SRI RANGARAJA NAAMARATNA STOTRAM

श्रीरङ्गराजनामरत्नस्तोत्रम्
अस्य श्री रङ्गराज नामरत्नस्तोत्र महामन्त्रस्य वेदव्यासो
भगवान् ऋषिः।
अनुष्टुप् छन्दः। भगवान् श्री विष्णुर्देवता। श्रीरङ्गशायीति
बीजं।
श्रीकान्त इति शक्तिः। श्रीप्रद इति कीलकम्। मम समस्तपापनाशनार्थे
श्रीरङ्गराजप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
श्रीरङ्गशायी श्रीकान्तः श्रीपदः श्रितवत्सलः।
अनन्तो माधवो जेता जगन्नाथो जगद्गुरुः॥१॥
सुरवृत्तः सुराराध्यः सुरराजानुजः प्रभुः।
हरिर्हतारिर्विश्वेशः शाश्वतः शम्भुरव्ययः ॥२॥
भक्तार्तिभञ्जनो वाग्मी विन्ध्यो विख्यातकीर्तिमान्।
भास्करः शास्त्रतत्त्वज्ञः दैत्यशास्ता महेश्वरः॥३॥
नारायणो नरहरिः नीरजाक्षो नरप्रियः।
ब्रह्मण्यो  ब्रह्मकृत्ब्रह्म ब्रह्माङ्गो
ब्रह्मपूजितः ॥४॥
कृष्णः कृतज्ञो गोविन्दः हृषीकेशोऽघनाशनः।
केशी प्रभञ्जनः नन्दसूनुररिन्दमः ॥५॥
रुक्मिणीवल्लभो रामः बलभद्रो बलानुजः।
दामोदरो हृषीकेशः वामनो मधुसूदनः ॥६॥
पूतः पुण्यजनध्वंसी पुण्यश्लोकः शिखामणिः।
आदिमूर्तिः दयामूर्तिः शान्तमूर्तिरमूर्तिमान्॥७॥
परंब्रह्म परंधाम पावनः पवनः प्रभुः।
इन्दुच्छन्दोदधिः शौरिः संसाराम्बुधितारकः॥८॥
आदितेयोऽच्युतो भानुः शंकरः शिव ऊर्जितः।
महेश्वरो महायोगी महाशक्तिः महाप्रियः॥९॥
दुर्जनध्वंसकः शिष्टः सज्जनोपास्तिसत्फलम्।
पक्षीन्द्रवाहनोऽक्षोभ्यः क्षीराब्धिशयनो विधुः॥१०॥
जनार्दनो जगद्धेतुः जितमन्मथविग्रहः ।
चक्रपाणिः शंखधारी शार्ङ्गी खड्गी गदाधरः ॥११॥

 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.