SARPABADHA NIVRUTTIKARA SLOKAS

           सर्पबाधानिवृत्तिकरश्लोकाः
अनन्तो  वासुकिः शेषः
पद्मनाभश्च कम्बलः।
धृतराष्ट्रः शंखपालः तक्षकः कालियस्तथा ॥१॥
एतानि नव नामानि नागानां च महात्मनां।
सायंकाले पठेन्नित्यं प्रातःकाले विशेषतः ॥२॥
नर्मदायै नमः प्रातः नर्मदायै नमो निशि।
नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥३॥
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्।
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥४॥

यो जरत्कारुणा जातो जरत्कारौ महायशाः।
आस्तिकः
सर्पसत्रे वः पन्नगान् योऽभ्यरक्षत॥५॥

तं
स्मरन्तं महाभागाः न मां हिंसितुमर्हथ ॥६॥

सर्पापसर्प भद्रं ते दूरं गच्छ महायशाः
जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मरन्॥७॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.