HYMNS TO SARASWATI – KALADIKSHETRE SRI SHARADA DASAKAM

१२. श्रीकालटिक्षॆत्रॆ श्रीशारदादशकम्
   (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
करवाणि वाणि किं वा जगति प्रचयाय धर्ममार्गस्य ।
कथयाशु तत्करॊम्यहमहर्निशं तत्र मा कृथा विशयम् ॥ १ ॥
गणनां विधाय मत्कृतपापानां किं धृताक्षमालिकया ।
तान्ताद्याप्यसमाप्तॆर्निश्चलतां पाणिपङ्कजॆ धत्सॆ ॥ २ ॥
विविधाशया मदीयं निकटं दूराज्जनाः समायान्ति ।
तॆषां तस्याः कथमिव पूरणमहमम्ब सत्वरं कुर्याम् ॥ ३ ॥
गतिजितमरालगर्वां मतिदानधुरन्धरां प्रणम्रॆभ्यः ।
यतिनाथसॆवितपदामतिभक्त्या नौमि शारदां सदयाम् ॥ ४ ॥
जगदम्बां नगतनुजाधवसहजां जातरूपतनुवल्लीम् ।
नीलॆन्दीवरनयनां बालॆन्दुकचां नमामि विधिजायाम् ॥ ५ ॥
भारॊ भारति न स्याद्वसुधायास्तद्वदंब कुरु शीघ्रम् ।
नास्तिकतानास्तिकताकरणात्कारुण्यदुग्धवाराशॆ ॥ ६ ॥
निकटॆवसन्तमनिशं पक्षिणमपि पालयामि करतॊऽहं ।
किमु भक्तियुक्तलॊकानिति बॊधार्थं करॆ शुकं धत्सॆ ॥ ७ ॥
शृङ्गाद्रिस्थितजनतामनॆकरॊगैरुपद्रुतां वाणि ।
विनिवार्य सकलरॊगान्पालय करुणार्द्रदृष्टिपातॆन ॥ ८ ॥
मद्विरहादतिभीतान्मदॆकशरणानतीव दुःखार्तान् ।
मयि यदि करुणा तव भॊ पालय शृङ्गाद्रिवासिनॊ लॊकान् ॥ ९ ॥
सदनमहॆतुकृपाया रदनविनिर्धूतकुन्दगर्वालिम् ।
मदनान्तकसहजातां सरसिजभवभामिनीं हृदा कलयॆ ॥ १० ॥


HYMNS TO SARASWATI-SRI VANEE PRASNAMALA STUTI

११. श्रीवाणीप्रश्नमालास्तुतिः
किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतॊऽस्य ।
किं मां दूरीकुरुषॆ दॆवि गिरां ब्रूहि कारणं तत्र ॥ १ ॥
किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वं ।
औरसतनयं मां तव कस्माद्दूरीकरॊषि वद वाणि ॥ २ ॥
आनीय दूरतॊ मां मातस्त्वत्पादसविधमतिकृपया ।
परिपाल्य च सुचिरं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ३ ॥
अतिपरिचयादवज्ञा प्रभवॆत्पुत्रॆषु किं सवित्रीणां ।
नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरॊषि वद वाणि ॥ ४ ॥
कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदॆ तरसा ।
नाहं सकृदपि नन्ता कस्माद्दूरीकरॊषि वद वाणि ॥ ५ ॥
गुरुरूपेणाबाल्यात्सॊढ्वा मन्तूंश्च मत्कृतान्विविधान् ।
परिरक्ष्य करुणया मां कस्माद्दूरीकरॊषि वद वाणि ॥ ६ ॥
जगतां पालनमनिशं कुर्वन्त्यास्तॆ भवॆत्कियान्भारः ।
अहमम्ब दीनवर्यः कस्माद्दूरीकरॊषि वद वाणि ॥ ७ ॥
पापान्निवार्य सरणौ विमलायां मॆ प्रवर्तनॆ तरसा ।
कर्तव्यॆ सति कृपया कस्माद्दूरीकरॊषि वद वाणि ॥ ८ ॥
यद्यप्यन्यानन्यान्दॆवानाराधयामि न त्वं तॆ ।
सर्वात्मिकॆति चपलः कस्माद्दूरीकरॊषि वद वाणि ॥ ९ ॥
यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तं ।
पात्रमहॆतुकदयायाः कस्माद्दूरीकरॊषि वद वाणि ॥ १० ॥
तव सद्मनि गुरुसदनॆ विद्यातीर्थालयॆ च बहुसुखतः ।
खॆलां कुर्वन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ११ ॥


त्वत्क्षॆत्रनिकटराजन्नरसिंहाख्याचलॆन्द्र शृङ्गाग्रॆ ।
स्वैरविहारकृतं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १२ ॥
त्वत्पादपूततुङ्गातीरॆ विजनॆ वनॆ चरन्तं मां ।
अनुघस्रं मॊदभरात् कस्माद्दूरीकरॊषि वद वाणि ॥ १३ ॥
तुङ्गातीरॆ दिनकरनिवॆशनिकटस्थलॆ विपुलॆ ।
ध्यायन्तं परतत्वं कस्माद्दूरीकरॊषि वद वाणि ॥ १४ ॥
तुङ्गातीरॆ रघुवरमन्दिरपुरतः सुदीर्घपाषाणॆ ।
कुतुकाद्विहरन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १५ ॥
जातु च नरसिंहपुरॆ तुङ्गातीरॆ सुसैकतॆ मॊदात् ।
विहृतिं कुर्वाणं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १६ ॥
यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमॊदात् ।
कुहचित्तुङ्गातीरॆ कस्माद्दूरीकरॊषि वद वाणि ॥ १७ ॥
शङ्करभगवत्पादप्रणीतचूडामणिं विवॆकादिम् ।
शृण्वन्तं नृहरिवनॆकस्माद्दूरीकरॊषि वद वाणि ॥ १८ ॥
                    ***


  

HYMNS TO SARASWATI -VAGVADINEE SHATKAM

         १०. श्रीवाग्वादिनीषट्कम्
     (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
वरदाप्यहॆतुकरुणाजन्मावनिरपि पयॊजभवजायॆ ।
किं कुरुषॆ न कृपां मयि वद वद वाग्वादिनि स्वाहा ॥ १ ॥
किं वा ममास्ति महती पापततिस्तत्प्रभॆदनॆ तरसा ।
किं वा न तॆऽस्ति शक्तिर्वद वद वाग्वादिनि स्वाहा ॥ २ ॥
किं जीवः परमशिवाद्भिन्नॊऽभिन्नॊऽथ भॆदश्च ।
औपाधिकः स्वतॊ वा वद वदवाग्वादिनि स्वाहा ॥ ३ ॥
वियदादिकं जगदिदं सर्वं मिथ्याऽथवा सत्यम् ।
मिथ्यात्वधीः कथं स्याद्वद वद वाग्वादिनि स्वाहा ॥ ४ ॥
ज्ञानं कर्म च मिलितं हॆतुर्मॊक्षॆऽथवा ज्ञानम् ।
तज्ज्ञानं केन भवॆद्वद वदवाग्वादिनि स्वाहा ॥ ५ ॥
ज्ञानं विचारसाध्यं किं वा यॊगॆन कर्मसाहस्रैः ।
कीदृक्सॊऽपि विचारॊ वद वद वाग्वादिनि स्वाहा ॥ ६ ॥

                   ***


HYMNS TO SARASWATI- SRI VAGDEVI STAVAM

            ९. श्रीवाग्दॆवीस्तवः
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
वादॆ शक्तिप्रदात्री प्रणतजनततॆः सन्ततं सत्सभायां
प्रश्नानां दुस्तराणामपि लघु सुसमाधानमाश्वॆव वक्तुम् ।
वागीशाद्यैः सुराग्र्‌यैर्विविधफलकृतॆ सन्ततं पूज्यमाना
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ १ ॥
व्याख्यामुद्राक्षमालाकलशसुलिखितैः राजदंभॊजपाणिः
काव्यालंकारमुख्यॆष्वपि निशितधियं सर्वशास्त्रेषु तूर्णम् ।
मूकॆभ्यॊऽप्यार्द्रचित्ता दिशति करुणया या जवात्साकृपाब्धिः
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ २ ॥
जाड्यध्वान्तार्कपङ्क्तिस्तनुजितरजनीकान्तगर्वाऽऽगमानां
शीर्षैः संस्तूयमाना मुनिवरनिकरैः सन्ततं भक्तिनम्रैः ।
कारुण्यापारवारांनिधिरगतनयासिन्धुकन्याभिवाद्या
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ ३ ॥

HYMNS TO SARASWATI – SARASWATI STOTRAM ( PADMA PURANA)

सरस्वतीस्तोत्र
           
(पाद्मपुराणांतर्गतं)
सरस्वतीं नमस्यामि
चेतनानां हृदिस्थितां ।
कण्ठस्थां पद्मयोनेस्तु
हिमाकरप्रियास्पदाम् ॥ १
मतिदां वरदां
शुद्धां वीणाहस्तवरप्रदां ।
ऐं ऐं
मन्त्रप्रियां ह्रीं ह्रां कुमतिध्वंसकारिणीम् ॥ २ ॥
सुप्रकाशां निरालम्बां
अज्ञानतिमिरापहाम् ।
शुक्लां मोक्षप्रदां
रम्यां शुभाङ्गां शोभनप्रदाम्
॥ ३ ॥
पद्मोपविष्टां कुण्डलिनीं
शुक्लवर्णां मनोरमाम् ।
आदित्यमण्डले लीनां
प्रणमामि हरिप्रियाम् ॥
४ ॥
इति मासं
स्तुतानेन  वागीशेन
महात्मना ।
आत्मानं दर्शयामास
शरदिन्दुसमप्रभाम् ॥ ५
              सरस्वत्युवाच
वरं वृणीष्व
भद्रं ते यत्ते मनसि
वर्तते ।
               ब्रुहस्पतिः
वरदा यदि
मे देवि सम्यग्ज्ञानं प्रयच्छ
मे ॥ ६ ॥

            

HYMNS TO SARASWATI – SRI MATRU PADAPANKAJA ASHTAKAM

श्रीमातृपदपङ्कजाष्टकम्
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
मातस्त्वत्पदपङ्कजं कलयतां चेतोऽम्बुजे संततं
मानाथांबुजसंभवाद्रितनयाकान्तैः समाराधितम्
वाञ्छापूरणनिर्जितामरमहीरुग्गर्वसर्वस्वकं
वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात् ॥
१ ॥
मातस्त्वत्पदपङ्कजं मुनिमनः
कासारवासादरं
मायामोहमहान्धकारमिहिरं मानातिगप्राभवम् ।
मातङ्गाभिमतिं स्वकीयगमनैर्निर्मूलयत्कौतुका-
द्वन्देऽमन्दतपःफलाप्यनमनःस्तोत्रार्चनाप्रक्रमम् ॥
२ ॥
मातस्त्वत्पदपङ्कजं प्रणमतामानन्दवारांनिधे
राकाशारदपूर्णचन्द्रनिकरं कामाहिपक्षीश्वरम् ।
बृन्दं प्राणभृतां
स्वनामवदतामत्यादरात्सत्वरं
षड्भाषासरिदीश्वरं प्रविदधत्षाण्मातुरार्च्यं भजे ॥ ३
कामं फालतले दुरक्षरततिर्दैवीममास्तां न भीः
मातस्त्वत्पदपङ्कजोत्थरजसा लुम्पामि
तां निश्चितम् ।
मार्कण्डेयमुनिर्यथा भवपदाम्भोजार्चनाप्राभवा-
त्कालं
तद्वदहं चतुर्मुखमुखांभोजातसूर्यप्रभे ॥ ४ ॥
पापानि प्रशमं
नयाशु ममतां देहेन्द्रियप्राणगां
कामादीनपिवैरिणो दृढतरान्
मोक्षाध्वविघ्नप्रदान् ।
स्निग्धान्पोषय सन्ततं
शमदमध्यानादिमान्मोदतो
मातस्त्वत्पदपङ्कजं ह्रुदि
सदा कुर्वे गिरां देवते
॥ ५ ॥
मतस्त्वत्पदपङ्कजस्य मनसा
वाचा क्रियातोऽपि वा
ये कुर्वन्ति
मुदान्वहं बहुविधैर्दिव्यैर्सुमैरर्चनां ।
शीघ्रं ते
प्रभवन्ति भूमिपतयो निन्दन्ति
च स्वश्रिया
जंभारातिमपि ध्रुवं
शतमखीकष्टाप्तनाकश्रियं ॥ ६
मातस्त्वत्पदपङ्कजं शिरसि
ये पद्माटवीमध्यत-
श्चन्द्राभं प्रविचिन्तयन्ति पुरुषाः पीयूषवर्ष्यन्वहम् ।
ते मृत्युं
प्रविजित्य रोगरहिताः संयग्दृढाङ्गाश्चिरं
जीवन्त्येव मृणालकोमलवपुष्मन्तः सुरूपा भुवि ॥
७ ॥
मातस्त्वत्पदपङ्कजं हृदि
मुदा ध्यायन्ति ये
मानवाः
सच्चिद्रूपमशेषवेदशिरसांतात्पर्यगम्यं मुहुः
अत्यागेऽपि तनोरखण्डपरमानन्दं वहन्तः सदा
सर्वं विश्वमिदं
विनाशि तरसा पश्यन्ति
ते पूरुषाः
॥ ८ ॥

                 ***

HYMNS TO SARASWATI – SRI VANEE SHARANAGATI STOTRAM

श्रीवाणीशरणागतिस्तोत्रम्
वेणीं सितेतरसमीरणभोजितुल्यां
वाणीं च
केकिकुलगर्वहरां वहन्तीम् ।
श्रोणीं गिरिस्मयविभेदचणां दधानां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ १ ॥
वाचः प्रयत्नमनपेक्ष्य मुखारविन्दा-
द्वाताहताब्धिलहरीमदहारदक्षाः ।
वादेषु यत्करुणया
प्रगलन्ति तां त्वां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ २ ॥
राकाशशाङ्कसदृशाननपङ्कजातां
शोकापहारचतुराङ्घ्रिसरोजपूजाम् ।
पाकारिमुख्यदिविषत्प्रवरेड्यमानां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ ३ ॥
बालोडुपप्रविलसत्कचमध्यभागां
नीलोत्पलप्रतिभटाक्षिविराजमानाम् ।
कालोन्मिषत्किसलयारुणपादपद्मां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ ४ ॥
         
***

Click here for this hymn in Kannada Lipi

HYMNS TO SARASWATI – SRI SHARADA MAHIMA STAVAM

५. श्रीशारदामहिमस्तवः
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)             
शृंगाद्रिवासाय विधिप्रियाय
कारुण्यवारांनिधये नताय ।
विज्ञानदायाखिलभोगदाय
श्री शारदाख्याय नमो महिम्ने ॥ १ ॥
तुंगातटावासकृतादराय
भृङ्गालिविद्वेषिकचोज्ज्वलाय ।
अङ्गाधरीभूत मनोज्ञहेम्ने
शृंगारसीम्नेऽस्तु नमो महिम्ने ॥ २ ॥
वीणालसत्पाणिसरोरुहाय
शोणाधरायाखिलभाग्यदाय ।
काणादशास्त्रप्रमुखेषु चण्ड-
प्रज्ञाप्रदायास्तु नमो महिम्ने॥ ३ ॥

चन्द्रप्रभायेशसहोदराय
चंद्रार्भकालंकृतमस्तकाय ।
इन्द्रादिदेवोत्तमपूजिताय
कारुण्यसान्द्राय नमो महिम्ने ॥ ४ ॥

HYMNS TO SARASWATI -SRI SHARADA BHUJANGA STOTRAM

श्रीशारदाभुजंगस्तोत्रं
   
(श्री शंकराचार्यकृतं)
          
सुवक्षोजकुम्भां सुधापूर्णकुंभां
प्रसादावलम्बां प्रपुण्यावलंबाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
१ ॥
कटाक्षे दयार्द्रां
करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः
सुभद्राम् ।
पुरस्त्रीं विनिद्रां
पुरस्तुङ्गभद्रां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
२ ॥
ललामाङ्कफालां लसत्गानलोलां
स्वभक्तैकपालां यशः
श्री कपोलाम् ।
करेत्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
३ ॥
सुसीमन्तवेणीं दृशानिर्जितैणीं
रमत् कीरवाणीं
नमत् वज्रपाणीम् ।
सुधामन्थरास्यां मुदा
चिन्त्यवेणीं
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
४ ॥
सुशान्तां सुदेहां
दृगन्ते कचान्तां
लसत् सल्लताङ्गीं
अनन्तामचिन्त्याम् ।
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
५ ॥
कुरंगे तुरंगे
मृगेन्द्रे खदेन्द्रे
मराले मदेभे
महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां
सदा सामरूपां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
६ ॥
ज्वलत् कान्ति
वह्निं जगन्मोहनाङ्गीं
भजे मानसांभोजसुभ्रांतभृंगीम् ।
निजस्तोत्रसंगीतनृत्यप्रभांगीं
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
७ ॥
भवांभोजनेत्राजसंपूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चंचलोदारताटङ्ककर्णां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
८ ॥
   
         ***

HYMNS TO SARASWATI – NEELASARASWATI STOTRAM

नीलसरस्वतीस्तोत्रम्
घोररूपे महारावे
सर्वशत्रुभयङ्करि ।
भक्तेभ्यो वरदे
देवि त्राहि मां शरणागतम्
॥ १ ॥
सुरासुरार्चिते देवि
सिद्धगन्धर्व सेविते ।
जाड्यपापहरे देवि
त्राहि मां शरणागतम् ॥
२ ॥
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि ।
द्रुतबुद्धिकरे देवि
त्राहि मां शरणागतम् ॥
३ ॥
सौम्यक्रोधधरे रूपे
चण्डरूपे नमोऽस्तुते ।
सृष्टिरूपे नमस्तुभ्यं
त्राहि मां शरणागतम् ॥
४ ॥
जडानां जडतां
हन्ति भक्तानां भक्तवत्सला
मूढतां हर
मे देवि त्राहि मां
शरणागतम् ॥ ५ ॥
वं ह्रं
ह्रुं कामये देवि बलिहोमप्रिये
नमः ।
उग्रतारे नमो
नित्यं त्राहि मां शरणागतम्
॥ ६ ॥
बुद्धिं देहि
यशो देहि कवित्वं देहि
देहि मे ।
मूढत्वं च
हरेर्देवि त्राहि मां शरणागतम्
॥ ७ ॥
इन्द्रादिविलसद्वन्द्ववन्दिते करुणामयि
तारे ताराधिनाथास्ये त्राहि मां शरणागतम्
॥ ८ ॥
इदं स्तोत्रं
पठेद्यस्तु सततं श्रद्धयान्वितः ।
तस्य शत्रुः
क्षयं याति महाप्रज्ञा प्रजायते
॥ ९ ॥