GARAGA SAMHITA ON BHAKTI -3

गर्गसंहिता
विज्ञानखण्डः – पञ्चमोऽध्यायः
भक्त्युत्कर्षम् –
श्रीवेदव्यास उवाच –
वत्साघ-धेनुक-बकीबककेशिकाला-         
     रिष्टप्रलंब-कपिबल्वल-शंखशाल्वाः ॥         
वैरेण यं किमुत भक्तियुता नरेन्द्र
     प्रापुः परं प्रकृतिपूरुषयोः पुमांसम् ॥१॥

पूर्वासुरावतिबलौ मधुकैटभाख्यौ
     स्वर्णाक्षहेमकशिपू च तथापरौ च ॥    
वैरं विधाय नृप रावणकुम्भकर्णौ      
     विष्णोः किलापतुरलं परमं पदं हि ॥२॥

के के न विष्णुपदमागतवन्त आदौ    
    
प्रह्लाद-बाण-बलि-यक्ष-विभीषणाद्याः ||
सत्संगसङ्गनिरता बहुमानपात्र-
     श्रीमत्पदाब्जमकरन्दरजोविलुब्धाः ॥३॥ 

देवर्षिगीष्पतिवसिष्ठपराशराद्याः
     साङ्ख्यायनासितशुकाः सनकादयश्च ॥
निष्कारणा भुवि चरन्त्यरविन्दनेत्र-
     पादारविन्दमकरन्दमिलिन्दमुख्याः ॥४॥ 

यत्युत्कालाङ्गभरतार्जुनमैथिलाश्च
     गाधिप्रियव्रतयदुप्रमुखांबरीषा ॥
निष्कारणाः परमहंसवराश्चारन्ति
     श्रीकृष्णचन्द्रचरितामृतपानमत्ताः ॥५॥ 

मन्दोदरी च शबरी च मतङ्गशिष्या-
     स्तारा तथात्रिवनिता निपुणा त्वहल्या ॥
कुन्ती तथा द्रुपदराजसुता सुभक्ता
     एताः परं परमहंससमाः प्रसिद्धाः ॥६॥

सुग्रीववालिसुतवातसुतर्क्षराज-
     नागारिगृध्रवरकाकभुशुण्डिमुख्याः ॥    
कुब्जादिवायकसुदामगुहादायोऽन्ये
     तत्सङ्गमेत्य हरिभक्तवरा बभूवुः ॥७॥

कृष्णं न रोधयति धर्म तपो न योगः
     साङ्ख्यं न यज्ञ उत तीर्थयमव्रतानि ॥
छन्दांसि पूर्तनियमावथ दक्षिणा च
     नेष्टं न दानमथ भक्तिमृते न कश्चित् ॥८॥

यज्ञव्रताध्ययनतीर्थतपोनियोगै-
     रिष्टस्वधर्मनियमादिकसाङ्ख्ययोगैः ॥
यत्प्राप्यते तदखिलं भवतीह भक्त्या
     भक्तेःपदं हि कर्हिचिन्न भवेत्किलैभिः ॥९॥

उद्धारिणी यमपुरस्य च विश्वरूपा-
     दुत्तारिणी भवमहार्णववारिवेगात् ॥
संहारिणी विषयसञ्चितकर्मणा च
     सत्कारिणी हरिपदस्य परात्परस्य ॥१०॥

श्रीकृष्णदर्शनरसोत्सुकभावराज-
     दुद्यद्वसन्तपरमोत्सवपञ्चमीयम् ॥
दिव्या लतातिफलपल्लवभारनम्रा
     संराजते हि सततं कुसुमाकरस्य ॥११॥

संमोहकालघनमध्यतडित्स्फुरन्ती
     शास्त्रार्थदर्शवचसां पददीपिकेयम् ॥
दीपावलिर्विजयते जयकार्तिकस्य
     जेतुं गुणान् विजयिनो दशमी जयस्य ॥१२॥

साङ्ख्यं च योग इति पार्श्वगते हि दण्डे
     कीलानि चात्र शतशो गुणभावभेदाः ॥
अस्या क्रमान्नवकथाश्रवणादयश्च
     श्रेणीयमस्ति सरला भगवत्पदस्य ॥१३॥
इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे
भक्त्युत्कर्षवर्णनं नाम पञ्चमोऽध्यायः ॥५॥

 “niShkAma bhakti from Gagra Samhita”
contributed by Vishwas R. Bhide and proofread by PSA Easswaran”

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.