SHIVAMEEDE STAVARATNAM

                                 शिवमीडेस्तवरत्नम्
स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम्।
अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम्॥१॥
यः क्रीडार्थं विश्वमशेषं निजशक्त्या
   सृष्ट्वा स्वस्मिन्
क्रीडति देवोऽप्यनवद्यः।
निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥२॥
एको देवो भाति तरङ्गेष्विव भानुः
  नानाभूतेष्वात्मसु
सर्वेष्वपि नित्यम्।
शुद्धो बुद्धो निर्मलरूपो निरवद्यः
  तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥३॥
देवाधीशं सर्ववरेण्यं हृदयाब्जे
नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या।
शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥४॥
श्रौतैः स्मार्तैः कर्मशतैश्चापि य ईशो
  दुर्विज्ञेयः कल्पशतं
तैर्जडरूपैः।
संविद्रूपस्त्वैकविचारादधिगम्यः
   तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥५॥
कर्माध्यक्षः कामिजनानां फलदाता
   कर्तृत्वाहंकारविमुक्तो
निरपेक्षः।
देहातीतो दृश्यविविक्तो जगदीशः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥६॥
नान्तर्बाह्यो नोभयतो वा प्रविभक्तं
   यं सर्वज्ञं नापि
समर्थो निगमादिः
तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥७॥
यद्भासार्को भाति हिमांशुर्दहनो वा
  दृश्यैर्भास्यैर्यो
न च भाति प्रियरूपः।
यस्माद् भाति व्यष्टिसमष्ट्यात्मकमेतत्
  तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥८॥
आशादेशाद्यव्यवधानो विभुरेकः
   सर्वाधारः सर्वनियन्ता
परमात्मा।
पूर्णानन्दः सत्त्ववतां यो हृदि देवः
    तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥९॥
कोऽहं देवः किं जगदेतत् प्रविचाराद्
   दृश्यं सर्वं नश्वररूपं
गुरुवाक्यात्।
सिद्धे चैवं यः खलु शेषः प्रतिपन्नः
   तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१०॥
सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं
   सर्वस्फूर्तिः
शाश्वतरूपस्त्विति वेदः।
जल्पन्त्येवं स्वच्छधियोऽपि प्रभुमेकं  
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥११॥
यस्माद्भीतो वाति च वायुस्त्रिपुरेषु
   ब्रह्मेन्द्राद्यास्ते  निजकर्मस्वनुबद्धाः।
चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१२॥
मायाकार्यं जन्म च नाशः पुरजेतुः
  नास्ति द्वन्द्वं
नाम च रूपं श्रुतिवाक्यात्।
निर्णीतार्थो नित्यविमुक्तो निरपायः
     तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१३॥
 नायं देहो नेन्द्रियवर्गो
न च वायुः
   नेदं दृश्यं जात्यभिमानो न च बुद्धिः।
 इत्थं श्रुत्या गुरुवाक्यात्
प्रतिलब्धः
      तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१४॥
स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घं
  ह्रस्वं शुक्लं
कृष्णमखण्डोऽव्ययरूपः।
प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१५॥
यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या-
   स्तिर्यञ्चोऽपि
स्थावरभेदाः प्रभवन्ति।
तत्तत्कार्यप्राभववन्तः सुखिनस्ते
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१६॥
यस्मिन् ज्ञाते ज्ञातमशेषं भुवनं स्याद्
  यस्मिन् दृष्टे
भेदसमूहो लयमेति।
यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१७॥
द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः
  चन्द्रादित्यौ नेत्रयुगं
ज्यां पदयुग्मम्।
आशां श्रोत्रं लोमसमूहं तरुवल्लीः
 तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१८॥
प्राणायामैः पूतधियो यं प्रणवान्तं
  संधायात्मन्यव्यपदेश्यं
निजबोधम्।
जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१९॥
यच्छ्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद्
   यन्मन्तव्यं स्वात्मसुखार्थं
पुरुषाणाम्।
यद् ध्यातव्यं सत्यमखण्डं निरवद्यं
   तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२०॥
यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं
   नित्यानन्दं तं फलपाणिः समुपैति।
भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२१॥
पृथ्व्यम्ब्वग्निस्पर्शनखानि प्रविलाप्य
   स्वस्मिन् मत्या
धारणया वा प्रणवेन।
यच्छिष्टं तद् ब्रह्म भवामीत्यनुभूतं
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२२॥
लीने चित्ते भाति च एको निखिलेषु
   प्रत्यग्दृष्ट्या
स्थावरजन्तुष्वपि नित्यम्।
सत्यासत्ये सत्यमभूच्च व्यतिरेकात्
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२३॥
चेतः साक्षी प्रत्यगभिन्नो विभुरेकः
   प्रज्ञानात्मा
विश्वभुगादिव्यतिरिक्तः।
सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२४॥
सर्वे कामा यस्य विलीनाः हृदि संस्थाः
     तस्योदेति ब्रह्मरविर्यो
हृदि तत्र।
विद्याविद्या नास्ति परे च श्रुतिवाक्यात्
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२५॥
स  त्यागेशः सर्वगुहान्तः
परिपूर्णो
  वक्ता श्रोता वेदपुराणप्रतिपाद्य:।
इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥२६||
नित्यं भक्त्या यः पठतीदं स्तवरत्नं
  तस्याविद्या जन्म
च नाशो लयमेतु।
किं चात्मानं पश्यतु सत्यं निजबोधं
   सर्वान् कामान्
स्वं लभतां स प्रियरूपम्॥२७॥
॥इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण

   त्यागराजनाम्ना विरचितं शिवेमीडेस्तवरत्नं संपूर्णम्॥ 

GANESHA ASHTOTTARA SATANAMA STOTRAM

   गणेशाष्टोत्तरशतनामस्तोत्रम्
Lord Yama tells his
messengers to leave alone, with fear, the devotees who chant Ganesha’s name.
गणेशहेरंबगजाननेति
  महोदर! स्वानुभवप्रकाशिन्!।
वरिष्ठ! सिद्धिप्रिय!  बुद्धिनाथ!
  वदन्तमेवं त्यजत प्रभीताः ॥१॥
अनेकविघ्नान्तक! वक्रतुण्ड!
   स्वसंज्ञवासिंश्चतुर्भुजेति ।
कवीश देवान्तकनाशकारिन्
   वदन्तमेवं त्यजत प्रभीताः ॥२॥
महेशसूनो गजदैत्यशत्रो
  वरेण्यसूनो विकटत्रिनेत्र
परेश पृथ्वीधर! एकदन्त !
  वदन्तमेवं त्यजत प्रभीताः ॥३॥
प्रमोदमोदेति नरान्तकारे
  षडूर्मिहन्तर्गजकर्ण डुण्ढे!
द्वन्द्वारिसिन्धो स्थिरभावकरिन्!
  वदन्तमेवं त्यजत प्रभीताः ॥४॥
विनायक ज्ञानविघातशत्रो
  पराशरस्यात्मज! विष्णुपुत्र!
अनादिपूज्याखुग सर्वपूज्य
   वदन्तमेवं त्यजत प्रभीताः ॥५॥
विद्येज्य लंबोदर धूम्रवर्ण
  मयूरपालेति मयूरवाहिन्।
सुरासुरैः सेवितपादपद्म!
   वदन्तमेवं त्यजत प्रभीताः ॥६॥
वरिन्महाखुध्वज! शूर्पकर्ण!
   शिवाजसिंहस्थ अनन्तवाह।
दितौज विघ्नेश्वर शेषनाभे
   वदन्तमेवं त्यजत प्रभीताः ॥७॥
अणोरणीयो महतोमहीयो
   रवेर्ज योगेशज ज्येष्ठराज!
निधीश मन्त्रे शच शेषपुत्र!
   वदन्तमेवं त्यजत प्रभीताः ॥८॥
वरप्रदातरदितेश्च सूनो
   परात्पर ज्ञानद तारवक्त्र।
गुहाग्रज ब्रह्मप पार्श्वपुत्र
   वदन्तमेवं त्यजत प्रभीताः ॥९॥
सिन्धोश्च शत्रो! परशुप्रपाणे!
  शमीश! पुष्पप्रिय! विघ्नहारिन्।
दूर्वाभरैरर्चित! देवदेव!
   वदन्तमेवं त्यजत प्रभीताः ॥१०॥
धियःप्रदातश्च शमिप्रियेति
   सुसिद्धिदातश्च सुशान्तिदातः!।
अमेयमायाऽमितविक्रमेति
    वदन्तमेवं त्यजत प्रभीताः ॥११॥
  द्विधाचतुर्थिप्रिय!  कश्यपाज्ज!
   धनप्रद! ज्ञानपदप्रकाश!  ।
चिन्तामणे! चित्तविहारकारिन्!
   वदन्तमेवं त्यजत प्रभीताः ॥१२॥
यमस्य शत्रो! अभिमान शत्रो!
   विधेर्ज! हन्तः! कपिलस्य सूनो!।
विदेह! स्वानन्द! अयोगयोग!
    वदन्तमेवं त्यजत प्रभीताः ॥१३॥
गणस्य शत्रो कमलस्य शत्रो!
  समस्तभावज्ञ! च फालचन्द्र!।
अनादिमध्यान्तमय प्रचारिन्!
   वदन्तमेवं त्यजत प्रभीताः ॥१४॥
विभो जगद्रूप!  गणेश!  भूमन्!
    पुष्टेःपते!  आखुगतेति बोद्धः
कर्तश्च पातुश्च तु संहरेति
    वदन्तमेवं त्यजत प्रभीताः ॥१५॥
इदमष्टोत्तरशतं नाम्ना तस्य पठन्ति ये।
शृण्वन्ति वा तेषु भीतः कुरुध्वं मा प्रवेशनम्॥१६॥
भुक्तिमुक्तिप्रदं डुण्ढेर्धनधान्यप्रवर्धनम्।
ब्रह्मभूयकरं स्तोत्रं जपन्तं नित्यमादरात् ॥१७॥
यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः।
धामानि तत्र संभीताः कुरुध्वं मा प्रवेशनम्॥१८॥

kAliyamardanam [ कालियमर्दनम् ] (10.16.1-32)

                          कालियमर्दनं-१  (श्रीमद्भागवतम् १०.१६,श्लोकाः १-३२)                                     
 [The English translation is largely based
on that of  the disciples of His Divine Grace A.C. Bhaktivedanta Swami
Prabhupada as given in the “Srimad Bhagavatam” published by the Bhaktivedanta
Book Trust]
श्रीशुक उवाच-
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः।
तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ॥१॥
Sukadeva Goswami said: Lord Sri Krishna, the Supreme
Personality of Godhead, seeing that the Yamuna River had been contaminated by
the black snake Kaliya, desired to purify the river, and thus the Lord banished
him from it.
श्रीराजोवाच-
कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम्।
स वै बहुयुगावासं यथाऽऽसीद् विप्र कथ्यताम् ॥२॥
King Parikshit inquired: O learned sage, please
explain how the Supreme Personality of Godhead chastised the serpent Kaliya
within the unfathomable waters of the Yamuna , and how it was that Kaliya had
been living there for so many years. 
ब्रह्मन् भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः।
गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥३॥
O brahmana, the unlimited Supreme Personality of
Godhead freely acts according to His own desires.  Who could be satiated when hearing the nectar
of the magnanimous pastimes He performed as a cowherd boy in Vrindavana?
श्रीशुक उवाच
कालिन्द्यां कालियस्यासीद्ध्रदः कश्चिद् विषाग्निना।
श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ॥४॥
Sri Sukadeva Goswami said: Within the river
Kalindi[Yamuna] was a lake inhabited by the serpent kaliya, whose fiery poison
constantly heated and boiled its waters. 
Indeed, the vapours thus created 
were so poisonous that birds flying over the contaminated lake would
fall down into it.
विप्रुष्मता विषदोर्मिमारुतेनाभिमर्शिताः।
म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजंगमाः॥५॥
The wind blowing over that deadly lake
carried droplets of water to the shore. 
Simply by coming in contact with that poisonous breeze, all vegetation
and creatures on the shore died.
तं चंडवेगविषवीर्यमवेक्ष्य तेन-
     दुष्टां नदीं च खलसंयमनावतारः।
कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्ग-
     मास्फोट्य गाढरशनो न्यपतद्
वोषोदे॥६॥
          
Lord Krishna saw how the Kaliya had polluted the
Yamuna river with his terribly powerful poison. 
Since Krishna had descended from the spiritual world specifically to
subdue envious demons, the Lord immediately climbed to the top of a very high
kadamba tree and prepared Himself for battle. 
He tightened His belt, slapped His arms and then jumped into the
poisonous water.
सर्पह्रदः पुरुषसारनिपातवेग-
   संक्षोभितोरगविषोच्छ्वसिताम्बुराशिः।
पर्यक्प्लुतो विषकषायविभीषणोर्मि-              
    र्धावन् धनुःशतमनन्तबलस्य किं तत्॥७॥
When the Supreme Personality of Godhead
landed in the serpent’s lake, the snakes there became extremely agitated and
began breathing heavily, further polluting it with volumes of poison.  The force of the Lord’s entrance into the
lake caused it to overflow on all sides, and poisonous, fearsome waves flooded
the surrounding lands up to a distance of one hundred bow-lengths.  This is not at all amazing, however, for the
Supreme Lord possesses infinite strength.  
 
तस्य ह्रदे विहरतो भुजदण्डघूर्ण-
   वार्घोषमङ्ग वरवारणविक्रमस्य।
आश्रुत्य तत्स्वभवनाभिभवं निरीक्ष्य
   चक्षुःश्रवाः समरसत्तदमृष्यमाणः ॥८॥
Krishna began sporting in Kaliya’s lake like a lordly
elephant- swirling his mighty arms and making the water resound in various
ways.  When Kaliya heard these sounds, he
understood that someone was trespassing in his lake. The serpent could not
tolerate this and immediately came forward.
तं प्रेक्षणीयसुकुमारघनावदातं
  श्रवत्सपीतवसनं स्मितसुन्दरास्यं।
क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं
  संदश्य मर्मसु रुषा भुजया चछाद॥९॥
Kaliya saw that Sri Krishna, who wore
yellow silken garments, was very delicate, His attractive body shining like a
glowing white cloud, His chest bearing the mark of Srivatsa, His face smiling
beautifully and His feet resembling the whorl of a lotus flower.  The Lord was playing fearlessly in the
water.  Despite His wonderful
appearance,, the envious Kaliya furiously bit Him on the chest and then
completely enwrapped Him in his coils.
तं नागभोगपरिवीतमदृष्टचेष्टम्
  आलोक्य तत्प्रियसखाः पशुपा
भृशार्ताः।
कृष्णेर्पितात्मसुहृदर्थकलत्रकामा
  दुःखानुषोकभयमूढधियो निपेतुः
॥१०॥
When the members of the cowherd community,
who had accepted Krishna as their dear most friend, saw Him enveloped in the
snake’s coils, motionless, they were greatly disturbed.  They had offered Krishna everything- their
very selves, their families, their wealth, wives and all pleasures.  At the sight of the Lord in the clutches of
the Kaliya snake, their intelligence became deranged by grief, lamentation and
fear, and thus they fell to the ground.
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुखिताः।
कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥११॥
The cows, bulls
and female calves, in great distress, called out piteously to Krishna. Fixing
their eyes on Him, they stood still in fear, as if ready to cry but too shocked
to shed tears.
अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः।
उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिनः ॥१२॥
In the Vrindavan area there then arose all three types of fearful omens
–those on earth, those in the sky and those in the bodies of living creatures
तानालक्ष्य भयोद्विग्नाः गोपा नन्दपुरोगमाः।
विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम्॥१३॥
तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विदः।
तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः॥१४॥
आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः।
निर्जग्मुर्गोकुलाद्दीनाः कृष्णदर्शनलालसाः॥१५॥
Seeing the inauspicious omens, Nanda
Maharaja and the other cowherd men were fearful, for they knew that Krishna had
gone to herd the cows that day without His elder brother, Balarama.  Because they had dedicated their minds to
Krishna, accepting Him as their very life, they were unaware of His great power
and opulence.  Thus they concluded that
the inauspicious  omens indicated He had
met with death, and they were overwhelmed with grief, lamentation and
fear.  All the inhabitants of Vridavana,
including the children, women and elderly persons, thought of Krishna just as a
cow thinks of her helpless young calf, and thus these poor, suffering people
rushed out of the village, intent upon finding him.
तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः।
प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥१६॥
The Supreme Lord
Balarama, the master of all transcendental knowledge, smiled and said nothing
when He saw the residents of Vrindavana in such distress, since He understood
the extraordinary power of His younger brother.
   
तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः।
भगवल्लक्षणैर्जग्मुः पदव्या यमुनातटम्॥१७॥
The residents hurried toward the banks of the Yamuna
in search of their dearmost Krishna, following the path marked by His
footprints, which bore the unique signs of the Personality of Godhead
.
ते तत्र तत्राब्जयवाङ्कुशाशनि-
   ध्वजोपपन्नानि पदानि विश्पतेः।
मार्गे गवामन्यपदान्तरान्तरे
   निरीक्ष्यमाणा ययुरङ्ग सत्वराः॥१८॥
The footprints of Lord Krishna, the master
of the entire cowherd community, were marked with the lotus flower, barleycorn,
elephant goad, thunderbolt and flag.  My
dear King Parikshit, seeing His footprints on the path among the cows’ hoof
prints, the residents of Vrindavana rushed along in great haste.  
अन्तर्ह्रदे भुजगभोगपरीतमारात्
   कृष्णं निरीहमुपलभ्य जलाशयान्ते।
गोपांश्च मूढधिषणान् परितः पशूंश्च
   संक्रन्दतः परमकश्मलमापुरार्ताः ॥१९॥
As they hurried along the path to the bank
of the Yamuna River, they saw from a distance that Krishna was in the lake,
motionless within the coils of the black serpent.  They further saw that the cowherd boys had
fallen unconscious and the animals were standing on all sides, crying out for
Krishna.  Seeing all this, the residents
of Vrindavana were overwhelmed with anguish and confusion.
गोप्योऽनुरक्तमनसो भगवत्यनन्ते
 तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः।
ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः
  शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम्॥२०॥
When the young
gopis, whose minds were constantly attached to Krishna, the unlimited Supreme
Lord, saw that He was now within the grips of the serpent, they remembered His
loving friendship, His smiling glances and His talks with them.  Burning with great sorrow, they saw the
entire universe as void without their dearest Krishna.  
ताः कृष्णमातरमपत्यमनुप्रविष्टाम्
    तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः।
तास्ता व्रजप्रियकथाः कथयन्त्य आसन्
    कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ॥२१॥
Although the elder gopis were feeling just
as much distress as she and were pouring forth a flood of sorrowful tears, they
had to forcibly hold back Krishna’s mother, whose consciousness was totally
absorbed in her son.  Standing like
corpses, with their eyes fixed upon His face, these gopis each took
turns recounting the pastimes of the darling of Vraja. 
कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम्।
प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥२२॥
Lord Balarama then saw that Nanda Maharaja
and the other cowherd men, who had dedicated their very lives to Krishna, were
beginning to enter the serpent’s lake. 
As the Supreme Personality of Godhead, Lord Balarama fully knew Lord
Krishna’s actual power, and therefore He restrained them.
इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य
   सस्त्रीकुमारमतिदुःखितमात्महेतोः।
आज्ञाय मर्त्यपदवीमनुवर्तमानः
   स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात्॥२३॥
The Lord remained for some time within the
coils of the serpent, imitating the behaviour of an ordinary mortal.  But when He understood that the women,
children and other residents of His village of Gokula were in acute distress
because of their love for Him, their only shelter and goal in life, He
immediately rose up from the bonds of the Kaliya serpent.
तत्प्रथ्यमानवपुषा व्यथितात्मभोग-
  स्त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः ।
तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीष-
   स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥२४॥
His coils tormented by the expanding body
of the Lord, Kaliya released Him.  In
great anger the serpent then raised his hoods high and stood still, breathing
heavily. His nostrils appeared like vessels for cooking poison, and the staring
eyes in his face like firebrands.  Thus
the serpent looked at the Lord.
तं जिह्वया द्विशिखया परिलेलिहानं
   द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम्।
क्रीडन्नमुं परिससार यथा खगेन्द्रो
   बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ॥२५॥
Again and again Kaliya licked his lips with his
bifurcated tongues as He stared at Krishna with a glance full of terrible,
poisonous fire.  But Krishna playfully
circled around him, just as Garuda would play with a snake.  In response, Kaliya also moved about, looking
for an opportunity to bite the Lord.
एवं परिभ्रमहतौजसमुन्नतांस-
   मानम्य तत्पृथुशिरःस्वधिरूढ आद्यः।
तन्मूर्धरत्ननिकरस्पर्शातिताम्र-
    पादाम्बुजोऽखिलकलादिगुरुर्ननर्त॥२६॥
Having severely depleted the serpent’s strength with
His relentless circling, Sri Krishna, the origin of everything, pushed down
Kaliya’s raised shoulders and mounted his broad serpentine heads.  Thus Lord Krishna, the original master of all
fine arts, began to dance, His lotus feet deeply reddened by the touch of the
numerous jewels upon the serpent’s head.
तं नर्तुमुद्यतमवेक्ष्य तदा तदीय-
  गन्धर्वसिद्धसुरचारणदेववध्वः।
प्रीत्या मृदङ्गपणवानकवाद्यगीत-
  पुष्पोपहारनुतिभिः सहसोपसेदुः ॥२७॥
Seeing the Lord dancing, His servants in
the heavenly planets – the Gandharvas, Siddhas, sages, Charanas and wives of
the demigods- immediately arrived there. 
With great pleasure they began accompanying the Lord’s dancing by
playing drums such as mridangas, panavas and anakas. They also made
offerings of songs, flowers and prayers.
यद् यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्ण-
   स्तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः।
क्षीणायुषो भ्रमतोल्बणमास्यतोऽसृङ्-
   नस्तो वमन् परमकश्मलमाप नागः ॥२८॥
My dear king, Kaliya had 101 prominent
heads, and when one of them would not bow down, Lord Sri Krishna, who inflicts punishment
on cruel wrong-doers, would smash that stubborn head by striking it with His
feet.  Then, as Kaliya entered his death throes,
he began wheeling his heads around and vomiting ghastly blood from his mouths
and nostrils.  The serpent thus
experienced extreme pain and misery.
तस्याक्षिभिर्गरलमुद्वमतः शिरस्सु
  यद् यत्समुन्नमति निःश्वसतो रुषोच्चैः।
नृत्यन् पदानुनमयन् दमयाम्बभूव
   पुष्पैः प्रपूजित इवेह पुमान् पुराणः ॥२९॥
Exuding poisonous waste from his eyes,
Kaliya would occasionally dare to raise up one of his heads, which would
breathe heavily with anger.  Then the
Lord would dance on it and subdue it, forcing it to bow down with His
foot.  The demigods took each of these
exhibitions as an opportunity to worship Him, the primeval Personality of
Godhead, with showers of flowers.
तच्चित्रताण्डवविरुग्णफणासहस्रो
  रक्तं मुखैरुरु वमन् नृप भग्नगात्रः।
स्मृत्वा चराचरगुरुं पुरुषं पुराणं
   नारायणं तमरणं मनसा जगाम ॥३०॥
My dear king Parikshit, Lord Krishna’s wonderful,
powerful dancing trampled and broke all of Kaliya’s one thousand hoods.  Then the serpent, profusely vomiting blood
from his mouths, finally recognized Sri Krishna to be the eternal Personality
of Godhead, the supreme master of all moving and nonmoving beings, Sri
Narayana.  Thus within his mind Kaliya
took shelter of the Lord.    
कृष्णस्य गर्भजगतोऽतिभरावसन्नं
   पार्ष्णिप्रहारपरिरुग्णफणातपत्रम्।
दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य
   आर्ताः श्लथद्वसनभूषणकेशबन्धाः॥३१॥
When Kaliya’s wives saw how the serpent had become so
fatigued from the excessive weight of Lord Krishna, who carries the entire
universe in His abdomen, and how Kaliya’s umbrella-like hoods had been
shattered by the striking of Krishna’s heels, they felt great distress.  With their clothing, ornaments and hair
scattered in disarray, they then approached the Eternal Personality of Godhead.
तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः
  कायं निधाय भुवि भूतपतिं प्रणेमुः।
साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तु-
   र्मोक्षेप्सव शरणदं शरणं प्रपन्नाः ॥३२॥

Their minds very much disturbed, those saintly ladies
placed their children before them and then bowed down to the Lord of all
creatures, laying their bodies flat upon the ground.  They desired the liberation of their sinful
husband and the shelter of the Supreme Lord, the giver of ultimate shelter, and
thus they folded their hands in supplication and approached Him. 

nAga-patnI-kRRita-kRRiShNa-stuti [ नागपत्नीकृतकृष्णस्तुतिः ] (10.16.33-67)

कालियमर्दनम् -२  नागपत्नीकृतश्रीकृष्णस्तोत्रम् (श्रिमद्भागवतम्
१०.१६,३३-६७)
 [The English
translation is largely based on that of  the disciples of His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada as given in the “Srimad Bhagavatam”
published by the Bhaktivedanta Book Trust]
नागपत्न्यः ऊचुः
न्याय्यो हि दण्डः कृतकिल्बेषेऽस्मिं-
   स्तवावतारः खलनिग्रहाय।
रिपोः सुतानामपि तुल्यदृष्टे-
   र्धत्से दमं फलमेवानुशंसन्॥३३॥

The wives of Kaliya
serpent said: The punishment this offender has been subjected to is certainly
just.  After all, You have incarnated
within this world to curb down envious and cruel persons.  You are so impartial that You look equally
upon Your enemies and Your own sons, for when You impose a punishment on a
living being You know it to be for his ultimate benefit.    
अनुग्रहोऽयं भवतः कृतो हि नो
    दण्डोऽसतां ते खलु कल्मषापहः।
यद्  दन्तशूकत्वममुष्य देहिनः
     क्रोधोऽपि तेऽनुग्रह एव सम्मतः
॥३४॥
What you have done here
is actually mercy for us, since the punishment You give to the wicked certainly
drives away all their contamination. Indeed, because this conditioned soul, our
husband, is so sinful that he has assumed the body of a serpent, Your anger
toward him is obviously to be understood as Your mercy.
तपः सुतप्तं किमनेन पूर्वं
    निरस्तमानेन च मानदेन।
 धर्मोऽथ वा सर्वजनानुकम्पया
    यतो भवांस्तुष्यति सर्वजीवः ॥३५॥
Did our husband carefully perform austerities in a
previous life, with his mind free of pride and full of respect for others? Is
that why you are pleased with him? Or did he in his previous existence
carefully follow the path of dharma with compassion for all living
beings, and is that why You, the life of all living beings, are now satisfied
with him?
कस्यानुभावोऽस्य न देव विद्महे
     तवाङ्घ्रिरेणुस्पर्शाधिकारः।
यद्वाञ्छया श्रीर्ललनाऽऽचरत्तपो
    विहाय कामान् सुचिरं धृतव्रता॥३६॥
O Lord, we do not know
how the serpent Kaliya has attained this great opportunity of being touched by
the dust of Your lotus feet.  For this
end, the goddess of fortune performed austerities for centuries, giving up all
other desires and taking austere vows.  
न नाकपृष्ठं न च सार्वभौमं
   न पारमेष्ठ्यं न रसाधिपत्यम्।
न योगसिद्धीरपुनर्भवं वा
   वाञ्छन्ति यत्पादरजःप्रपन्नाः
॥३७॥
Those who have attained
the dust of Your lotus feet never hanker for the kingship of heaven, limitless
sovereignty, the position of Brahma of rulership over the earth.  They are not interested even in the
perfections of yoga or in liberation itself.  
तदेष नाथाप दुरापमन्यै
   स्तमोजनिः क्रोधवशोऽप्यहीशः।
संसारचक्रे भ्रमतः शरीरिणो
   यदिच्छतः स्याद् विभवः समक्षः ॥३८॥
O Lord, although this
Kaliya, the king of the serpents, has taken birth in the mode of ignorance and
is controlled by anger, he has achieved that which is difficult for others to
achieve.  Embodied souls, who are full of
desires and are thus wandering in the cycle of birth and death, can have all
benedictions manifested before their eyes simply by receiving the dust of Your
lotus feet.
नमस्तुभ्यं भगवते पुरुषाय महात्मने।
भूतावासाय भूताय पराय परमात्मने ॥३९॥
We offer our obeisances
unto You, the Supreme Personality of Godhead. 
Although present in the hearts of all living beings as the Supersoul,
You are all-pervasive.  Although the
original shelter of all created material elements, You exist prior to their
creation.  You are transcendental to all
material cause and effect, being the Supreme Soul.
ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये।
अगुणायाविकाराय नमस्तेऽप्राकृताय च ॥४०॥
Obeisances unto You, the
Absolute Truth, who are the reservoir of all transcendental consciousness and
potency and the possessor of unlimited energies.  You are completely free of material qualities
and transformations and  You are  beyond material nature.
कालाय कालनाभाय कालावयवसाक्षिणे।
विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥४१॥
Obeisances unto You, who are time itself, the shelter
of time and the witness of time in all its phases.  You are the universe, and also its separate
observer.  You  are its creator, and also the totality of all
its causes. 
भूतमात्रेन्द्रियप्राणमनोबुद्ध्याशयात्मने।
त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये॥४२॥
नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते।
नानावादानुरोधाय वाच्यवाचकशक्तये ॥४३॥
Obeisances unto you,  who are the ultimate soul of the physical
elements, of the subtle basis of perception, of the senses, of the vital air of
life, and of the mind, intelligence and consciousness.  By your arrangement the infinitesimal spirit
souls falsely identify with the three modes of material nature, and their
perception of their own true self thus becomes clouded.  We offer our obeisances unto You, the
unlimited Supreme Lord, the supremely subtle one, the omniscient Personality of
Godhead,  who are always fixed in
unchanging transcendence, who sanction the opposing views of different
philosophies, and who are the power upholding expressed ideas and the words
that express them.    
नमः प्रमाणमूलाय कवये शास्त्रयोनये।
प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥४४॥
We offer our obeisances
again and again to You, who are the basis of all authoritative evidence, who
are the author and ultimate source of the revealed scriptures,  and who have manifested Yourself in those
Vedic literatures encouraging sense gratification as well as in those
encouraging renunciation of the material world. 
नमः कृष्णाय रामाय वसुदेव सुताय च।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥४५॥
We offer our obeisances to Lord Krishna and Lord Rama,
the sons of Vasudeva, and to Lord Pradyumna and Lord Aniruddha.  We offer our respectful obeisances unto the
master of all the saintly devotees of Vishnu.
नमो गुणप्रदीपाय गुणात्मच्छादनाय च ।
गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे ॥४६॥
Obeisance  to You, O Lord, who manifest varieties of
material and spiritual qualities.  You
disguise Yourself with the material qualities, 
and yet the funcioning of those same material qualities ultimately
reveals Your existence.  You stand apart
from the material qualities as a witness and can be fully known only by Your
devotees. 
अव्याकृतविहाराय सर्वव्याकृतसिद्धये।
हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने॥४७॥
O Lord Hrishikesa, master
of the senses, please let us offer our obeisances unto You, whose pastimes are
inconceivably glorious.  Your existence
can be inferred from the necessity for a creator and revealer of all cosmic
manifestations.  But although Your
devotees can understand You in this way, to the nondevotees You remain silent,
absorbed in self-satisfaction. 
परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः।
अविश्वाय च विश्वाय तद्द्रष्ट्रेऽस्य च हेतवे ॥४८॥
Obeisances unto You, who
know the destination of all things, superior and inferior, and who are the
presiding regulator of all that be.  You
are distinct from the universal creation, and yet You are the basis upon which
the illusion of material creation evolves, and also the witness of this
illusion.  Indeed, You are the root cause
of the entire world. 
त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो
   गुणैरनीहोऽकृत कालशक्तिधृक्।
तत्तत्स्वभावान् प्रतिबोधयन् सतः
   समीक्षयामोघविहार ईहसे ॥४९॥
O Almighty Lord, although
you have no reason to become involved in material activity, still you act
through Your eternal potency of Time to arrange for the creation, maintenance
and destruction of this universe.  You do
this by awakening the distinct functions of each of the modes of nature, which
before the creation lie dormant. Simply by Your glance You perfectly execute
all these activities of cosmic control in a sporting mood.
तस्यैव तेऽमूस्तनवस्त्रिलोक्यां
   शान्ता अशान्ता उत मूढयोनयः।
शान्ताः प्रियास्ते ह्यधुनावितुं सतां
 स्थातुश्च ते धर्मपरीप्सयेहतः ॥५०॥
Therefore all material bodies
throughout the three worlds- those that are peaceful, in the mode of goodness (sattwa);
those that are agitated, in the mode of passion (rajas); and those that
are foolish, in the mode of ignorance (tamas)- all are your creations.
Still, those living entities whose bodies are in the mode of goodness are
especially dear to you, and it is to maintain them and protect their religious
principles (dharma) that you are now present on the earth.
अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः।
क्षन्तुमर्हसि शान्तात्मन् मूढस्य त्वामजानतः॥५१॥

At least once, a master
should tolerate an offense committed by his child or subject.  O supreme peaceful Soul, You should therefore
forgive our foolish husband, who did not understand who You are.
अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः।
स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥५२॥
O Supreme Lord, please be
merciful.  It is proper for the saintly
to feel compassion for women like us.  This
serpent is about to give up his life. Please give us back our husband, who is
our life and soul.
विधेहि ते किङ्करीणां अनुष्ठेयं तवाज्ञया ।
यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् ॥५३॥
Now please tell us, your maidservants, what we should
do.  Certainly anyone who faithfully
executes Your order is automatically freed from all fear.
श्रीशुक उवाच-
इत्थं स नागपत्नीभिर्भगवान् समभिष्टुतः ।
मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ॥५४॥
Sukadeva Goswami said:
Thus praised by the naga-patnis, the Supreme Personality of Godhead released
the serpent Kaliya, who had fallen unconscious, his heads battered by the
striking of the Lord’s lotus feet.
प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम्।
कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः॥५५॥
Kaliya slowly regained
his vital force and sensory functions. 
Then, breathing loudly and painfully, the poor serpent addressed Lord Krishna,
the Supreme Personality of Godhead, in humble submission.
कालिय उवाच-
वयं खलाः सहोत्पत्त्या तामसा दीर्घमन्यवः
स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः॥५६॥

The serpent Kaliya said:
Our very birth as a snake has made us envious, ignorant and constantly
angry.  O My Lord, it is so difficult for
people to give up their conditioned nature, by which they identify with that
which is unreal.
त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम्।
नानास्वभाववीर्यौजोयोनिबीजाशयाकृति॥५७॥
O Supreme creator, it is You who
generate this universe, composed of the variegated arrangement of the material
modes, and in the process You manifest various kinds of personalities and
species, varieties of sensory and physical strength, and varieties of mothers
and fathers with variegated mentalities and forms.
वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः ।
कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताःस्वयम्॥५८॥
O Supreme Personality of Godhead, among all the species within Your
material creation, we serpents are by nature always enraged. Being thus deluded
by your illusory energy (maya),  which is very difficult to give up , how can
we possibly give it up on our own?  
भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः।
अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ॥५९॥
O Lord, since You are the
omniscient Lord of the universe, You are the actual cause of freedom from
illusion. Please arrange for us whatever You consider proper, whether it be
mercy or punishment.
श्रीशुक उवाच-
इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः।
नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।
स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यते नदी ॥६०॥
Sukadeva Goswami said:
After hearing Kaliya’s words, the Supreme Personality of Godhead, who was
acting the role of a human being, replied: O serpent, you may not remain here
any longer.  Go back to the ocean
immediately, accompanied by your retinue of children, wives, other relatives
and friends.  Let this river be enjoyed
by the cows and humans.
य एतत् संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम्।
कीर्तयन्नुभयोः सन्ध्योर्न युष्मद् भयमाप्नुयात् ॥६१॥
If a mortal being attentively remembers My command to
you- to leave Vrindavana and go to the ocea – and narrates this account at
sunrise and sunset, he will never be afraid of you.
योऽस्मिन् स्नात्वा मदाक्रीडे देवादींस्तर्पयेज्जलैः।
उपोष्य मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते ॥६२॥
If one bathes in this
place of My pastimes and offers the water of this lake to the demigods and
other worshipable personalities, or if one observes a fast and duly worships
and remembers Me, he is sure to become free from all sinful reactions.
द्वीपं रमणकं हित्वा हृदमेतमुपाश्रितः।
यद्भयात् स सुपर्णस्त्वां नाद्यान्मत्पादलाञ्छितम् ॥६३॥
Out of fear of Garuda,
you left Ramanaka Island and came to take shelter of this lake.  But because you are now marked with My footprints,
Garuda will no longer try to eat you.
श्रीऋषिरुवाच-
मुक्तो भगवता राजन् कृष्णेनाद्भुतकर्मणा।
तं पूजयामास मुदा नागपत्न्यश्च सादरम् ॥६४॥
Sukadeva Goswami
continued: My dear King, having been released by Lord Krishna, the Supreme
Personality of Godhead, whose activities are wonderful, Kaliya joined his wives
in worshiping Him with great joy and reverence.
 दिव्याम्बरस्रङ्मणिभिः परार्ध्यैरपि भूषणैः।
 दिव्यगन्धानुलेपैश्च महत्योत्पलमालया॥६५॥
 पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम्।
 ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥६६॥
सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम
ह।
तदैव सामृतजला यमुना निर्विषाभवत्
अनुगहाद् भगवतः क्रीडामानुषरूपिणः
॥६७॥
Kaliya worshipped the
Lord of the universe by offering him fine garments, along with necklaces,
jewels and other valuable ornaments, wonderful scents and ointments, and a
large garland of lotus flowers.  Having
thus pleased the Lord, whose flag is marked with the emblem of Garuda, Kaliya
felt satisfied.  Receiving the Lord’s
permission to leave, Kaliya circumambulated Him and offered Him
obeisances.  Then, taking his wives,
friends and children, he went to his island in the sea.  The very moment Kaliya left, the Yamuna was
immediately restored to her original condition, free from poison and full of nectarean
water. This happened by the mercy of the Supreme Personality of Godhead, who
was manifesting a humanlike form to enjoy His pastimes.

harinAma-mAlA-stotram – हरिनाममालास्तोत्रम्

गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् ।
गोवर्धनोद्धरं धीरं तं वन्दे गोमतीप्रियम् ॥१॥

नारायणं निराकारं नरवीरं नरोत्तमम् ।
नृसिंहं नागनाथं च तं वन्दे नरकान्तकम् ॥२॥

पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् ।
पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥३॥

राघवं रामचन्द्रं च रावणारिं रमापतिम् ।
राजीवलोचनं रामं तं वन्दे रघुनन्दनम् ॥४॥

वामनं विश्वरूपं च वासुदेवं च विठ्ठलम् ।
विश्वेश्वरं विभुं व्यासं तं वन्दे वेदवल्लभम् ॥५॥

दामोदरं दिव्यसिंहं दयालुं दीननायकम् ।
दैत्यारिं देवदेवेशं तं वन्दे देवकीसुतम् ॥६॥

मुरारिं माधवं मत्स्यं मुकुन्दं मुष्टिमर्दनम् ।
मुञ्जकेशं महाबाहुं तं वन्दे मधुसूदनम् ॥७॥

केशवं कमलाकान्तं कामेशं कौस्तुभप्रियम् ।
कौमोदकीधरं कृष्णं तं वन्दे कौरवान्तकम् ॥८॥

भूधरं भुवनानन्दं भूतेशं भूतनायकम् ।
भावनैकं भुजङ्गेशं तं वन्दे भवनाशनम् ॥९॥

जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम् ।
जामदग्न्यं परंज्योतिस्तं वन्दे जलशायिनम् ॥१०॥

चतुर्भुजं चिदानन्दं मल्लचाणूरमर्दनम् ।
चराचरगुरुं देवं तं वन्दे चक्रपाणिनम् ॥११॥

श्रियःकरं श्रियोनाथं श्रीधरं श्रीवरप्रदम् ।
श्रीवत्सलधरं सौम्यं तं वन्दे श्रीसुरेश्वरम् ॥१२॥

योगीश्वरं यज्ञपतिं यशोदानन्ददायकम् ।
यमुनाजलकल्लोलं तं वन्दे यदुनायकम् ॥१३॥

सालग्रामशिलाशुद्धं शंखचक्रोपशोभितम् ।
सुरासुरैः सदा सेव्यं तं वन्दे साधुवल्लभम् ॥१४॥

त्रिविक्रमं तपोमूर्तिं त्रिविधाघौघनाशनम् ।
त्रिस्थलं तीर्थराजेन्द्रं तं वन्दे तुलसीप्रियम् ॥१५॥

अनन्तमादिपुरुषम् अच्युतं च वरप्रदम् ।
आनन्दं च सदानन्दं तं वन्दे चाघनाशनम् ॥१६॥

लीलया धृतभूभारं लोकसत्त्वैकवन्दितम् ।
लोकेश्वरं च श्रीकान्तं तं वन्दे लक्ष्मणप्रियम् ॥१७॥

हरिं च हरिणाक्षं च हरिनाथं हरप्रियम् ।
हलायुधसहायं च तं वन्दे हनुमत्प्रियम् ॥१८॥

हरिनामकृता माला पवित्रा पापनाशिनी ।
बलिराजेन्द्रेण च प्रोक्ता कण्ठे धार्या प्रयत्नतः ॥१९॥

॥ इति महाबलिप्रोक्तं हरिनाममालास्तोत्रम् ॥

GANESHA BAHYA PUJA

   गणेशबाह्यपूजा
चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम्।
पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तयेत्॥१॥
आगच्छ ब्रह्मणां नाथ! सुरासुरवरार्चित!
सिद्धिबुद्ध्यादिसंयुक्त! भक्तिग्रहणलालस!॥२॥
कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो!।
विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥३॥
रत्नसिंहासनं स्वामिन् गृहाण गणनायक।
तत्रोपविश्य विघ्नेश! रक्ष भक्तान् विशेषतः ॥४॥
सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो!।
शीतोष्णाद्भिः करोमि ते गृहाण पाद्यमुत्तमम्॥५॥
सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः।
आचामं च तु तेनैव कुरुष्व गणनायक! ॥६॥
रत्नप्रवालमुक्ताद्यैरनर्घैस्संस्कृतं प्रभो!।
अर्घ्यं गृहाण हेरंब द्विरदानन तोषकम् ॥७॥
दधिमधुघृतैर्युक्तं मधुपर्कं गजानन।
गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते॥८॥
पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे।
उपवीते भोजनान्ते पुनराचमनं कुरु ॥९॥
चंपकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम्।
अभ्यंगं कुरु सर्वेश लंबोदर नमोऽस्तु ते ॥१०॥
यक्षकर्दमकाद्यैश्च विघ्नेश! भक्तवत्सल!
उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो! ॥११॥
    
नानातीर्थजलैर्डुण्ढे! सुखोष्णभवरूपकैः।
कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः॥१२॥
कामधेनुसमुद्भूतं पयः परमपावनम्।
तेन स्नानं कुरुष्व त्वं हेरंब! परमार्थवित्॥१३॥
पञ्चामृतानां मध्ये तु जलैः स्नानं पुनः पुनः।
कुरु त्वं सर्वतीर्थेभ्यो गंगादिभ्यः समाहृतैः ॥१४॥
दधिधेनुपयोद्भूतं मलापहरणं परम्।
गृहाण स्नानकार्यार्थं विनायक दयानिधे! ॥१५॥
धेनुसमुद्भवं डुण्ढे! घृतं सन्तोषकारकम्।
महामलापघातार्थं तेन स्नानं कुरु प्रभो!॥१६॥
सारकं संस्कृतं पूर्णं मधुमधुरसोद्भवम्।
गृहाण  स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥१७॥
इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम्।
गृहाण गणनाथ त्वं तया स्नानं समाचर ॥१८॥
यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर!।
आद्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥१९॥
ततो गन्धाक्षतादींश्च दूर्वाङ्कुरान् गजानन ।   
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर! ॥२०॥
ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः।
अभिषेकं करोमि ते गृहाण द्विरदानन ॥२१॥
ततः आचमनं देव सुवासितजलेन च ।
कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥२२॥
वस्त्रयुग्मं गृहाण त्वमनर्घ्यं रक्तवर्णकम्।
लोकलज्जाहरं चैव विघ्नराज नमोऽस्तु ते ॥२३॥
उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा।
गृहाण सर्वसिद्धीश! मया दत्तं सुभक्तितः ॥२४॥
उपवीतं गणाध्यक्ष गृहाण च ततः परं।
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥२५॥
ततः सिन्दूरकं देव गृहाण गणनायक।
अङ्गलेपनभावार्थं सदाऽऽनन्दविवर्धनम् ॥२६॥
नानाभूषणकानि त्वमङ्गेषु विविधेषु च ।
भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भोः! ॥२७॥
अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन!।
द्वादशाङ्गेषु ते डुण्ढे! लेपयामि सुचित्रवत् ॥२८॥
रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान्।
अक्षतान् विघ्नराज! त्वं गृहाण फालमण्डले ॥२९॥
चंपकादिसुवृक्षेभ्यः संभृतानि गजानन!।
पुष्पाणि शमिमन्दारदूर्वादीनि गृहाण च ॥३०॥
दशांगगुल्गुलुं धूपं सर्वसौरभकारकम्।
गृहाण त्वं मया दत्तं विनायक महोदर! ॥३१॥
नानाजातिभवं दीपं गृहाण गणनायक।
अज्ञानमलजं दोषं हरन्तं ज्योतिरूपकम् ॥३२॥
चतुर्विधान्नसंपन्नं मधुरं लड्डुकादिकम्।
नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप! ॥३३॥
सुवासितं गृहाणेदं जलं तीर्थसमाहृतम्।
भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥३४॥
भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।
कुरुष्व त्वं गणाध्यक्ष! पिबेत्तोयं सुवासितम् ॥३५॥
दाडिमं खर्ज्जुरं द्राक्षां रंभादीनि फलानि वै।
गृहाण देवदेवेश! नानामधुरकाणि तु॥३६॥
अष्टांगं देव ताम्बूलं गृहाण मुखवासनम्।
असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥३७॥
दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम्।
रत्नाद्यैस्संयुतां डुण्ढे! गृहाण सकलप्रिय ॥३८॥
राजोपचारकादीनि गृहाण गणनायक।
दानानि तु विचित्राणि मया दत्तानि विघ्नप! ॥३९॥
ततः आभरणं तेऽहमर्पयामि विधानकः।
उपचारैर्विविधैश्च तेन तुष्टो भव प्रभो ॥४०॥
ततो दूर्वाङ्कुरान् डुण्ढे! एकविंशतिसंख्यकान्।
गृहाण न्यूनसिध्यर्थं भक्तवात्सल्यकारणात् ॥४१॥
नानादीपसमायुक्तं नीराजनं गजानन।
गृहाण भावसंयुक्तं सर्वाज्ञानाधिनाशन ॥४२॥
गणानां त्विति मन्त्रस्य जपं साहस्रकं परम्।
गृहाण गणनाथ! त्वं सर्वसिद्धिप्रदो भव ॥४३॥
आर्तिक्यं च सुकर्पूरं नानादीपमयं यथा।
गृहाण ज्योतिषां नाथ! तथा नीराजनाम्यहम् ॥४४॥
पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो! ।
एकं तु सप्तवारं वै सर्वाङ्गेषु निराजनम् ॥४५॥   
 
चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन!।
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप! ॥४६॥
पञ्चप्रकारकैस्स्तोत्रैर्गाणपत्यैर्गणाधिप!।
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक!॥४७॥
एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन!।
प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन!॥४८॥
साष्टांगां प्रणतिं नाथ एकविंशतिसम्मिताम्।
हेरंब! सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥४९॥
न्यूनातिरिक्तभावार्थं किञ्चिद्दूर्वाङ्कुरान् प्रभो!।
समर्पयामि तेन त्वं सांग्यं पूजां कुरुष्व ताम् ॥५०॥
त्वया दानं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम्।
शिखायां धारयाम्येव सदा सर्वपदञ्च तत् ॥५१॥
अपराधानसंख्यातान् क्षमस्व गणनायक!।
भक्तं कुरु च मां डुण्ढे! तव पादप्रियं सदा ॥५२॥
त्वं माता त्वं पिता मे वै सुहृत्संबन्धिकादयः ।
त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥५३॥
जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मानसैः कृतम्।
सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥५४॥
बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत्।
गणेशपादतीर्थस्य मस्तके धारणात् किल ॥५५॥
पादोदकं गणेशस्य पीतं नारेण तत्क्षणात्।
सर्वान्तर्गतजं पापं नश्यतिग्गणनातिगम् ॥५६॥
गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु चार्चयेत् ।
गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥५७॥
यदि गणेशपूजादौ गन्धभस्मादिकं चरेत्।
अथवोच्छिष्टगन्धं तु नो चेत्तत्र विधिं चरेत्॥५८॥
द्वादशाङ्गेषु विघ्नेशं नाममन्त्रेण चार्चयेत्।
तेन सोऽपि गणेशेन समो भवति भूतले ॥५९॥
 
    
मूर्ध्नि गणेश्वरं चादौ ललाटे विघ्ननायकं।
दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चये ॥६०॥
वामे कर्णस्य मूले वै चैकदन्तं समर्चये।
कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥६१॥
बाहौ दक्षिणके चैव हेरम्बं वामबाहुके।
विकटं नाभिदेशे तु विनायक! समर्चये ॥६२॥
कुक्षौ दक्षिणगायां तु मयूरेशं समर्चये।
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥६३॥
सर्वांगलेपनं शस्तं चित्रितं अष्टगन्धकैः।
गणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥६४॥
ततोच्छिष्टन्तु नैवेद्यं गणेशस्य भुनज्म्यहम्।
भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम्॥६५॥
गणेशस्मरणेनैव करोमि कालखण्डनम् ।
गाणपत्यैश्च संवासः सदास्तु मे गजानन! ॥६६॥  

SHONADRINATHA ASHTAKAM

          शोणाद्रिनाथाष्टकम्
शिवाय रुद्राय शिवाऽर्चिताय
   महानुभावाय महेश्वराय।
सोमाय सूक्ष्माय सुरेश्वराय।
  शोणाद्रिनाथाय नमः शिवाय॥१॥
दिक्पालनाथाय विभावनाय
   चन्द्रार्धचूडाय
सनातनाय।
संसारदुःखार्णवतारणाय
    शोणाद्रिनाथाय
नमः शिवाय॥२॥
जगन्निवासाय जगद्धिताय
   सेनानिनाथाय जयप्रदाय।
पूर्णाय पुण्याय पुरातनाय
     शोणाद्रिनाथाय
नमः शिवाय॥३॥
वागीशवन्द्याय वरप्रदाय
   उमार्धदेहाय गणेश्वराय।
चन्द्रार्कवैश्वानरलोचनाय
     शोणाद्रिनाथाय
नमः शिवाय॥४॥
रथाधिरूढाय रसाधराय
  वेदाश्वयुक्ताय
विधिस्तुताय।
चन्द्रार्कचक्राय शशिप्रभाय
  शोणाद्रिनाथाय नमः शिवाय ॥५॥
विरिञ्चिसारथ्यविराजिताय
   गिरीन्द्रचापाय
गिरीश्वराय।
फालाग्निनेत्राय फणीश्वराय
     शोणाद्रिनाथाय
नमः शिवाय ॥६॥
गोविन्दबाणाय गुणत्रयाय
  विश्वस्य नाथाय
वृषध्वजाय।
पुरस्य विध्वंसनदीक्षिताय
    शोणाद्रिनाथाय
नमः शिवाय॥७॥
जरादिवर्ज्याय जटाधराय
   अचिन्त्यरूपाय
हरिप्रियाय
भक्तस्य पापौघविनाशनाय
  शोणाद्रिनाथाय नमः शिवाय॥८॥
स्तुतिं शोणाचलेशस्य पठतां सर्वसिद्धिदम्।
सर्वसंपत्प्रदं पुंसां सेवन्तां सर्वतो जनाः ॥९॥
          ॥शुभमस्तु॥
 
 

GANESHA MAHIMA STOTRAM

गणेशमहिमस्तोत्रम्
अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलित-
  स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महतः।
यतो जातं विश्वं स्थितमपि च सदा यत्र विलयः
   स कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥१॥
गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधाः
   रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः
वदन्त्येकं शाक्ता जगदुदयमूलां परशिवां
   न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥२॥
तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं
   स मीमांसा वेदान्तिन इति परं ब्रह्म सकलम्।
अजां सांख्यो ब्रूते सकलगुणरूपां च सततं
   प्रकर्तारं न्याय्यास्त्वथ जगति बौद्धा धियमिति ॥३॥
कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणि-
  र्यथा धीर्यस्य स्यात्स च तदनुरूपो गणपतिः।
महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुव-
  द्ध्वनिर्ज्योतिर्बिन्दुर्गगनसदृशः किञ्च सदसत् ॥४॥
अनेकास्योऽपाराक्षिकरचरणोऽनन्तहृदय-
  स्तथा नानारूपो विविधवदनः श्रीगणपतिः ।
अनन्ताह्वः शक्त्या विविधगुणकर्मैकसमये
  त्वसंख्यातानन्ताभिमतफलदोऽनेकविषये ॥५॥
न यस्यान्तो मध्यो न च भवति चादिः सुमहतो-
  प्यलिप्तः कृत्वेत्थं सकलमपि खं वत्स च पृथक्।
स्मृतः संस्मर्तॄणां सकलहृदयस्थः प्रियंकरो
   नमस्तस्मै देवाय सकलसुवन्द्याय महते ॥६॥
गणेशाद्यं बीजं दहनवनितापल्लवयुतं
  मनुश्चैकार्णोयं प्रणवसहितोभीष्टफलदः।
स बिन्दुश्चांगाद्यां गणक ऋषिछन्दोस्य च निचृत्
  स देवः प्राग्बीजं विपदधि च शक्तिर्जपकृताम् ॥७॥
गकारो हेरंबः सगुण इति पुनर्निर्गुणमयो
  द्विधाप्येको जातः प्रकृतिपुरुषौ ब्रह्म हि गणः ।
सचेशश्चोत्पत्तिस्थितिलयकरोऽयं प्रथमको
   यतो भूतं भव्यं भवति पतिरीशे गणपतिः॥८॥
गकारः कण्ठोर्ध्वं गजमुखसदृशो मर्त्यसदृशो
  णकारः कण्ठाधो जठरसदृशाकार इति च ।
अधोभागः कट्यां चरण इति हीशोस्य च तनु-
  र्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवःसुवः ॥९॥
गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं
   सकृत्प्रोच्चैरुच्चारितमिति नृभिः पावनकरम्।
गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं
   न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥१०॥ 
गणेशेत्याह्वां यः प्रवदति मुहुस्तस्यपुरतः
  प्रपश्यंस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा।
स्वरूपस्य ज्ञानन्त्वमुक इति नाम्नाऽस्य भवति
  प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥११॥
गणेशो विश्वेस्मिन् स्थित इह च विश्वं गणपतौ
  गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम्।
समुक्तं नामैकं गणपतिपदं मंगलमयं
   तदेकास्ये दृष्टे सकलविबुधास्येक्षणसमम्॥१२॥
बहुक्लेशैर्व्याप्तः स्मृत उत गणेशे च हृदये  
   क्षणात् क्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत्।
वने विद्यारम्भे युधि रिपुभये कुत्र गमने
    प्रवेशे प्राणान्ते गणपतिपदं चाशु विशति ॥१३॥
गणाध्यक्षः ज्येष्ठः कपिल अपरो मंगलनिधि-
  र्दयालुर्हेरम्बो वरद इति चिन्तामणिरजः ।
वरानीशो डुण्ढिर्गजवदननारः शिवसुतो
   मयूरेशो गौरीतनय इति नामानि पठति ॥१४॥
महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः
  क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः ।
कुजस्तारः शुक्रो पुरुरुडुबुधोऽगुश्च धनदो
   यमः पाशी काव्यः शनिरखिलरूपो गणपतिः ॥१५॥
मुखं वह्निः पादौ हरिरपि विधाता प्रजननं
    रविर्नेत्रे चन्द्रो हृदयमपि कामोस्य मदनः।
करौ शक्रः कट्यामवनिरुदरं भानि दशनं
     गणेशस्यासन्वै क्रतुमयवपुश्चैव सकलम् ॥१६॥
अनर्घ्यालङ्कारैररुणवसनैर्भूषिततनुः
   करीन्द्रास्यः सिंहासनमुपगतो भाति बुधराट्।
स्मितास्या तन्मध्येप्युदितरविबिम्बोपमरुचि
   स्थिता सिद्धिर्वामे मतिरितरे चामरकरा ॥१७॥
समन्तात्तस्यासन् प्रवरमुनिसिद्धास्सुरगणाः
   प्रशंसन्त्यग्रे विविधनुतिभिः साञ्जलिपुटाः।
बिडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरै-
   र्गणाक्रीडामोदप्रमुदविकटाद्यैस्सहचरैः ॥१८॥
वशित्वाद्यष्टाष्टा दशदिगखिलोल्लोलमनुवाग्-
   धृतिः पाद्मः खड्गोऽञ्जनरसबलाः सिद्धय इमाः।
सदा पृष्ठे तिष्ठन्त्यनिमिषदृशस्तन्मुखलया
    गणेशं सेवन्तेप्यतिनिकटसूपायनकराः ॥१९॥  
   
 मृगाङ्कास्या रंभाप्रभृति गणिका यस्य
पुरतः
    सुसंगीतं कुर्वन्त्यतिकुतुकगन्धर्वसहिताः
मुदः पारो नात्रेत्यनुपमपदे द्योर्विगलिता
    स्थिरं जातं चित्तं चरणमवलोक्यास्य
विमलम् ॥२०॥
हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे
   गणेशः पार्वत्या बलिविजयकालेपि हरिणा।
विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे
   नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा
॥२१॥
अयं सुप्रासादे सुर इव निजानन्दभुवने
  महान् श्रीमानाद्यो लघुतरगृहे रङ्कसदृशः।
शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे
  स्थितो भूत्वोमाङ्के शिशुगणपतिर्लालनपरः
॥२२॥
अमुष्मिन् सन्तुष्टे गजवदन एवापि विबुधे
  ततस्ते सन्तुष्टास्त्रिभुवनगताः स्युर्बुधगणाः।
दयालुर्हेरंबो न भवति यस्मिंश्च पुरुषे
   वृथा सर्वं तस्य प्रजननमतः सान्द्रतमसि
॥२३॥
वरेण्योभ्रूशुण्डिर्भृगुगुरुकुजा मुद्गलमुखा
  ह्यपारास्तद्भक्ता जपहवनपूजास्तुतिपराः।
गणेशोयं भक्तप्रिय इति सर्वत्र गतयो
   विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥२४॥
मृदः काश्चिद्धातोश्छदविलिखिता वापि दृषदः
   स्मृता व्याजा मूर्तिः पथि यदि बहिर्येन
सहसा।
अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वां गणपतेः
    श्रुता शुद्धो मर्त्यो भवति दुरिताद्विस्मय
इति ॥२५॥
बहिर्द्वारस्याध्वं गजवदनवर्ष्मेन्धनमयं
   प्रशस्तं वा कृत्वा विविधकुशलैस्तत्र
निहितं ।
प्रभावात्तन्मूर्त्या भवति सदनं मंगलमयं
   विलोक्यानन्दस्तां भवति जगतो विस्मय
इति ॥२६॥
सिते भाद्रे मासे प्रतिशरदि  मध्याह्नसमये
  मृदो मूर्तिं कृत्वा गणपतितिथौ डुण्ढिसदृशीम्।
समर्चन्नुत्साहः प्रभवति महान् सर्वसदने
  विलोक्यानन्दस्तां प्रभवति नृणां विस्मय
इति ॥२७॥
तथाह्येकःश्लोको वरयति महिम्नो गणपतेः
   कथं स श्लोकेस्मिन् स्तुत इति भये
संप्रति तते।
स्मृतं नामास्यैकं सकृदिदमनन्ताह्वयसमं
    यतो यस्यैकस्य स्तवनसदृशं नान्यदपरम्
॥२८॥
गजवदनविभो यद्वर्णितं वैभवं ते
   त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु।
त्वमसि च करुणायास्सागरः कृत्स्नदाता-
   प्यपि तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि
॥२९॥
सुस्तोत्रं प्रपठतु नित्यमेतदेव
  स्वानन्दं प्रतिगमनेप्ययं सुमार्गः।
सञ्चिन्त्यं स्वमनसि तत्पदारविन्दं
   स्थाप्याग्रे स्तवनफलं नतिः करिष्ये
॥३०॥
गणेशदेवस्य महात्म्यमेत-
  द्यः श्रावयेद्वापि पठेच्च तस्य।
क्लेशा लयं यान्ति लभेच्च शीघ्रं
   स्त्रीपुत्रविद्यार्थगृहं च मुक्तिम् ॥३१॥
 ॥इति श्रीपुष्पदन्तविरचितं श्रीगणेशमहिमस्तोत्रं
संपूर्णम्॥   
  
   

Ganesha Manasa Puja

         गणेशमानसपूजा
विघ्नेशवीर्याणि विचित्रकानि
वन्दीजनैर्मागधकैः स्मृतानि।
श्रुत्वा समुत्थिष्ठ गजानन! त्वं
ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥१॥
एवं मया प्रार्थितविघ्नराज-
श्चित्तेन चोत्थाय बहिर्गणेशं ।
तं निर्गतं वीक्ष्य नमन्ति देवा-
श्शंभ्वादयो योगिमुखास्तथाहम् ॥२॥
शौचादिकं ते परिकल्पयामि
हेरंब! वै  दन्तविशुद्धिमेवम्।
वस्त्रेण संप्रोक्ष्य मुखारविन्दं
देवं सभायां विनिवेशयामि ॥३॥
द्विजादिसर्वैरभिवन्दितं च
शुकादिभिर्मोदसुमोदकाद्यैः।
संभाष्य चालोक्य समुत्थितं तं
सुमण्डपं कल्प्य निवेशयामि ॥४॥
रत्नैः सुदीप्तैः प्रतिबिंबितं तं
पश्यामि चित्तेन विनायकं च।
तत्रासनं रत्नसुवर्णयुक्तं
सङ्कल्प्य देवं विनिवेशयामि ॥५॥
सिद्ध्या च बुद्ध्या सह विघ्नराज!
पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण
चित्तेन दत्तं च सुखोष्णभावम् ॥६॥
ततः सुवस्त्रेण गणेशपादौ
संप्रोक्ष्य दूर्वादिभिरर्चयामि।
चित्तेन भावप्रिय दीनबन्धो
मनो विलीनं कुरुते पदाब्जे॥७॥
कर्पूरकैलादिसुवासितं तु
सुकल्पितं तोयमथो गृहाण।
आचम्य तेनैव गजानन त्वं
कृपाकटाक्षेण विलोकयाशु ॥८॥
प्रवालमुक्ताफलहाटकाद्यै-
स्सुसंस्कृतं ह्यान्तरभावकेन।
अनर्घमर्घ्यं सफलं कुरुष्व
मया प्रदत्तं गणराज डुण्ढे ॥९॥
सौगन्ध्ययुक्तं मधुपर्कमाद्यं
संकल्पितं भावयुतं गृहाण।
पुनस्तथाचम्य विनायक! त्वं
भक्तांश्च भक्तेश सुरक्षयाशु॥१०॥
सुवासितं चंपकजातिकाद्यै-
स्तैलं मया कल्पितमेव डुण्ढे!।
गृहाण तेन प्रविमर्द्दयामि
सर्वाङ्गमेवं तव सेवनाय ॥११॥
ततः सुखोष्णेन जलेन चाह-
मनेकतीर्थाहृतकेन डुण्ढिम्।
चित्तेन शुद्धेन च स्नापयामि
स्नानं मया दत्तमथो गृहाण ॥१२॥
ततः पयःस्नानमचिन्त्यभाव!
गृहाण तोयस्य तथा गणेश।
पुनर्दधिस्नानमनामय त्वं
चित्तेन दत्तं च जलस्य चैव ॥१३॥
ततो घृतस्नानमपारवन्द्य!
सुतीर्थजं विघ्नहर! प्रसीद।
गृहाण चित्तेन सुकल्पितं तु
ततो मधुस्नानमथो जलस्य ॥१४॥
सुशर्करायुक्तमथो गृहाण
स्नानं मया कल्पितमेव डुण्ढे!।
ततो जलस्नानमघापहन्त्रे
विघ्नेश! मायाभ्रम वारयाशु ॥१५॥
सुयक्षपङ्कस्थमथो गृहाण
स्नानं परेशाधिपते! ततश्च।
कौमण्डलीसंभवजं कुरुष्व
विशुद्धमेवं परिकल्पितं तु॥१६॥

ततस्तु सूक्तैर्मनसा गणेशं
संपूज्य दूर्वादिभिरल्पभावैः।
अपारकैर्मण्डलभूतब्रह्म-
णस्पत्यकैस्तं ह्यभिषेचयामि ॥१७॥
ततः सुवस्त्रेण तु प्रोञ्छनं त्वं
गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन डुण्ढे!
ह्याचान्तमेवं कुरु विघ्नराज! ॥१८॥
अग्नौ विशुद्धे तु गृहाण वस्त्रे
ह्यनर्घमौल्ये मनसा मया ते।
दत्ते परिच्छाद्य निजात्मदेहं
ताभ्यां मयूरेश जनांश्च पालय॥१९॥
आचम्य विघ्नेश पुनस्तथैव
चित्तेन दत्तं सुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं
नमो तथा तारकसंयुतन्तु॥२०॥
यज्ञोपवीतं त्रिगुणस्वरूपं
सौवर्णमेवं ह्यहिनाथभूतम्।
भावेन दत्तं गणनाथ तत्त्वं
गृहाण भक्तोद्धृतिकारणाय ॥२१॥
आचाममेवं मनसा प्रदत्तं
कुरुष्व शुद्धेन जलेन डुण्ढे!
पुनश्च कौमण्डलकेन पाहि
विश्वं प्रभो खेलकरं सदा ते ॥२२॥
उद्यद्दिनेशाभमथो गृहाण
सिन्दूरकं ते मनसा प्रदत्तं।
सर्वांगसंलेपनमादराद्वै
कुरुष्व हेरंब! च तेन पूर्णम् ॥२३॥
सहस्रशीर्षं मनसा मया त्वं
दत्तं किरीटं तु सुवर्णजं वै।
अनेकरत्नैः खचितं गृहाण
ब्रह्मेश ते मस्तकशोभनाय ॥२४॥
विचित्ररत्नैः कनकेन डुण्ढे!
युतानि चित्तेन मया परेश!
दत्तानि नानापदकुण्डलानि
गृहाण शूर्पश्रुतिभूषणानि॥२५॥
शुण्डाविभूषार्थमनन्तखेलिन्
सुवर्णजं कञ्चुकमागृहाण।
रत्नैश्च युक्तं मनसा मया य-
द्दत्तं प्रभो! तत्सफलं कुरुष्व ॥२६॥
सुवर्णरत्नैश्चयुतानि डुण्ढे!
सदैकदन्ताभरणानि कल्प्य
गृहाण चूडाकृतये परेश!
दत्तानि दन्तस्य च शोभनार्थम् ॥२७॥
रत्नैः सुवर्णेन कृतानि तानि
गृहाण चत्वारि मया प्रकल्प्य।
संभूषय त्वं कटकानि नाथ!
चतुर्भुजेषु ह्यज! विघ्नहारिन् ॥२८॥
विचित्ररत्नैः खचितं सुवर्ण-
संभूतकं गृह्य मया प्रदत्तं
तथांगुलीष्वंगुलिकं गणेश
चित्तेन संशोभय तत् परेश ॥२९॥
विचित्ररत्नैः खचितानि डुण्ढे!
केयूरकाणि ह्यथ कल्पितानि।
सुवर्णजानि प्रमथाधिनाथ!
गृहाण दत्तानि तु बाहुषु त्वं ॥३०॥
प्रवालमुक्ताफलरत्नजैस्त्वं
सुवर्णसूत्रैश्च गृहाण कण्ठे।
चित्तेन दत्ता विविधाश्च माला
उरूदरे शोभय विघ्नराज! ॥३१॥
चन्द्रं ललाटे गणनाथ! पूर्णं
वृद्धिक्षयाभ्यां तु विहीनमाद्यम्।
संशोभय त्वं वरसंयुतं ते
भक्तप्रियत्वं प्रकटीकुरुष्व ॥३२॥
चिन्तामणिं चिन्तितदं परेश!
हृद्देशगं ज्योतिर्मयं कुरुष्व।
मणिं सदानन्दसुखप्रदं च
विघ्नेश! दीनार्थद! पालयस्व ॥३३॥
नाभौ फणीशं च सहस्रशीर्षं
संवेष्टनेनैव गणाधिनाथ!
भक्तं सुभूषं कुरु भूषणेन
वरप्रदानं सफलं परेश! ॥३४॥
कटीतटे रत्नसुवर्णयुक्तां
काञ्चीं सुरत्नेन च धारयामि।
विघ्नेश! ज्योतिर्गणदीपनीं ते
प्रसीद भक्तं कुरु मां दयाब्धे ॥३५॥
हेरंब! ते रत्नसुवर्णयुक्ते
सुनूपुरे मञ्जरिके तथैव।
सुकिङ्किणीनादयुते सुबुद्ध्या
सुपादयोः शोभय मे प्रदत्ते ॥३६॥
इत्यादि नानाविधभूषणानि
तवेच्छया मानसकल्पितानि।
संभूषयाम्येव त्वदंगकेषु
विचित्रधातुप्रभवाणि डुण्ढे! ॥३७॥
सुचन्दनं रक्तममोघवीर्यं
सुघर्षितं ह्यष्टक गन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त!
गृहाण ते त्वंगविलेपनार्थम् ॥३८॥
लिप्तेषु वैचित्र्यमथाष्टगन्धै-
रंगेषु तेऽहं प्रकरोमि चित्रम्।
प्रसीद चित्तेन विनायक त्वं
ततः सुरक्तं रविमेव फाले ॥३९॥
घृतेन वै कुङ्कुमकेन रक्तान्
सुतण्डुलांस्ते परिकल्पयामि।
फाले गणाध्यक्ष! गृहाण पाहि
भक्तान् सुभक्तप्रिय दीनबन्धो! ॥४०॥
गृहाण चंपकमालतीनि
जलपंकजानि स्थलपंकजानि।
चित्तेन दत्तानि च मल्लिकानि
पुष्पाणि नानाविधवृक्षजानि ॥४१॥
पुष्पोपरि त्वं मनसा गृहाण
हेरंब! मन्दारशमीदलानि ।
मया सुचित्तेन च कल्पितानि
ह्यपारकाणि प्रणवाकृते! ते ॥४२॥
दूर्वांकुरान् वै मनसा प्रदत्तां-
स्त्रिपंचपत्रैर्यतकांश्च स्निग्धान्।
गृहाण विघ्नेश्वर! संख्यया त्वं
हीनांश्च 
सर्वोपरि वक्रतुण्ड! ॥४३॥
दशांगभूतं मनसा मया ते
धूपं प्रदत्तं गणराज डुण्ढे! ।
गृहाण सौरभ्यकरं परेश!
सिध्या च बुध्या सह भक्तपाल! ॥४४॥
   
दीपं सुवर्त्यायुतमादरात्ते
दत्तं मया मानसकं गणेश!
गृहाण नानाविधजं घृतादि
तैलादिसंभूतममोघदृष्टे! ॥४५॥
भोज्यं तु लेह्यं गणराज! पेयं
चोष्यं च नानाविधषड्रसाढ्यम्।
गृहाण नैवेद्यमथो मया ते
सुकल्पितं पुष्टिपते महात्मन् ॥४६॥
सुवासितं भोजनमध्यभागे
जलं मया दत्तमथो गृहाण।
कमण्डलुस्थं मनसा गणेश!
पिबस्व विश्वादिक तृप्तिकारिन् ॥४७॥
ततः करोद्वर्तनकं गृहाण
सौगन्ध्ययुक्तं मुखमार्जनाय।
सुवासितेनैव सुतीर्थजेन
सुकल्पितं नाथ गृहाण डुण्ढे!॥४८॥
पुनस्तथाचम्य सुवासितञ्च
दत्तं मया तीर्थजलं पिबस्व।
प्रकल्प्य विघ्नेश! ततः परं ते
संप्रोञ्छनं हस्तमुखे करोमि ॥४९॥
द्राक्षादिरंभाफलचूतकानि
खर्जूरकार्कन्धुकदाडिमानि।
सुस्वादुयुक्तानि मया प्रकल्प्य
गृहाण दत्तानि फलानि डुण्ढे! ॥५०॥
पुनर्जलेनैव करादिकं ते
संक्षालयेऽहं मनसा गणेश!।
सुवासितं तोयमथो पिबस्व
मया प्रदत्तं मनसा परेश! ॥५१॥
अष्टांगयुक्तं गणनाथ! दत्तं
तांबूलकं ते मनसा मया वै।
गृहाण विघ्नेश्वर! भावयुक्तं
सदा सकृत्तुण्डविशोधनार्थं ॥५२॥
ततो मया कल्पितके गणेश!
महासने रत्नसुवर्णयुक्ते ।
मन्दारकूर्पासकयुक्तवस्त्रै-
रनर्घ्यसंछादितके प्रसीद ॥५३॥
ततस्त्वदीयं चरणं परेश!
संपूजयामि मनसा यथावत्।
नानोपचारैः परमप्रियैस्तु
त्वत्प्रीतिकामोऽहमनाथबन्धो॥५४॥
गृहाण लंबोदर! दक्षिणां ते
ह्यसंख्यभूतां मनसा प्रदत्ताम्।
सौवर्णमुद्रादिकमुख्य भावां
पाहि प्रभो विश्वमिदं गणेश!॥५५॥
राजोपचारान् विविधान् गृहाण
हस्त्यश्वछत्रादिकमादराद्वै।
चित्तेन दत्तान् गणनाथ! डुण्ढे!
ह्यपारसंख्यान् स्थिरजंगमांस्ते ॥५६॥
दानाय नानाविधरूपकांस्ते
गृहाण दत्तान् मनसा मया वै।
पदार्थभूतां स्थिरजंगमांश्च
हेरंब!  मां तारय मोहभावात्॥५७॥
मन्दारपुष्पाणि शमीदलानि
दुर्वांकुरांस्ते मनसा ददामि।
हेरंब! लंबोदर दीनपाल! 
गृहाण भक्तं कुरु मां पदे ते ॥५८॥
ततो हरिद्रामहिरंगुलालं
सिन्दूरकं ते परिकल्पयामि।
सुवासितं वस्तु सुवासभूतै-
र्गृहाण ब्रह्मेश्वर शोभनार्थम्॥५९॥
ततश्शुकाद्याश्शिवविष्णुमुख्या
इन्द्रादयश्शेषमुखास्तथान्ये।
मुनीन्द्रकाः सेवकभावयुक्ताः
सभाशिवस्थं प्रणमन्ति डुण्ढे!॥६०॥
वामांगके शक्तियुता गणेशं
सिद्धिस्तु नानाविधसिद्धिभिस्तं।
अत्यन्तभावेन सुसेवते तु
मायास्वरूपं परमार्थभूता॥६१॥
गणेश्वरं दक्षिणभागसंस्था
बुद्धिः कलाभिश्च सुबोधिकाभिः।
विद्याभिरेवं भजते परेशं
मायासु सांख्यप्रदचित्तरूपा ॥६२॥
प्रमोदमोदादयः पृष्ठभागे
गणेश्वरं भावयुता भजन्ते।
भक्तेश्वरा मुद्गलशंभुमुख्याः
शुकादयस्तं स्म पुरे भजन्ते॥६३॥
गन्धर्वमुख्या मधुरं जगुश्च
गणेशगीतं विविधस्वरूपं।
नृत्यं कलायुक्तमथो पुरस्ता-
च्चक्रुस्तथाह्यप्सरसो विचित्रम्॥६४॥
इत्यादि नानाविधभावयुक्तैः
संसेवितं विघ्नपतिं भजामि।
चित्तेन ध्यात्वा तु निरञ्जनं वै
करोमि नानाविधदीपयुक्तम् ॥६५॥
चतुर्भुजं पाशधरं गणेशं
धृतांकुशं दन्तयुतं तमेवम्।
त्रिनेत्रयुक्तं त्वभयंकरं तं
महोदरं चैकरदं गजास्यम् ॥६६॥
सर्पोपवीतं गजकर्णधारं
विभूतिभिः सेवितपादपद्मम्।
ध्याये गणेशं विविधप्रकारैः
सुपूजितं शक्तियुतं परेशम्  ॥६७॥
ततो जपं वै मनसा करोमि
स्वमूलमन्त्रस्य विधानयुक्तम्।
असंख्यभूतं गणराजहस्ते
समर्पयाम्येव गृहाण डुण्ढे! ॥६८॥
आरात्रिकां कर्पुरकादिभूता-
मपारदीपां प्रकरोमि पूर्णाम्।
चित्तेन लंबोदर्! तां गृहाण-
ह्यज्ञानध्वान्ताघहरां निजानाम् ॥६९॥
वेदेषु वैघ्नेश्वरकैः सुमन्त्रैः
सम्मन्त्रितं पुष्पदलं प्रभूतं
गृहाण चित्तेन मया प्रदत्त-
मपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥७०॥
अपारवृत्त्या स्तुतिमेकदन्त!
गृहाण चित्तेन कृतां गणेश!।
युक्तां श्रुतिस्मार्त्तभवैः पुराणैः
स्तवैः परेशाधिपते मया ते ॥७१॥
प्रदक्षिणा मानसकल्पितास्ता
गृहाण लंबोदर भावयुक्ताः।
संख्याविहीना विविधस्वरूपा
भक्तान् सदा रक्ष भवार्णवाद्वै ॥७२॥
नतिं ततो विघ्नपते गृहाण
साष्टांगकाद्यां विविधस्वरूपाम्।
संख्याविहीनां मनसा कृतां ते
सिद्ध्या च बुद्ध्या परिपालयाशु॥७३॥
न्यूनातिरिक्ता तु मया कृतं चे-
त्तदर्थमन्ते मनसा गृहाण।
दूर्वांकुरान् विघ्नपते प्रदत्तान्
संपूर्णमेवं कुरु पूजनं मे ॥७४॥
क्षमस्व विघ्नाधिपते मदीयान्
सदापराधान् विविधस्वरूपान्।
भक्तिं मदीयां सफलां कुरुष्व
संप्रार्थयामि मनसा गणेश ॥७५॥
ततः प्रसन्नेन गजाननेन
दत्तं प्रसादं शिरसाभिवन्द्य।
स्वमस्तके तं परिधारयामि
चित्तेन विघ्नेश्वरमानतोऽस्मि ॥७६॥
उत्थाय विघ्नेश्वर एवमस्माद्-
गतस्ततस्त्वन्तरधात्स्वशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे
गताः सुचित्तेन च चिन्तयामि ॥७७॥
सर्वान् नमस्कृत्य ततोऽहमेव
भजामि चित्तेन गणाधिपं तं।
स्वस्थानमागत्य महानुभावै-
र्भक्तैर्गणेशस्य च खेलयामि ॥७८॥
  
एवं त्रिकालेषु गणाधिपं तं
चित्तेन नित्यं परिपूजयामि।
तेनैव तुष्टः प्रददातु भावं
विघ्नेश्वरो भक्तिमयं तु मह्यम् ॥७९॥
गणेशपादोदकपानकञ्च
उच्छिष्टगन्धस्य सुलेपनं तु।
निर्माल्य सन्धारणकं सुभोज्यं
लंबोदरस्यास्तु हि भुक्तशेषम् ॥८०॥
यं यं करोम्येव तदेव दीक्षा
गणेश्वरस्यास्तु सदा गणेश!।
प्रसीद नित्यं तव पादभक्तं
कुरुष्व मां ब्रह्मपते दयालो ॥८१॥
ततस्तु शय्यां परिकल्पयामि
मन्दारकूर्पासकवस्त्रयुक्ताम्।
सुवासपुष्पादिभिरर्चितां ते
गृहाण निद्रां कुरु विघ्नराज ॥८२॥
सिद्ध्या च बुद्ध्या सहितं गणेशं
सुनिद्रितं वीक्ष्य तथाहमेव ।
गत्वा स्ववासं च करोमि निद्रां
ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥८३॥
एतादृशं सौख्यममोघशक्तं
देहि प्रभो मानसजं गणेश!।
मह्यं च तेनैव कृतार्थरूपो
भवामि भक्तीरसलालसोऽहम् ॥८४॥
य एतां मानसीपूजां
करिष्यति नरोत्तमः।
पठिष्यति सदा सोऽपि
गाणपत्यो भविष्यति ॥८५॥
श्रावयिष्यति यो मर्त्यः
श्रोष्यते भावसंयुतः।
संक्रमेण महीपाल
ब्रह्मभूतो भविष्यति ॥८६॥
यं यमिच्छति तं तं वै
सफलं तस्य जायते।
अन्ते स्वानन्दगः सोऽपि
योगिवन्द्यो भविष्यति ॥८७॥

RAMAPATYASHTAKAM

   रमापत्यष्टकम्
जगदादिमनादिमजं पुरुषं
   शरदंबरतुल्यतनुं
वितनुम्।
धृतकञ्जरथांगगदं विगदं
    प्रणमामि रमाधिपतिं
तमहम्॥१॥
कमलाननकञ्जरतं विरतं
   हृदि योगिजनैः
कलितं ललितम्।
कुजनैस्सुजनैरलभं सुलभं
    प्रणमामि रमाधिपतिं तमहम्॥२॥
मुनिवृन्दहृदिस्थपदं सुपदं
  निखिलाध्वरभागभुजं
सुभुजम्।
हृतवासवमुख्यमदं विमदं
   प्रणमामि रमाधिपतिं
तमहम्॥३॥
हृतदानवदृप्तबलं सुबलं
  स्वजनास्तसमस्तमलं
विमलम्।
समपास्तगजेन्द्रदरं सुदरं
  प्रणमामि रमाधिपतिं
तमहम्॥४॥
परिकल्पितसर्वकलं विकलं
   सकलागमगीतगुणं
विगुणम्।
भवपाशनिराकरणं शरणं
    प्रणमामि रमाधिपतिं
तमहम्॥५॥

 मृतिजन्मजराशमनं कमनं

   शरणागतभीतिहरं
दहरम्।
परिपुष्टमहाहृदयं सुदयं
    प्रणमामि
रमाधिपतिं तमहम्॥६॥
सकलावनिबिम्बधरं स्वधरं
   परिपूरितसर्वदिशं
सुदृशम्।
गतशोकमशोककरं सुकरं
   प्रणमामि रमाधिपतिं
तमहम्॥७॥
मथितार्णवराजरसं सरसं
   ग्रथिताखिललोकहृदं
सुहृदम्।
प्रथिताद्भुतशक्तिगुणं सुगुणम्
   प्रणमामि रमाधिपतिं
तमहम्॥८॥
सुखराशिकरं भवबन्धहरं
   परमाष्टकमेतदनन्यमतिः।
पठतीह तु योऽनिशमेव नरो
   लभते खलु विष्णुपदं स परम्॥९॥