HYMNS TO RAMA – RAMASHTAKAM

रामाष्टकम्
कृतार्तदेववन्दनं दिनेशवंशनन्दनम्
सुशोभिभालचन्दनं नमामि राममीश्वरम्
॥ १ ॥
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम्
महाधनुर्विदारकं नमामि राममीश्वरम्
॥ २ ॥
स्वतातवाक्यकारिणं तपोवने विहारिणम्
करे सुचापधारिणं नमामि राममीश्वरम्
॥ ३ ॥
कुरङ्गमुक्तसायकं जटायुमोक्षदायकम्
प्रविद्धकीशनायकं नमामि राममीश्वरम्
॥ ४ ॥
प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम्
दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम्
॥ ५ ॥
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम्
स्वबन्धुशोककर्षणं नमामि राममीश्वरम्
॥ ६ ॥
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम्
कृतास्तमोहलक्षणं नमामि राममीश्वरम्
॥ ७ ॥
हृताखिलाचलाभरं स्वधामनीतनागरम्
जगत्तमोदिवाकरं नमामि राममीश्वरम्
॥ ८ ॥
इदं समाहितात्मना नरो रघूत्तमाष्टकम्
पठन्निरन्तरं भयं भवोद्भवं
न विन्दते ॥ ९ ॥
             ***

HYMNS TO SRIRAM – INDRA KRITA SRIRAMA STOTRAM

 इन्द्रकृतश्रीरामस्तोत्रम्
           
(अध्यात्मरामायणान्तर्गतम्)
इन्द्र उवाच
भजेऽहं सदा राममिन्दीवराभं
भवारण्यदावानलाभाभिधानम् ।
भवानीहृदा भावितानन्दरूपं
भवाभावहेतुं भवादिप्रपन्नम्
॥ १ ॥
सुरानीकदुःखौघनाशैकहेतुं
नराकारदेहं निराकारमीड्यम्
परेशं परानन्दरूपं वरेण्यं
हरिं राममीशं भजे भारनाशम्
॥ २ ॥
प्रपन्नाखिलानन्ददोहं प्रपन्नं
प्रपन्नार्तिनिःशेषनाशाभिधानम्
तपोयोगयोगीशभावाभिभाव्यं
कपीशादिमित्रं भजे राममित्रम्
॥ ३ ॥
सदा भोगभाजां सुदूरे विभान्तं
सदा योगभाजामदूरे विभान्तम्
चिदानन्दकन्दं सदा राघवेशं
विदेहात्मजानन्दरूपं प्रपद्ये
॥ ४ ॥
महायोगमायाविशेषानुयुक्तो
विभासीश लीलानराकारवृत्तिः
त्वदानन्दलीलाकथापूर्णकर्णाः
सदानन्दरूपा भवन्तीह लोके ॥
५ ॥
अहं मानपानाभिमत्तप्रमत्तो
न वेदाखिलेशाभिमानाभिमानः ।
इदानीं भवात्पादपद्मप्रसादात्
त्रिलोकाधिपत्याभिमानो विनष्टः
॥ ६ ॥
स्फुरद्रत्नकेयूरहाराभिरामं
धराभारभूतासुरानीकदावम् ।
शरच्चन्द्रवक्त्रं लसद्पद्मनेत्रं
दुरावारपारं भजे राघवेशम् ॥
७ ॥
सुराधीशनीलाभ्रनीलाङ्गकान्तिं
विराधादिरक्षोवधाल्लोकशान्तिम्
किरीटादिशोभं पुरारातिलाभं
भजे रमचन्द्रं रघूणामधीशम्
॥ ८ ॥
लसच्चन्द्रकोटिप्रकाशादिपीठे
समासीनमङ्के समाधाय सीताम्
स्फुरद्धेमवर्णां तडित्पुञ्जभासां
भजे रामचन्द्रं निवृत्तार्तितन्द्रम्
॥ ९ ॥
         
***

          

HYMNS TO SRIRAM – JATAYU KRITA SRIRAMA STOTRAM

     
 जटायुकृतश्रीरामस्तोत्रम्
        
(अध्यात्मरामायणान्तर्गतम्)
 जटायुरुवाच
 अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादिहेतुम् ।
उपरमपरमं परात्मभूतं सततमहं
प्रणतोऽस्मि रामचन्द्रम् ॥ २ ॥
निरवधिसुखमिन्दिराकटाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदुःखम्
नरवरमनिशं नतोऽस्मि रामं वरदमहं
वरचापबाणहस्तम् ॥ २ ॥
त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहितप्रदानम्
शरणदमनिशं सुरागमूले कृतनिलयं
रघुनन्दनं प्रपद्ये ॥ ३ ॥
भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं
दयालुम् ।
दनुजपतिसहस्रकोटिनाशं रवितनयासदृशं
हरिं प्रपद्ये ॥ ४ ॥
अविरतभवभावनातिदूरं भवविमुखैर्मुनिभिस्सदैव
दृश्यम् ।
भवजलधिसुतारणाङ्घ्रिपोतं शरणमहं
रघुनन्दनं प्रपद्ये ॥ ५ ॥
गिरिशगिरिसुतामनोनिवासं गिरिवरधारिणमीहिताभिरामम्
सुरवरदनुजेन्द्रसेविताङ्घ्रिं
सुरवरदं रघुनायकं प्रपद्ये ॥ ६ ॥
परधनपरदारवर्जितानां परगुणभूतिषु
तुष्टमानसानाम् ।
परहितनिरतात्मनां सुसेव्यं
रघुवरमम्बुजलोचनं प्रपद्ये ॥ ७ ॥
स्मितरुचिरविकासिताननाब्जमतिसुलभं
सुरराजनीलनीलम् ।
सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं
प्रपद्ये ॥ ८ ॥
हरिकमलजशंभुरूपभेदात्त्वमिह
विभासि गुणत्रयानुवृत्तः ।
रविरिव जलपूरितोदपात्रेष्वमरपतिस्तुतिपात्रमीशमीडे
॥ ९ ॥
रतिपतिशतकोटिसुन्दराङ्गं शतपथगोचरभावनाविदूरम्
यतिपतिहृदये सदा विभातं रघुपतिमार्तिहरं
प्रभुं प्रपद्ये ॥ १० ॥
इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः
उवाच गच्छ भद्रं ते मम विष्णोः
परं पदम् ॥ १२ ॥
शृणोति य इदं स्तोत्रं लिखेद्वा
नियतः पठेत् ।
स याति मम सारूप्यं मरणे मत्स्मृतिं
लभेत् ॥ १३ ॥
इति राघवभाषितं तदा श्रुतवान्
हर्षसमाकुलो द्विजः
रघुनन्दनसाम्यमास्थितः प्रययौ
ब्रह्मसुपूजितं पदम् ॥ १४ ॥

  

HYMNS TO SRIRAM – BRAHMA DEVA KRITA SRIRAMA STUTI

ब्रह्मदेवकृता श्रीरामस्तुतिः
 
  (अध्यात्मरामायणांतर्गतम्)
वन्दे देवं विष्णुमशेषस्थितिहेतुं
त्वामध्यात्मज्ञानिभिरन्तर्हृदि
भाव्यम् ।
हेयाहेयद्वन्द्वविहीनं परमेकं
सत्तामात्रं सर्वहृदिस्थं दृशिरूपम्
॥ १ ॥
प्राणापानौ निश्चयबुद्ध्या
हृदि रुद्ध्वा
छित्त्वा सर्वं संशयबन्धं विषयौघान्
पश्यन्तीशं यं गतमोहा यतयस्तं
वन्दे रामं रत्नकिरीटं रविभासम्
॥ २ ॥
मायातीतं योगविधानं जगदादिं
मानातीतं मोहविनाशं मुनिवन्द्यम्
योगिध्येयं योगविधानं परिपूर्णं
वन्दे रामं रञ्जितलोकं रमणीयम्
॥ ३ ॥
भावाभावप्रत्ययहीनं भवमुख्यै-
र्योगासक्तैरर्चितपादांबुजयुग्मम्
नित्यं शुद्धं बुद्धमनन्तं
प्रणवाख्यं
वन्दे रामं वीरमशेषासुरदावम्
॥ ४ ॥
त्वं मे नाथो नाथितकार्याखिलकारी
मानातीतो माधवरूपोऽखिलाधारी
भक्त्या गम्यो भावितरूपो भवहारी
योगाभ्यासैर्भावितचेतःसहचारी
॥ ५ ॥
त्वामाद्यन्तं लोकततीनां परमीशं
लोकानां नो  लौकिकमानैरधिगम्यम् ।
भक्तिश्रद्धाभावसमेतैर्भजनीयं
वन्दे रामं सुन्दरमिन्दीवरनीलम्
॥ ७ ॥
को वा ज्ञातुं त्वामतिमानं
गतमानं
माया सक्तो माधव शक्तो मुनिमान्यम्
वृन्दारण्ये वन्दितवृन्दारकवृन्दं
वन्दे रामं भवमुखवन्द्यं सुखकन्दम्
॥ ८ ॥
नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं
नित्यानन्दं निर्विषयज्ञानमनादिम्
मत्सेवार्थं मानुषभावं प्रतिपन्नं
वन्दे रामं मरकतवर्णं मथुरेशम्
॥ ९ ॥
श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं
ब्राह्मं ब्रह्मज्ञानविधानं
भुवि मर्त्यः ।
रामं श्यामं कामितकामप्रदमीशं
ध्यात्वा पातकजालैर्विगतः स्यात्
॥ १० ॥
           
***

Click here for Ramachandra’s English Translation of this stotra

HYMNS TO SRIRAM – RAMARAKSHA STOTRAM

रामरक्षास्तोत्रम्
      
(बुधकौशिककृतम्)
ध्यायेदाजानुबाहुं धृतशरधनुषं
बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं
प्रसन्नम् ।
वामाङ्कारूढसीतामुखकमलमिलल्लोचनं
नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं
रामचन्द्रम् ॥ १ ॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम्
॥ २ ॥
ध्यात्वा नीलोत्पलश्यामं रामं
राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामकुटमण्डितम्
॥ ३ ॥
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्
स्वलीलया जगत्त्रातुमाविर्भूतमजं
विभुम् ॥ ४ ॥
रामरक्षां पठेत् प्राज्ञः पापघ्नीं
सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः
॥ ५ ॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः
श्रुती ।
घ्राणं पातु मखत्राता मुखं
सौमित्रिवत्सलः ॥ ६ ॥
जिह्वां विद्यानिधिः पातु कण्ठं
भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ
भग्नेशकार्मुकः ॥ ७ ॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं
जाम्बवदाश्रयः ॥ ८ ॥
सुग्रीवेशः कटी पातु सक्थिनी
हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत्
॥ ९ ॥
जानुनी सेतुकृत् पातु जङ्खे
दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं
वपुः ॥ १० ॥
एतां रामबलोपेतां रक्षां यः
सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी
विनयी भवेत् ॥ ११ ॥
पातालभूतलव्योमचारिणः छद्मारिणः
न द्रष्टुमपि शक्तास्ते रक्षितं
रमनामभिः ॥ १२ ॥
रामेति रामभद्रेति रामचन्द्रेति
वा स्मरन ।
नरो न लिप्यते पापैर्भुक्तिं
मुक्तिं च विन्दति ॥ १३ ॥
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्
यः कण्ठे धरयेत्तस्य करस्थाः
सर्वसिद्धयः ॥ १४ ॥
वज्रपञ्जरनामेदं यो रामकवचं
स्मरेत् ।
अव्याहताज्ञः सर्वत्र लभते
जयमङ्गलम् ॥ १५ ॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां
हरः ।
तथा लिखितवान् प्राप्तः प्रबुद्धो
बुधकौशिकः ॥ १६ ॥
आरामः कल्पवृक्षाणां विरामः
सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमन्स
नः प्रभुः ॥ १७ ॥
तरुणौ रूपसंपन्नौ सुकुमारौ
महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
॥ १८ ॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ
रामलक्ष्मणौ ॥ १९ ॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ
सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां
नो रघूत्तमौ ॥ २० ॥
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ
रक्षणाय मम रामलक्ष्मणावग्रतः
पथि सदैव गच्छताम् ॥ २१ ॥
सन्नद्धः कवची खड्गी चापबाणधरो
युवा ।
गच्छन्ममाग्रतो नित्यं रामः
पातु सलक्ष्मणः ॥ २२ ॥
रामो दाशरथिः शूरो लक्ष्मणानुचरो
बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो
रघूत्तमः ॥ २३ ॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः
॥ २४ ॥
इत्येतानि जपन्नितयं मद्भक्तः
श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं संप्राप्नोति
न संशयः ॥ २५ ॥
रामं दूर्वादलश्यामं पद्माक्षं
पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैः न
ते संसारिणो नराः ॥ २६ ॥
रामं लक्ष्मणपूर्वजं रघुवरं
सीतापतिं सुन्दॢं
काकुत्स्थं करुणार्णवं गुणनिधिं
विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं
श्यामलं शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुलतिलकं
राघवं रावणारिम् ॥ २७ ॥
रामाय रामभद्राय रामचन्द्राय
वेधस ।
रघुनाथाय नाथाय सीतायाः पतये
नमः ॥ २८ ॥
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम
॥ २९ ॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचसा गृणामि
श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये
॥ ३० ॥
माता रामो मत्पिता रामचन्द्रः
स्वामी रामो मत्सखा रामचन्द्रः
सर्वस्वं मे जीवितेशो दयालु-
र्नान्यं दैवं नैव जाने न जाने
॥ ३१ ॥
दक्षिणे लक्ष्मणो यस्य वामे
च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे
रघुनन्दनम् ॥ ३२ ॥
लोकाभिरामं रणरङ्गधीरं
राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं
श्रीरामचन्द्रं शरणं प्रपद्ये
॥ ३३ ॥
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये
॥ ३४ ॥
कूजन्तं रामरामेति मधुरं मधुराक्षरं
आरुह्यकविताशाखां वन्दे वाल्मीकिकोकिलम्
॥ ३५ ॥
आपदामपहर्तारं दातारं सर्वसंपदाम
लोकाभिरामं श्रीरामं भूयो भूयो
नमाम्यहम् ॥ ३६ ॥
भर्जनं भवबीजानां अर्जनं सुखसंपदाम्
तर्जनं यमदूतानां रामरामेति
गर्जनम् ॥ ३७ ॥
रमो राजमणिः सदा विजयते रामं
रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय
तस्मै नमः ।
रामान्नास्ति परायणं परतरं
रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे  भो राम मामुद्धर ॥ ३८ ॥
राम रामेति रामेति रमे रामे
मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम
वरानने ॥

           
       

HYMNS TO KRISHNA – MUKUNDASHTAKAM

मुकुन्दाष्टकम्
 करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम्
वटस्यपत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि
॥ १ ॥
संहृत्यलोकान् वटपत्रमध्ये
शयानमाद्यन्तविहीनरूपम् ।
सर्वेश्वरं सर्वहितावतारं
बालं मुकुन्दं मनसा स्मरामि
॥ २ ॥
आलोक्यमातुर्मुखमादरेण
स्तन्यं पिबन्तं सरसीरुहाक्षम्
सच्चिन्मयं देवमनन्तरूपं
बालं मुकुन्दं मनसा स्मरामि
॥ ३ ॥
इन्दीवरश्यामलकोमलाङ्गं
इन्द्रादिदेवार्चितपादपद्मम्
सन्तानकल्पद्रुममाश्रितानां
बालं मुकुन्दं मनसा स्मरामि
॥ ४ ॥
कलिन्दजान्तस्थितकालियस्य
फणाग्ररङ्गे नटनप्रियं तम्
तत्पुच्छहस्तं शरदिन्दुवक्त्रं
बालं मुकुन्दं मनसा स्मरामि
॥ ५ ॥
शिक्येनिधायाज्यपयोदधीनि
कार्यात्गतायां व्रजनायिकायाम्
भुक्त्वा यथेष्टं कपटेन सुप्तं
बालं मुकुन्दं मनसा स्मरामि
॥ ६ ॥
लम्बालकं लम्बितहारयष्टिं
शृङ्गारलीलाङ्कुरदंतपंक्तिम्
बिम्बाधरापूरितवेणुनादं
बालं मुकुन्दं मनसा स्मरामि
॥ ७ ॥
उलूखले बद्धमुदारचौर्यं
उत्तुङ्गयुग्मार्जुनभङ्गलीलम्
उत्फुल्ल्पद्मायतचारुनेत्रम्
बालं मुकुन्दं मनसा स्मरामि
॥ ९ ॥
          
एवं मुकुन्दाष्टकमादरेण
सकृत् पठेद्यस्सलभते नित्यम्
ज्ञानप्रदं पापहरं पवित्रं
श्रियं च विद्यां च यशश्च मुक्तिम्
॥ १० ॥
      
***

       

HYMNS TO KRISHNA – SRI KRISHNASHTAKAM

 श्रीकृष्णाष्टकम्
वसुदेवसुतं देवं कंसचाणूरमर्दनम्
देवकीपरमानन्दं कृष्णं वन्दे
जगद्गुरुम् ॥ १ ॥
अतसीपुष्पसङ्काशं हारनूपुरशोभितम्
रत्नकङ्कणकेयूरं कृष्णं वन्दे
जगद्गुरुम् ॥ २ ॥
कुटिलालकसंयुक्तं पूर्णचन्द्रनिभाननम्
विलसत्कुण्डलधरं कृष्णं वन्दे
जगद्गुरुम् ॥ ३ ॥
मन्दारगन्धसंयुक्तं चारुहासं
चतुर्भुजम् ।
बर्हिपिञ्छावचूडांगं कृष्णं
वन्दे जगद्गुरुम् ॥ ४ ॥
उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्
यादवानां शिरोरत्नं कृष्णं
वन्दे जगद्गुरुम् ॥ ५ ॥
रुग्मिणीकेलिसंयुक्तं पीतांबर
सुशोभितम् ।
अवाप्ततुलसीगन्धं कृष्णं वन्दे
जगद्गुरुम् ॥ ६ ॥
गोपिकानां कुचद्वन्द्वकुङ्कुमाङ्कितवक्षसम्
श्रीनिकेतं महेष्वासं कृष्णं
वन्दे जगद्गुरुम् ॥ ७ ॥
श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम्
शंखचक्रधरं देवं कृष्णं वन्दे
जगद्गुरुम् ॥ ८ ॥
कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय
यः पठेत् ।
कोटिजन्मकृतं पापं स्मरणेन
विनश्यति ॥ ९ ॥

 Click here for Ramachandra’s English Translation of this stotra 

HYMNS TO KRISHNA – SRIKRISHNA KESADIPADA VARNANA STOTRAM (FROM NARAYANEEYAM)

श्रीकृष्णकेशादिपादवर्णनस्तोत्रम्
    
       (नारायणीयान्तर्गतम्)
अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं
पीयूषाप्लावितोऽहं तदनु तदुदरे
दिव्यकैशोरवेषम् ।
तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै-
रावीतं नारदाद्यैर्विलसदुपनिषद्सुन्दरीमण्डलैश्च
॥ १ ॥
नीलाभं कुञ्चिताग्रं घनममलतरं
संयतं चारुभङ्ग्या
रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः
पिञ्छजालैः ।
मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं
स्निग्द्धश्वेतोर्ध्वपुण्ड्रामपि
च सुललितां फालबालेन्दुवीथीम् ॥ २ ॥
हृद्यं पूर्णानुकंपार्णवमृदुलहरी
चञ्चलभ्रूविलासैः
आनीलस्निग्द्धपक्ष्मावलि परिलसितं
नेत्रयुग्मं विभो ते ।
सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं
कारुण्यालोकलीला शिशिरितभुवनं
क्षिप्यतां मय्यनाथे ॥ ३ ॥
उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली-
व्यालोलत् कर्णपाशाञ्चितमकरमणी
कुण्डलद्वन्द्वदीप्रम् ।
उन्मीलद्दन्तपङ्क्तिः स्फुरदरुणतरच्छाय
बिम्बाधरान्तः
प्रीतिप्रस्यन्दिमन्दस्मितमधुरतरं
वक्त्रमुद्भासतां मे ॥ ४ ॥
बाहुद्वन्द्वेन रत्नाङ्गुलिवलयभृता
शोणपाणिप्रवाले-
नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम्
कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानैः
शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः
सिञ्च मे कर्णवीथीम् ॥ ५ ॥
उत्सर्पत्कौस्तुभश्रीततिभिररुणितं
कोमलं कण्ठदेशं
वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्तहारप्रतानम्
नानावर्णप्रसूनावलिकिसलयिनीं
वन्यमालां विलोल-
ल्लोलम्बां लम्बमानामुरसि तव
तथा भावये रत्नमालाम् ॥ ६ ॥
अंगे पंचांगरागैरतिशयविकसत्सौरभाकृष्टलोकं
लीनानेकत्रिलोकीविततिमपि कृशां
बिभ्रतं मध्यवल्लीम् ।
शक्राश्मन्यस्त तप्तोज्ज्वलकनकनिभं
पीतचेलं दधानं
ध्यायामो दीप्तरश्मि स्फुटमणिरशनाकिङ्किणी
मण्डितं त्वाम् ॥ ७ ॥
ऊरू चारू तवोरू घनमसृणरुचौ
चित्तचोरौ रमायाः
विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ
पीतचेलावृताङ्गौ ।
आनम्राणां पुरस्तान्न्यसनधृतस्मस्तार्थपालीसमुद्ग-
च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे
च जङ्घे निषेवे ॥ ८ ॥
मञ्जीरं मञ्जुनादैरिव पदभजनं
श्रेय इत्यालपन्तं
पादाग्रं भ्रान्तिमज्जत् प्रणतजनमनोमन्दरोद्धारकूर्मम्
उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया
चाश्रितानाम्
संताप ध्वान्तहन्त्रीं ततिमनुकलये
मङ्गलामङ्गुलीनाम् ॥ ९ ॥
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं
मुक्तिभाजां निवासो
भाक्तानां कामवर्षद्युतरुकिसलयं
नाथ ते पादमूलम् ।
नित्यं चित्तस्थितं मे पवनपुरपते
कृष्ण कारुण्यसिन्धो
हृत्वा निश्शेषतापान् प्रदिशतु
परमानन्दसन्दोहलक्ष्मीम्  ॥ १० ॥

                  ***                  

HYMNS TO KRISHNA – SRIGURUVATAPURANATHA PANCHARATNA STOTRAM

 श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम्
आदित्यादिप्रभृतिकमिदं चक्षुराद्यं
च तेजो
ज्ञानाज्ञाने स्फुरितमखिलं
येन नित्यं विभाति ।
तत्तादृक्षे सकलवचनागोचरे स्वप्रकाशे
त्वद्रूपेऽस्मिन् किमिव कथये
वातगेहाधिनाथ ॥ १ ॥
आकाशान्तं जगदखिलमप्यंशमात्रं
यदीयं
माया सेयं मरुदधिपते त्वत्स्वरूपैकदेशे
स त्वं कोणे क्वचन धरणेस्तिष्ठसे
देहधारी
कारुण्यं ते जगति कथये नाथ
तादृक् कथं वा ॥ २ ॥
दृश्यं सर्वं वरद भवतो देह
इत्यामनन्त्यां
श्रुत्यां सत्यामपि बत नृणां
जायते नैव बुद्धिः ।
इत्थंकारं कमपिच नवं कल्पयन्
देहभेदम्
भासि स्पष्टं तदपि भगवन् भाग्यहीनो
जनोऽयम् ॥ ३ ॥
मर्त्यामर्त्यप्रमुखमखिलं क्षेत्रजातं
त्वदीया
मायैव श्रीगुरुपुरपते साऽपि
नास्ति त्वदन्या ।
एको देवस्त्वमसि सकलक्षेत्र
साक्षी चिदात्मा
तत्वं किञ्चित् पृथगिह विभो
त्वां विना नैव जाने ॥ ४ ॥
सद्रूपाढ्यं भवति भवताऽधिष्ठितं
सर्वमेतत्
भानं नाम क्वचिदपि जडे नो भवन्तं
विनाऽन्यम् ।
प्रेम श्रीमन् जगति भवति त्वत्प्रतिच्छाययाऽस्मिन्
वातेशासावहमपि भवान् सच्चिदानन्दरूपः
॥ ५ ॥
                  ***

     

                  

HYMNS TO KRISHNA – SRI VATAPURANATHA ASHTAKAM

श्रीवातपुरनाथाष्टकम्
कुन्दसुम बृन्दसममन्दहसितास्यं
नन्दकुलनन्द भर तुन्दलनकन्दम्
पूतनिजगीतलवधूत दुरितं तम्
वातपुरनाथमिममातनु हृदब्जे
॥ १ ॥
नीलतर जालधर भालहरि रम्यं
लोलतर शीलयुत बालजनलीलम् ।
जालनति शीलमपि पालयितुकामं
वातपुरनाथमिममातनु हृदब्जे
॥ २ ॥
कंसरणहिंसमिह संसरणजात-
क्लान्तिभरशान्तिकर कान्ति
झरवीरम् ।
वातमुख धातुजनि पातभयघातं
वातपुरनाथमिममातनु हृदब्जे
॥ ३ ॥
जातु धुरि पातुकमिहातुरजनं
द्राक्
शोक भरमूकमपि तोकमिव पान्तम्
भृङ्गरुचिसंगरकृदङ्गलतिकं तं
वातपुरनाथमिममातनु हृदब्जे
॥ ४ ॥
पापभवतापभरकोपशमनार्त्था-
श्वासकर भासमृदुहासरुचिरास्यम्
रोगचय भोगभय वेगहरमेकं
वातपुरनाथमिममातनु हृदब्जे
॥ ५ ॥
घोषकुल दोषहर वेषमुपयान्तं
पूषशत भूषक विभूषण गणाढ्यम्
भुक्तिमपि मुक्तिमपि भक्तिषु
ददानं
वातपुरनाथमिममातनु हृदब्जे
॥ ६ ॥
पापक दुरापमतिचापहर शोभ-
स्वापघनमापतदुमापति समेतम्
दीनतर दीनसुखदानकृत दीक्षं
वातपुरनाथमिममातनु हृदब्जे
॥ ७ ॥
पादपतदादरण मोदपरिपूर्णं
जीवमुख देवजन सेवनफलाङ्घ्रिम्
रूक्ष भव मोक्षकृत दीक्ष जनवीक्षं
वातपुरनाथमिममातनु हृदब्जे
॥ ८ ॥
        
***

Click here for this hymn in Kannada Lipi