HYMNS TO SHIVA – SHIVASHTAKAM

                 शिवाष्टकम्
(स्वामी वृधनृसिंहभारती विरचितम्)
   
आशावशादष्टदिगन्तराले
देशान्तरभ्रान्तमशान्तबुद्धिम् ।
आकारमात्रादवनीसुरं मां
अकृत्यकृत्यं शिव
पाहि शंभो ॥ १
मांसास्थिमज्जामलमूत्रपात्र-
गात्राभिमानोज्झितकृत्यजालम् ।
मद्भावनं मन्मथपीडितांगम्
मायामयं मां
शिव पाहि शंभो ॥ २
संसारमायाजलधिप्रवाह-
संमग्नमुद्भ्रान्तमशान्तचित्तम् ।
त्वत्पादसेवाविमुखं सकामं
सुदुर्जनं मां
शिव पाहि शंभो ॥
३ ॥
इष्टानृतं भ्रष्टमनिष्टधर्मं
नष्टात्मबोधं
नयलेशहीनम् ।
कष्टारिषड्वर्गनिपीडिताङ्गं
दुष्टोत्तमं मां शिव पाहि
शम्भो ॥
४ ॥
वेदागमाभ्यासरसानभिज्ञं
पादारविन्दं तव
नार्चयन्तम् ।
वेदोक्तकर्माणि विलोपयन्तं
वेदाकृते मां शिव
पाहि शम्भो ॥ ५ ॥
अन्यायवित्तार्जनसक्तचित्तं
अन्यासु नारीष्वनुरागवन्तम् ।
अन्यान्नभोक्तारमशुद्धदेहं
आचारहीनं शिव
पाहि शम्भो  ॥
६ ॥
पुरात्ततापत्रयतप्तदेहं
परां गतिं
गंतुमुपायवर्जम् ।
परावमानैकपरात्मभावं
नराधमं मां
शिव पाहि शम्भो ॥
७ ॥
पिता यथा
रक्षति पुत्रमीश
जगत्पिता त्वं
जगतः सहायः ।
कृतापराधं तव
सर्वकार्ये
कृपानिधे मां शिव
पाहि शम्भो  ॥
८ ॥

          ***

HYMNS TO SHIVA – SANKARASHTAKAM ( BY BRAHMANANDA)

शंकराष्टकम्
          
(श्री ब्रह्मानन्दविरचितम्)
शीर्षजटागणभारं गरलाहारं
समस्तसंहारं ।
कैलासाद्रिविहारं पारं
भववारिधेरहं वन्दे ॥ १ ॥
चन्द्रकलोज्ज्वलफालं कण्ठव्यालं जगत्रयीपालं
कृतनरमस्तकमालं कालं
कालस्य मोमलं वन्दे ॥ २
कोपेक्षणहतकामं स्वात्मारामं
नगेन्द्रजावामं ।
संसृतिशोकविरामं श्यामं कण्ठेन
कारणं वन्दे ॥ ३
कटितटविलसितनागं खण्डितयागं
महाद्भुतत्यागं ।
विगतविषयरसरागं भागं
यज्ञेषु बिभ्रतं वन्दे ॥ ४ ॥
त्रिपुरादिकदनुजान्तं गिरिजाकान्तं
सदैवसंशान्तम् ।
लीलाविजितकृतान्तं भान्तं
स्वान्तेषु देहिनां वन्दे ॥ ५ ॥
सुरसरिदाप्लुतकेशं
त्रिदशकुलेशं हृदयालयावेशम् ।
विगतास्जेषक्लेशं देशं सर्वेष्टसंपदां वन्दे ॥ ६
करतलकलितपिनाकं विगतजराकं
सुकर्मणां पाकम् ।
परपदनीतवराकं नाकंगमपूगवन्दितं वन्दे
॥ ७ ॥
भूतिविभूषितकायं दुस्तरमायं
विवर्जितापायम् ।
प्रमथसमूहसहायं सायं
प्रातर्निरन्तरं वन्दे ॥ ८
यस्तु शिवाष्टकमेतद् ब्रह्मानन्देन
निर्मितं नित्यम् ।

पठति समाहितचेताः प्राप्नोत्यन्ते
स शैवमेवपदम् ॥
९ ॥            

       ***

HYMNS TO SHIVA – APARADHASHTAKAM ( FROM HALASYA MAHATMYAM)

अपराधाष्टकम्
      (हालास्यमाहात्म्यान्तर्गतम्)
परिपूर्ण परानन्द
परचित् सत्यविग्रह ।
सुन्दरेश्वर सर्वज्ञ त्राहि मामपराधिनम्
॥ १ ॥
फालाक्षिजातज्वलनलेलिहानमनोभव ।
जीवन्मुक्तिपुरीनाथ त्राहि
मामपराधिनम् ॥ २ ॥
पारिजातगुणातीतपादपङ्कजवैभव ।
कदंबकाननाध्यक्ष त्राहि
मामपराधिनम् ॥ ३ ॥
भक्तप्रार्थितसर्वार्थकामधेनो पुरान्तक ।
करुणावरुणावास त्राहि
मामपराधिनम् ॥ ४ ॥
कैवल्यदाननिरत कालकूटभयापह
कन्यकानगरीनाथ त्राहि
मामपराधिनम् ॥ ५ ॥
कमलापतिवागीशशचीशप्रमुखामरैः ।
परिपूजितपादाब्ज त्राहि
मामपराधिनम् ॥ ६ ॥
पञ्चास्यपन्नगाकार परानन्दप्रदायक ।
पर्वताधीशजामतः त्राहि
मामपराधिनम् ॥ ७ ॥
परात्पर पदांभोजपरिध्यानरतात्मनां ।
काङ्क्षितार्थप्रद स्वामिन्
त्राहि मामपराधिनम् ॥
८ ॥
सुन्दरेश्वर सर्वेश स्मरसौभाग्यसिद्धिद ।
श्रीमन् सुन्दरपाण्ड्येश त्राहि मामपराधिनम्
॥ ९ ॥
अपराधाष्टकस्तोत्रं यः पठेत्तव सन्निधौ ।
तस्यानन्तापराधं च
क्षमस्व करुणाम्बुधे ॥ १०

HYMNS TO SHIVA – SIVA STOTRAM (AGASTYA KRITAM)

शिवस्तोत्रम्
   
(अगस्त्यकृतम्)
अद्य मे सफलं जन्म
चाद्य मे सफलं तपः ।
अद्य मे सफलं ज्ञानं
शंभो
त्वत्पाददर्शनात् ॥ १
कृतार्थोऽहं कृतार्थोऽहं
कृतार्थोऽहं महेश्वर ।
अद्य ते पादपद्मस्य दर्शनात्
भक्तवत्सल ॥ २ ॥
शिवः शंभुः
शिवः शंभुः शिवः शंभुः
शिवः शिवः ।
इति व्याहरतो
नित्यं दिनान्यायान्तु यान्तु
मे ॥
३ ॥
शिवे भक्तिः शिवे
भक्तिः शिवे भक्तिर्भिवे भवे ।
सदा भूयात्
सदा भूयात् सदा भूयात्
सुनिश्चला ॥ ४ ॥
वयं धन्या
वयं धन्या वयं धन्या
जगत्त्रये ।
आदिदेवो महादेवो यदस्मत् कुलदैवतम्
॥ ५ ॥
हर शंभो
महादेव विश्वेशामरवत्सल ।
शिवशंकर सर्वात्मन्
नीलकण्ठ नमोऽस्तु ते
॥ ६ ॥
               ***

 

HYMNS TO SHIVA – PRADOSHA STOTRAM

प्रदोषस्तोत्रम्
   
(स्कान्दपुराणान्तर्गतम्)
सत्यं ब्रवीमि
परलोकहितं ब्रवीमि
सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ।
संसारमुल्बणमसारमवाप्य जन्तोः
सारोऽयमीश्वरपदाम्बुरुहस्य सेवा ॥ १
ये नार्चयन्ति गिरिशं
समये
प्रदोषे
ये नार्चितं शिवमपि
प्रणमन्ति चान्ये ।
ये तत्कथां श्रुतिपुटैः
न पिबन्ति मूढाः
ते जन्मजन्मसु भवन्ति
नराः दरिद्राः ॥
२ ॥
ये वै प्रदोषसमये परमेश्वरस्य
कुर्वन्त्यनन्यमनसोऽङ्घ्रिसरोजपूजाम् ।
नित्यं प्रवृद्धधनधान्यकलत्रपुत्र-
सौभाग्यसंपदधिकास्त इहैव
लोके ॥
३ ॥
कैलासशैलभवने त्रिजगज्जनित्रीम्
गौरीं निवेश्य कनकाञ्चितरत्नपीठे ।
नृत्यं विधातुमभिवाञ्छति शूलपाणौ
देवाः प्रदोष समये नु भजन्ति
सर्वे ॥ ४ ॥
वाग्देवी
धृतवल्लकी शतमखो वेणुं दधत्
पद्मजः
तालोन्निद्रकरा रमा भगवती गेयप्रयोगान्विता ।
विष्णुः सान्द्रमृदङ्गवादनपटुः देवाः समन्तात् स्थिताः
सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम्
॥ ५ ॥
गन्धर्वयक्षपतगोरगसिद्धसाध्य-
विद्याधरामरवराप्सरसां गणाश्च
येऽन्ये त्रिलोकनिलयाः सहभूतवर्गाः
प्राप्ते प्रदोषसमये
हरपार्श्वसंस्थाः ॥ ६
अतः प्रदोषे शिव एक एव
पूज्योऽथ
नान्ये हरिपद्मजाद्याः ।
तस्मिन् महेशे विधिनेज्यमाने
सर्वे प्रसीदन्ति सुराधिनाथाः
॥ ७ ॥

         ***

HYMNS TO SHIVA – SIVARAKSHA STOTRAM (YAGNAVALKYA KRITAM)

शिवरक्षास्तोत्रम्
         
(याज्ञवल्क्यकृतम्)
 
चरितं देवदेवस्य
महादेवस्य पावनम् ।
अपारं परमोदारं
चतुर्वर्गस्यसाधनम् ॥ १
गौरीविनायकोपेतं पञ्चवक्त्रं
त्रिनेत्रकम् ।
शिवं ध्यात्वा
दशभुजं शिवरक्षांपठेन्नरः ॥
२ ॥
गंगाधरः शिरः
पातु फालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी
कर्णौ सर्पविभूषणः ॥
३ ॥
घ्राणं पातु
पुरारातिः मुखं पातु जगत्पतिः
जिह्वां वागीश्वरः
पातु कन्धरं शितिकन्धरः ॥
४ ॥
श्रीकण्ठः पातु
मे कण्ठं स्कन्धौ विश्वधुरन्धरः
भुजौ भूभारसंहर्ता
करौ पातु पिनाकधृक् ॥
५ ॥
हृदयं शंकरः
पातु जठरं गिरिजापतिः ।
नाभिं मृत्युंजयः
पातु कटिं व्याघ्राजिनाम्बरः ॥
६ ॥
सक्थिनी पातु
दीनार्तशरणागतवत्सलः ।
ऊरू महेश्वरः
पातु जानुनी जगदीश्वरः ॥
७ ॥
जङ्घे पातु
जगत्कर्ता गुल्फौ पातु गणाधिपः
चरणौ करुणासिन्धुः
सर्वांगानि सदाशिवः ॥ ८
एतां शिवबलोपेतां
रक्षां यः सुकृती पठेत्
स भुक्त्वा
सकलान् कामान् शिवसायूज्यमाप्नुयात् ॥
९ ॥
ग्रहभूतपिशाचाद्याः त्रैलोक्ये
विचरन्ति ये ।
दूरादाशु पलायन्ते
शिवनामाभिरक्षणात् ॥ १०
अभयङ्करनामेदं कवचं
पार्वतीपतेः ।

भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११ ॥                ***

HYMNS TO SHIVA – SIVAJAYAJAYAKARA DHYANA STOTRAM

शिवजयजयकारध्यानस्तोत्रम्
 
स्फटिकप्रतिभटकान्त विरचितकलिमलशान्त ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ १ ॥
गंगाधरपिंगलजट हृतशरणागतसङ्कट ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ २ ॥
बालसुधाकरशेखर भाललसद्वैश्वानर ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ३ ॥
पद्मदलायतलोचन दृढभवबन्धनमोचन ।
शिव शंकर
शिव शंकर जय कैलासपते
॥४ ॥
मन्दमधुरहासवदन निर्जितदुर्लसितमदन ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ५ ॥
सनकादिकवन्द्यचरण दुस्तरभवसिन्धुतरण ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ६ ॥
लालितबालगजानन कलितमहापितृकानन ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ७ ॥
सच्चिद्घनसुखसार लीलापीतमहागर
शिव शंकर
शिव शंकर जय कैलासपते
॥ ८ ॥
गिरिजाश्लिष्टार्धतनो कल्पितगिरिराजधनो ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ९ ॥

                ***

  

HYMNS TO SHIVA – SRI PARVATIPARAMESHWARA DHYANAM

श्री पर्वतीपरमेश्वरध्यानम्
ध्यायेन्निरामयं
वस्तु
सर्गस्थितिलयाधिकं ।
निर्गुणं निष्कलं
नित्यं मनोवाचामगोचरम् ॥
१ ॥
गंगाधरं शशिधरं
जटामकुटशोभितं ।
श्वेतभूतित्रिपुण्ड्रेण विराजितललाटकम् ॥ २ ॥
लोचनत्रयसंपन्नं स्वर्णकुण्डलशोभितं ।
स्मेराननं चतुर्बाहुं
मुक्ताहारोपशोभितम् ॥ ३
अक्षमालां सुधाकुम्भं
चिन्मयीं मुद्रिकामपि ।
पुस्तकं च
भुजैर्द्दिव्यैः दधानं पार्वतीपतिम्
॥ ४ ॥
श्वेताम्बरधरं श्वेतं
रत्नसिंहासनस्थितं ।
सर्वाभीष्टप्रदातारं वटमूलनिवासिनम् ॥ ५ ॥
वामाङ्क्व् संस्थितां
गौरीं बालार्कायुतसन्निभां ।
जपाकुसुमसाहस्रसमानश्रियमीश्वरीम् ॥
६ ॥
सुवर्णरत्नखचितमकुटेन विराजितां
ललाटपट्टसंराजत्संलग्नतिलकाञ्चिताम् ॥
७ ॥
राजीवायतनेत्रान्तां नीलोत्पलदलेक्षणां ।
संतप्तहेमरचित ताटङ्काभरणान्विताम् ॥ ८ ॥
ताम्बूलचर्वणरतरक्तजिह्वाविराजिताम्  ।
पताकाभरणोपेतां मुक्ताहारोपशोभिताम् ॥ ९ ॥
स्वर्णकङ्कणसंयुक्तैः चतुर्भिर्बाहुभिर्युतां  ।
सुवर्णरत्नखचित काञ्चीदामविराजिताम् ॥ १ ०
कदलीललितस्तम्भसन्निभोरुयुगान्वितां ।
श्रिया विराजितपदां
भक्तत्राणपरायणाम् ॥ ११
अन्योन्याश्लिष्टहृद्बाहू गौरीशंकरसंज्ञकं  ।
सनातनं परं
ब्रह्म परमात्मानमव्ययम् ॥
१२ ॥
सदा ध्यायामि
जगतामीश्वरं परमेश्वरम् ।

 

HYMNS TO SHIVA – PASUPATYASHTAKAM (BY PRITHIVIPATI SURI)

पशुपत्यष्टकम्

(श्री पृथिवीपतिसूरिविरचितम्)

 ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ १ ॥

पशुपतिं द्युपतिं धरणीपतिं
भुजगलोकपतिं च सतीपतिम् ।
प्रणतभक्तजनार्तिहरं

परं
भजत रे मनुजा गिरिजापतिम् ॥ २ ॥

न जनको जननी न च सोदरो
न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कालवशं गतं
भजत रे मनुजा गिरिजापतिम् ॥ ३ ॥

मुरजडिण्डिमवाद्यविलक्षणं
मधुरपञ्चमनादविशारदम् ।
प्रमथभूतगणैरपि सेवितं
भजत रे मनुजा गिरिजापतिम् ॥ ४ ॥

शरणदं सुखदं शरणान्वितं
शिव शिवेति शिवेति नतं नृणाम् ।
अभयदं करुणावरुणालयं
भजत रे मनुजा गिरिजापतिम् ॥ ५ ॥

नरशिरोरचितं मणिकुण्डलं
भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं
भजत रे मनुजा गिरिजापतिम् ॥ ६ ॥

मखविनाशकरं शशिशेखरं
सततमध्वरभाजिफलप्रदम् ।
प्रलयदग्धसुरासुरमानवं
भजत रे मनुजा गिरिजापतिम् ॥ ७ ॥

मदमपास्य चिरं हृदिसंस्थितं
मरणजन्मजराभयपीडनम् ।
जगदुदीक्ष्य समीपभयाकुलं
भजत रे मनुजा गिरिजापतिम् ॥ ८ ॥

हरिविरिञ्चिसुराधिपपूजितं
यमजनेशधनेशनमस्कृतम् ।
त्रिनयनं भुवनत्रितयाधिपं
भजत रे मनुजा गिरिजापतिम् ॥ ९ ॥

पशुपतेरिदमष्टकमद्भुतं
विरचितं पृथिवीपतिसूरिणा ।
पठति संशृणुते मनुजः सदा
शिवपुरीं वसते लभते मुदम् ॥ १० ॥

 
Click here for Ramachandra’s English Translation of this stotra.
॥ इस स्तोत्र का हिन्दी अनुवाद पढें ॥

HYMNS TO SHIVA – SIVA STOTRAM ( BY SWAMI VIVEKANANDA)

शिवस्तोत्रम्

( स्वामिविवेकानन्दकृतम् )

 

निखिलभुवनजन्मस्थेमभङ्गप्ररोहाः
अकलितमहिमानः कल्पिता यत्र तस्मिन् ।
सुविमलगगनाभे ईशसंज्ञेऽप्यनीशे
मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ १ ॥

निहतनिखिलमोहेऽधीशता यत्र रूढा
प्रकटितपरप्रेम्णा यो महादेवसंज्ञः ।
अशिथिलपरिरम्भः प्रेमरूपस्य यस्य
हृदि प्रणयति विश्वं व्याजमात्रं विभुत्वम् ॥ २ ॥

वहति विपुलवातः पूर्वसंस्काररूपः
विदलति बलवृन्दं घूर्णितेवोर्मिमाला ।
प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतं
अतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥ ३ ॥

जनकजनितभावो वृत्तयः संस्कृताश्च
अगणनबहुरूपो यत्र चैको यथार्थः ।
शमितविकृतिवाते यत्र नान्तर्बहिश्च
तमहह हरमीडे चित्तवृत्तेर्निरोधम् ॥ ४ ॥

गलिततिमिरमालः शुभ्रतेजःप्रकाशः
धवलकमलशोभः ज्ञानपुञ्जाट्टहासः ।
यमिजनहृदिगम्यो निष्कलो ध्यायमानः
प्रणतमवतु मां सः मानसो राजहंसः ॥ ५ ॥

दुरितदलनदक्षं दक्षजादत्तदोषं
कलितकलिकलङ्कं कम्रकह्लारकान्तम् ।
परहितकरणाय प्राणप्रच्छेदप्रीतम्
नतनयननियुक्तं नीलकण्ठंनमामः ॥ ६ ॥