MAHANARAYANOPANISHAD-AGHAMARSHANA SUKTAM

अघमर्षणसूक्तम्             
    (महानारायणोपनिषत्)
हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः।
यन्मया भुक्त-मसाधूनां पापेभ्यश्च प्रतिग्रहः।यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम्। तन्न इन्द्रो वरुणो बृहस्पतिस्सविता च पुनन्तु पुनःपुनः । नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः ॥
यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात्  ।अत्याशनादतीपाना-द्यच्च उग्रात् प्रतिग्रहात् । तन्नो वरुणो राजा पाणिनाह्यवमर्शतु। सोऽहमपापो विरजो निर्मुक्तो मुक्तकिल्बिषः ।नाकस्य प्रुष्ठ-मारुह्य गच्छे-द्‍ब्रह्मसलोकताम्। यश्चाप्सु वरुणस्सपुनात्वघमर्‍षणः । इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमँ सचता परुष्णिया । असिक्निया मरुद्वृधे वितस्तयाऽऽर्जीकीये शृणुह्या सुषोमया । ऋतं च सत्यं चाभीद्धा-त्तपसो-ऽध्यजायत। ततो रात्रिरजायत।तत-स्समुद्रो अर्णवः ॥
समुद्रादर्णवा-दधि संवथ्सरो अजायत।अहोरात्राणि विदधद्विश्वस्य मिषतो वशी।
सूर्याचन्द्रमसौ धाता यथापूर्व-मकल्पयत्। दिवं च पृथिवीं चान्तरिक्ष-मथो सुवः।
यत्पृथिव्याँ रजस्स्व मान्तरिक्षे विरोदसी।इमाँ स्तदापो वरुणः पुनात्वघमर्षणः
पुनन्तु वसवः  पुनातु वरुणः पुनात्वघमर्षणः । एष भूतस्य मध्ये भुवनस्य गोप्ता।
एष पुण्यकृतां लोकानेष मृत्योर्‍हिरण्मयम्। द्यावापृथिव्योर् हिरण्मयँ सँ श्रितँ सुवः॥
सन-स्सुव-स्सँशिशाधि।आर्द्रं ज्वलति ज्योति-रहमस्मि । ज्योतिर्ज्वलति ब्रह्माऽहमस्मि। अहमेवाहं मां जुहोमि स्वाहा॥ अकार्यकार्यवकीर्णीस्तेनो भ्रूणहा गुरुतल्पगः । वरुणोऽपामघमर्‍षण-स्तस्मात्पापात्प्रमुच्यते।रजोभूमि-स्तस्माँरोदयस्व प्रवदन्ति धीराः।  आक्रान्थ्समुद्रः प्रथमे विधर्मञ्जनयन् प्रजा भुवनस्य राजा।
वृषा पवित्रे अधिसानो अव्ये बृहथ्सोमो वावृधे सुवान इन्दुः ॥
  
 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.