SRI GURUVAYUPURESHA SUPRABHATAM

           श्रीगुरुवायुपुरेशसुप्रभातम्
श्यामाभिरामशरणीकरणीयमूर्ते
   कामानुरूपफलदामितपुण्यकीर्ते।
सीमाविहीनकरुणामृतदिव्यसिन्धो
    श्रीमारुतालयपते, तव
सुप्रभातम्॥१॥
उन्मीलयस्व भगवन्,
नयनारविन्द-
    माकेकरातिमधुराकृति मन्दमन्दम्।
लक्ष्मीरुपैति ननु काल्यमयी भवन्तं
     श्रीमारुतालयपते, तव
सुप्रभातम्॥२॥
पश्याऽप्लुता हिमजले विमलाम्बरैषा
     तारासुमानि दधती वियदब्जपत्रे।
सन्तिष्ठते भवदुपासनजागरूका
     श्रीमारुतालयपते, तव
सुप्रभातम्॥३॥
 
अभ्यङ्गपूर्वकमनन्त,  तवाभिषेक-
   पुण्योत्सवं नयनगोचरतां निनीषुः।
भक्तव्रजोऽत्र भरितोत्सुकभावमास्ते
   श्रीमारुतालयपते, तव
सुप्रभातम्॥४॥
तैलाभिषेकविमलीकृतनीलकान्ति-
   स्त्वं भूषणैः कतिपयैः परिशोभिताङ्गः।
विभ्राजसे ललितशैशववेषधारी
   श्रीमारुतालयपते, तव
सुप्रभातम्॥५॥
भक्तावली विगलितस्तुतिगीतिभिन्न-
  घण्टानिनादपरिपूतदिगन्तरालम्।
क्षेत्रं विभाति तव दीपसहस्रदीप्रं
  श्रीमारुतालयपते, तव
सुप्रभातम्॥६॥
पूजाविधानमघनाशनमौषसं ते
   द्रष्टुं समुत्सुकधियः पुलकाञ्चिताङ्गाः।
तिष्ठन्ति भक्तनिवहाः मुकुलत्कराब्जाः
   श्रीमारुतालयपते, तव
सुप्रभातम्॥७॥
उद्घाटिते च पुरतो भवतो निकेत-
   द्वारे क्वणन्मधुरघण्टमखण्डधामन्।
वीक्षामहे विमलकोमलविग्रहं त्वां
   श्रीमारुतालयपते, तव
सुप्रभातम्॥८॥
ढक्कानिनादमधुराष्टपदीमनोज्ञ-
   गानानुरञ्जितमुदञ्चितभक्तवृन्दम्।
वैकुण्ठमन्यदिदमेत्य विभो विभासि
   श्रीमारुतालयपते, तव
सुप्रभातम्॥९॥
धन्या वयं भवदुपाश्रयमेव याता
   मन्यामहे जनिफलं समवाप्तमद्य।
नाऽन्या गतिस्त्वमसि देहभृतां चिदात्मन्
  श्रीमारुतालयपते, तव सुप्रभातम्॥१०॥
जयति जयति नित्यं देवकीपुण्यकन्दं
जयति जयति साक्षात् ब्रह्म साकारमेकम्।
जयति जयति शान्तं सुन्दरं धाम मुख्यं
जयति जयति भाग्यं हन्त भाग्यं जनानाम्॥
 (Source:
‘Bhaktitarangini’ by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit
Akademi)

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.