकीशोकहारिणे
ज्वलत्पावकनेत्राय मङ्गलं श्री
हनूमते॥५॥
पम्पातीरविहाराय सौमित्रीप्राणदायिने।
सृष्टिकारणभूताय मङ्गलं श्री
हनूमते॥६॥
रंभावनविहाराय सुपद्मातटवासिने।
सर्वलोकैकण्ठाय मङ्गलं श्री
हनूमते॥७।
पञ्चाननाय भीमाय कालनेमिहराय
कौण्डिन्यगोत्रजाताय मङ्गलं
श्री हनूमत॥८॥ 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.