HYMNS TO HANUMAN – SRI HANUMAT BHUJANGA STOTRAM

श्रीहनुमत्भुजङ्गस्तोत्रम्

श्रीशंकराचार्यकृतम्

स्फुरद्विद्‌युदुल्लासवालाग्रघण्टा –
झणत्कारनादप्रवृद्धाट्टहासम् ।
भजे वायुसूनुं भजे रामदूतं
भजे वज्रदेहं भजे भक्तबन्धुम् ॥ १ ॥
 

प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं
जगद्गीतशौर्यं तुषाराद्रिशौर्यम् ।
तृणीभूतहेतिं रणोद्यद्विभूतिं
भजे वायुपुत्रं पवित्रात् पवित्रम् ॥ २ ॥

भजे रामरम्भावनीनित्यवासं
भजे बालभानुप्रभाचारुहासम् ।
भजे चन्द्रिकाकुन्दमन्दारभासं
भजे सन्ततं रामभूपालदासम् ॥ ३ ॥

भजे लक्ष्मणप्राणरक्षातिदक्षं
भजे तोषितानेकगीर्वाणपक्षम् ।
भजे घोरसंग्रामसीमाहताक्षं
भजे रामनामातिसंप्राप्तरक्षम् ॥ ४ ॥

मृगाधीशनाथं क्षितिक्षिप्तपादं
घनाक्रान्तजङ्घं कटिस्थोडुसङ्घम् ।
वियद्व्याप्तकेशं भुजाश्लेषिताशं
जयश्रीसमेतं भजे रामदूतम् ॥ ५ ॥

चलद्वालघातभ्रमच्चक्रवालं
कठोराट्टहासप्रभिन्नाब्धिकाण्डम् ।
महासिंहनादाद्विशीर्णत्रिलोकं
भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ६ ॥

रणे भीषणे मेघनादे सनादे
सरोषं समारोप्यसौमित्रिमंसे ।
घनानां खगानां सुराणां च मार्गे
नटन्तं ज्वलन्तं हनूमन्तमीडे ॥ ७ ॥

नखध्वस्तजंभारिदम्भोलिधारं
भुजाग्रेण निर्धूतकालोग्रदण्डम् ।
पदाघातभीताहिजाताऽधिवासं
रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ८ ॥

महाभूतपीडां महोत्पातपीडां
महाव्याधिपीडां महाधिप्रपीडाम् ।
हरत्याशु ते पादपद्मानुरक्तिः
नमस्ते कपिश्रेष्ठ रामप्रियाय ॥ ९ ॥

सुधासिन्धुमुल्लङ्घ्य सान्द्रे निशीथे
सुधा चौषधीस्ताः प्रगुप्तप्रभावाः ।
क्षणे द्रोणशैलस्य पृष्ठे प्ररूढाः
त्वया वायुसूनो किलानीय दत्ताः ॥ १० ॥

समुद्रं तरङ्गादिरौद्रं विनिद्रो
विलङ्घ्योडुसङ्घं स्तुतो मर्त्यसंघैः ।
निरातङ्कमाविश्य लङ्कां विशङ्को
भवानेव सीतावियोगापहारी ॥ ११ ॥

नमस्ते महासत्वबाहाय नित्यं
नमस्ते महावज्रदेहाय तुभ्यम् ।
नमस्ते पराभूतसूर्याय तुभ्यं
नमस्ते कृतामर्त्यकार्याय तुभ्यम् ॥ १२ ॥

नमस्ते सदा ब्रह्मचर्याय तुभ्यं
नमस्ते सदा वायुपुत्राय तुभ्यम् ।
नमस्ते सदा पिङ्गलाक्षाय तुभ्यं
नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १३ ॥

हनूमत्भुजङ्गप्रयातं प्रभाते
प्रदोषे दिवा चार्द्धरात्रेऽपि मर्त्यः ।
पठन् भक्तियुक्तः प्रमुक्ताघजालः
नराः सर्वदा रामभक्तिं प्रयान्ति ॥ १४ ॥

HYMNS TO HANUMAN – APADUDHARANA HANUMATSTOTRAM

आपदुद्धरणहनुमत्स्तोत्रम्
         
(विभीषणकृतम्)
वामे करे वैरिभिदं वहन्तं
शैलं परे शृङ्घलहारिटङ्कम् ।
दधानमच्छच्छवि यज्ञसूत्रं
भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ १ ॥
सुपीतकौपीनमुदञ्चितांगुलिं
समुज्ज्वलन् मौञ्ज्यजिनोपवीतिनम् ।
सकुण्डलं लम्बशिखासमावृतं
तमाञ्जनेयं शरणं प्रपद्ये ॥ २ ॥
आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।
अकस्मादागतोत्पातनाशनाय नमोऽस्तु ते ॥ ३ ॥
सीतावियुक्तश्रीरामशोकदुःखभयापह ।
तापत्रितयसंहारिन् आञ्जनेय नमोऽस्तु ते ॥ ४ ॥
आधिव्याधिमहामारीग्रहपीडापहारिणे ।
प्राणापहर्त्रे दैत्यानां रामप्राणात्मने नमः ॥ ५ ॥
संसारसागरावर्तौ कर्तव्यभ्रान्तचेतसाम् ।
शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ ६ ॥
राजद्वारि बिलद्वारि प्रवेशे भूतसङ्कुले ।
गजसिंहमहाव्याघ्र चोरभीषणकानने ॥ ७ ॥
शरणाय शरण्याय वातात्मज नमोऽस्तु ते ।
नमः प्लवगसैन्यानां प्राणभूतात्मने नमः ॥ ८ ॥
रामेष्टं करुणापूर्णं हनूमन्तं भयापहम् ।
शत्रुनाशकरं भीमं सर्वाभीष्टफलप्रदम् ॥ ९ ॥
प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् ।
अर्थसिद्धिं यशः कीर्तिं प्राप्नुवन्ति न संशयः ॥ १० ॥
कारागृहे प्रयाणे च संग्रामे देशविप्लवे ।
ये स्मरन्ति हनूमन्तं तेषां नास्ति विपद्सदा ॥ ११ ॥
वज्रदेहाय कालाग्निरुद्रायामिततेजसे ।
ब्रह्मास्त्रस्थंभनायास्मै नमः श्री रुद्रमूर्तये ॥ १२ ॥
जप्त्वा स्तोत्रमिदं मन्त्रं प्रतिवारं पठेन्नरः ।
राजस्थाने सभास्थाने प्राप्तवादे जपेत् ध्रुवम् ॥ १३ ॥
विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः ।
सर्वापद्भ्यो विमुच्येत नात्र कार्या विचारणा ॥ १४ ॥
मर्कटेश महोत्साह सर्वशोकविनाशक ।
शत्रून् संहर मां रक्ष श्रियं दासाय देहि मे ॥ १५ ॥
         
      


HYMNS TO HANUMAN – SRI HANUMATSTOTRAM

श्रीहनुमत्स्तोत्रम्
अक्षादिराक्षसहरं दशकण्ठदर्प-
निर्मूलनं रघुवराङ्घ्रिसरोजभक्तम्
सीताविषह्यदुःखनिवारकं तं
वायोः सुतं गिलितभानुमहं नमामि
॥ १ ॥
मां पश्य पश्य हनुमन् निजदृष्टिपातैः
मां रक्ष रक्ष परितो रिपुदुःखवर्गात्
वश्यां कुरु त्रिजगतीं वसुधाधिपानां
मे देहि देहि महतीं वसुधां
श्रियं च ॥ २ ॥
आपद्भ्यो रक्ष सर्वत्र आञ्जनेय
नमोऽस्तु ते ।
बन्धनं छिन्धि मे नित्यं कपिवीर
नमोऽस्तु ते ॥ ३ ॥
दुष्टरोगान् हन हन रामदूत नमोऽस्तु
ते ।
उच्चाटय रिपून् सर्वान् मोहनं
कुरु भूभुजाम् ॥ ४ ॥
विद्वेषिणो मारय त्वं त्रिमूर्त्यात्मक
सर्वदा ।
सञ्जीवपर्वतोद्धार मनोदुःखं
निवारय ॥ ५ ॥
घोरानुपद्रवान् सर्वान् नाशयाक्षासुरान्तक
एवं स्तुत्वा हनूमन्तं नरः
श्रद्धासमन्वितः ॥ ६ ॥
पुत्रपौत्रादिसहितः सर्वसौख्यमवाप्नुयात्
। ७ ।

HYMNS TO HANUMAN – SHRI ANJANEYA STOTRAM

श्री आञ्जनेयस्तोत्रम्
      
(उमामहेश्वरसंवादात्मकम्)
शृणु देवि प्रवक्ष्यामि स्तोत्रं
सर्वभयापहम् ।
सर्वकामप्रदं नॄणां हनूमत्स्तोत्रमुत्तमम्
॥ १ ॥
तप्तकाञ्चनसंकाशं नानारत्नविभूषितम्
उद्यत्बालार्कवदनं त्रिनेत्रं
कुण्डलोज्ज्वलम् ॥ २ ॥
मौञ्जीकौपीनसंयुक्तं हेमयज्ञोपवीतिनम्
पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम्
॥ ३ ॥
शिखानिक्षिप्तवालाग्रं मेरुशैलाग्रसंस्थितम्
मूर्तित्रयात्मकं पीनं महावीरं
महाहनुम् ॥ ४ ॥
हनुमन्तं वायुपुत्रं नमामि
ब्रह्मचारिणम् ।
त्रिमूर्त्यात्मकमात्मस्थं
जपाकुसुमसन्निभम् ॥ ५ ॥
नानाभूषणसंयुक्तं आञ्जनेयं
नमाम्यहम् ।
पञ्चाक्षरस्थितं देवं नीलनीरदसन्निभम्
॥ ६ ॥
पूजितं सर्वदेवैश्च राक्षसान्तं
नमाम्यहम् ।
अचलद्युतिसङ्काशं सर्वालङ्कारभूषितम्
॥ ७ ॥
षडक्षरस्थितं देवं नमामि कपिनायकम्
तप्तस्वर्णमयं देवं हरिद्राभं
सुरार्चितम् ॥ ८ ॥
सुन्दरांसाब्जनयनं त्रिनेत्रं
तं नमाम्यहम् ।
अष्टाक्षराधिपं देवं हीरवर्णसमुज्ज्वलम्
॥ ९ ॥
नमामि जनतावन्द्यं लङ्काप्रासादभञ्जनम्
अतसीपुष्पसङ्काशं दशवर्णात्मकं
विभुम् ॥ १० ॥
जटाधरं चतुर्बाहुं नमामि कपिनायकम्
द्वादशाक्षरमन्त्रस्य नायकं
कुन्तधारिणम् ॥ ११ ॥
अङ्कुशं च दधानं तं कपिवीरं
नमाम्यहम् ।
त्रयोदशाक्षरयुतं सीतादुःखनिवारणम्
॥ १२ ॥
पीतवर्णं लसत्कायं भजे सुग्रीवमन्त्रिणम्
मालामन्त्रात्मकं देवं चित्रवर्णं
चतुर्भुजम् ॥ १३ ॥
पाशाङ्कुशाभयकरं धृतटङ्कं नमाम्यहम्
सुरासुरगणैः सर्वैः संस्तुतं
प्रणमाम्यहम् ॥ १४ ॥
एवं ध्यायन्नरो नित्यं सर्वपापैः
प्रमुच्यते ।
प्राप्नोति चिन्तितं कार्यं
शीघ्रमेव न संशयः ॥ १५ ॥

                 

HYMNS TO HANUMAN – SRI HANUMATPANCHARATNA STOTRAM

श्रीहनुमत्पञ्चरत्नस्तोत्रम्

(श्रीशङ्कराचार्यकृतम्)

 

वीताखिलविषयेच्छं
जातानन्दाश्रुपुलकमत्यच्छम् ।
सीतापतिदूताख्यं
वातात्मजमद्य भावये हृद्यम् ॥ १ ॥

 

तरुणारुणमुखकमलं
करुणारसपूरपूरितापाङ्गम् ।
सञ्जीवनमाशासे
मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २ ॥

 

शम्बरवैरिशरातिग-
मम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टं
बिम्बज्वलितोष्ठमेकमालम्बे ॥ ३ ॥

 

दूरीकृतसीतार्तिः
प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः
पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥

 

वानरनिकराध्यक्षं
दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं
पवनतपःपाकपुञ्जमद्राक्षम् ॥ ५ ॥

 

एतत् पवनसुतस्य
स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान् भोगान्
भुक्त्वा श्रीरामभक्तिमान् भवति ॥ ६ ॥

HYMNS TO LAKSHMI – SRILAKSHMI DHYANAM

          ५.  श्रीलक्ष्मीध्यानम्
सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारांनिधिं
कॊटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् ।
हस्ताब्जैर्वसुपत्रमब्जयुगलादर्शंवहन्तीं परां
आवीतां परिवारिकाभिरनिशं ध्यायॆ प्रियां शार्ङ्गिणः ॥ १ ॥
भूयात् भूयॊ द्विपद्माभयवरदकरा तप्तकार्तस्वराभा
रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालॆपनाढ्या ।
नाना कल्पाभिरामा स्मितमधुरमुखी सर्वगीर्वाणवनद्या
पद्माक्षी पद्मनाभॊरसिकृतवसतिः पद्मगा श्री श्रियॆ वः ॥ २ ॥
वन्दॆ पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सॆवितां
पार्श्वॆ पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ ३ ॥

HYMND TO LAKSHMI – SRISTUTI BY VEDANTADESIKA

             ४.  श्रीस्तुति
        (श्री वॆदान्तदॆशिकविरचितम्)
मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां
श्रॆयॊमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्यॆ ॥ १ ॥
आविर्भावः कलशजलधावध्वरॆ वापि यस्याः
स्थानं यस्याः सरसिजवनं विष्णुवक्षस्थलं वा ।
भूमा यस्या भुवनमखिलं दॆवि दिव्यं पदं वा
स्तॊकप्रज्ञैरनवधिगुणा स्तूयसॆ सा कथं त्वम् ॥ २ ॥
स्तॊतव्यत्वं दिशति भवती दॆहिभिः स्तूयमाना
तामॆव त्वामनितरगतिः स्तॊतुमाशंसमानः।
सिद्धारम्भः सकलभुवनश्लाघनीयॊ भवॆयं
सॆवापॆक्षा तव चरणयॊः श्रॆयसॆ कस्य न स्यात् ॥ ३ ॥
यत् सङ्कल्पात् भवति कमलॆ यत्र दॆहिन्यमीषां
जन्मस्थॆमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामॆकलक्ष्यं समाधौ
पूर्णं तॆजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥ ४ ॥
निष्प्रत्यूहप्रणयघटितं दॆवि नित्यानपायं
विष्णुस्त्वं चॆत्यनवधिगुणं द्वन्द्वमन्यॊन्यलक्ष्यम् ।
शॆषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
संपद्यन्तॆ विहरणविधौ यस्य शय्याविशॆषाः ॥ ५ ॥
उद्दॆश्यत्वं जननि भजतॊरुझितॊपाधिगन्धं
प्रत्यग्रूपॆ हविषि युवयॊरॆकशॆषित्वयॊगात् ।
पद्मॆ पत्युस्तव च निगमैर्नित्यमन्विष्यमाणॊ
नावच्छॆदं भजति महिमा नर्तयन् मानसं नः ॥ ६ ॥
पश्यन्तीषु श्रुतिषु परितः सूरिबृन्दॆनसार्धं
मध्यॆकृत्य त्रिगुणफलकं निर्मितस्थानभॆदम् ।
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
ब्रह्मॆशाद्या दधति युवयॊरक्षशार प्रचारम् ॥ ७ ॥
अस्यॆशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरॆति ।
यन्नामानि श्रुतिपरिपणान्यॆवमावर्तयन्तॊ
नावर्तन्तॆ दुरितपवनप्रॆरितॆ जन्मचक्रॆ ॥ ८ ॥
त्वामॆवाहुः कतिचिदपरॆ त्वत्प्रियं लॊकनाथं
किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
त्वत्‌संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दैवतं दंपती नः ॥ ९ ॥
आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णॊः
आचख्युस्त्वां प्रियसहचरीमैकमत्यॊपपन्नां ।
प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसॆ  त्वम्
दूरॆक्षिप्तैरिव मधुरता दुग्धराशॆस्तरङ्गैः ॥ १० ॥
धत्तॆ शॊभां हरिमरकतॆ तावकीमूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।
यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-
विच्छावॆगॊल्लसितलहरी विभ्रमं व्यक्तयस्तॆ ॥ ११ ॥
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करॊ मॆरुधन्वा ।
यस्यां नित्यं नयनशतकैरॆकलक्ष्यॊ महॆन्द्रः
पद्मॆ तासां परिणतिरसौ भावलॆशैस्त्वदीयैः ॥ १२ ॥
अग्रॆ भर्तुः सरसिजमयॆ भद्रपीठॆ निषण्णां
अम्भॊराशॆरधिगतसुधासंप्लवादुत्थितां त्वाम् ।
पुष्पासार स्थगितभुवनैः पुष्कलावर्तकाद्यैः
कॢप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजॆन्द्राः ॥ १३ ॥
आलॊक्य त्वाममृतसहजॆ विष्णुवक्षस्थलस्थाम्
शापाक्रान्ताः शरणमगमन् सावरॊधाः सुरॆन्द्राः ।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः
सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति ॥ १४ ॥
आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः
अम्भॊजानामुषसिमिषतामन्तरंगैरपांगैः ।
यस्यां यस्यां दिशि विहरतॆ दॆवि दृष्टिस्त्वदीया
तस्यां तस्यामहमहमिकां तन्वतॆ संपदॊघाः ॥ १५ ॥
यॊगारम्भत्वरितमनसॊ युष्मदैकान्त्ययुक्तं
धर्मं प्राप्तुं प्रथममिह यॆ धारयन्तॆ धनायाम् ।
तॆषां भूमॆर्धनपतिगृहादंबरादंबुधॆर्वा
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६ ॥
श्रॆयस्कामा कमलनिलयॆ चित्रमाम्नायवाचां
चूडापीडं तव पदयुगं चॆतसा धारयन्तः ।
छत्रछाया सुभगशिरसश्चामरस्मॆरपार्श्वाः
श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥ १७ ॥
ऊरीकर्तुं कुशलमखिलं जॆतुमादीनरातीन्
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।
अंब स्तंबावधिक जननग्रामसीमान्तरॆखां
आलंबन्तॆ विमलमनसॊ विष्णुकान्तॆ दयां तॆ  ॥ १८ ॥
जाताकाङ्क्षा जननि युवयॊरॆकसॆवाधिकारॆ
मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
प्रीत्यै विष्णॊस्तवच कृतिनः प्रीतिमन्तॊ भजन्तॆ
वॆलाभङ्गप्रशमनफलं वैदिकं धर्मसॆतुम् ॥ १९ ॥
सॆवॆ दॆवि त्रिदशमहिलामौलिमालार्चितं तॆ
सिद्धिक्षॆत्रं शमितविपदां संपदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसॊ  यापयित्वा शरीरं
वर्तिष्यन्तॆ वितमसि पदॆ वासुदॆवस्य धन्याः ॥ २० ॥
सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः
अंब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।
घर्मॆ तापत्रयविरचितॆ गाढतप्तं क्षणं मां
आकिञ्चन्यग्लपितमनघैरार्द्रयॆथाः कटाक्षैः ॥ २१ ॥
संपद्यन्तॆ भवभयतमॊभानवस्त्वत् प्रसादात्
भावाः सर्वॆ भगवति हरौ भक्तिमुद्वॆलयन्तः ।
याचॆ किं त्वामहमिह यतः शीतलॊदारशीला
भूयॊ भूयॊ दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२ ॥
माता दॆवि त्वमसि भगवान् वासुदॆवः पिता मॆ
जातः सॊहं जननि युवयॊरॆकलक्ष्यं दयायाः ।
दत्तॊ युष्मत् परिजनतया दॆशिकैरप्यतस्त्वं
किं तॆ भूयः प्रियमिति किल स्मॆरवक्त्रा विभासि ॥ २३ ॥
कल्याणानामविकलनिधिः कापि कारुण्यसीमा
नित्यामॊदा निगमवचसां मौलिमन्दारमाला ।
संपद्दिव्या मधुविजयिनः सन्निधत्तां सदा मॆ
सैषा दॆवी सकलभुवनप्रार्थना कामधॆनुः ॥ २४ ॥
उपचितगुरुभक्तॆरुत्थितं वॆङ्कटॆशात्
कलिकलुषनिवृत्यै कल्प्यमानं प्रजानाम् ।
सरसिजनिलयायाः स्तॊत्रमॆतत् पठन्तः

सकलकुशलसीमाः सर्वभौमा भवन्ति ॥


HYMNS TO LAKSHMI – VIJAYALAKSHMI STAVAM

३. विजयलक्ष्मीस्तवं
           (अगस्त्यकृतं)
जय पद्मविशालाक्षि जय त्वं श्रीपतिप्रियॆ ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ १ ॥
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरॆश्वरि ।
हरिप्रियॆ नमस्तुभ्यं नमस्तुभ्यं दयानिधॆ ॥ २ ॥
पद्मालयॆ नमस्तुभ्यं नमस्तुभ्यं च सर्वदॆ ।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥ ३ ॥
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधॆ ।
दयावति नमस्तुभ्यं विश्वॆश्वरि नमॊऽस्तु तॆ ॥ ४ ॥
नमः क्षीरार्णवसुतॆ नमस्त्रैलॊक्यधारिणि ।
रक्ष त्वं दॆवदॆवॆशि दॆवदॆवस्य वल्लभॆ ॥ ५ ॥
दारिद्‌र्यात् त्राहि मां लक्ष्मि कृपां कुरु ममॊपरि ।
नमस्त्रैलॊक्यजननि नमस्त्रैलॊक्यपावनि ॥ ६ ॥
ब्रह्मादयॊ नमन्तॆ त्वां जगदानन्ददायिनि ।
विष्णुप्रियॆ नमस्तुभ्यं नमस्तुभ्यं जगद्धितॆ ॥ ७ ॥
आर्तिहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मॆ सदा ।
अब्जवासॆ नमस्तुभ्यं चापलायै नमॊ नमः ॥ ८ ॥
चञ्चलायै नमस्तुभ्यं ललितायै नमॊ नमः ।
नमः प्रद्युम्नजननि मातस्तुभ्यं नमॊ नमः ॥ ९ ॥
परिपालय भॊ मातः मां तुभ्यं शरणागतम्
शरण्यॆ त्वां प्रपन्नॊऽस्मि कमलॆ कमलालयॆ ।
त्राहि त्राहि महालक्ष्मि परित्राणपरायणॆ ॥ १० ॥
लक्ष्मि त्वद्गुणकीर्तनॆन कमलाभूर्यात्यलं जिह्मतां
रुद्राद्या रविचन्द्रदॆवपतयॊ वक्तुं न चैव क्षमाः ।
अस्माभिस्तवरूपलक्षणगुणान् वक्तुं कथं श्क्यतॆ
मातर्मां परिपाहि विश्वजननि कृत्वा ममॆष्टं ध्रुवम्  ॥ ११ ॥


  

HYMNNS TO LAKSHMI – MAHALAKSHMI ASHTAKAM

१. श्री महालक्ष्म्यष्टकम्
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शंखचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥ १ ॥
नमस्ते गरुडारूढे कोलासुरभयंकरी ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ २ ॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।
सर्वदु:खहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ३ ॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्ति प्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥ ४ ॥
आद्यंतरहिते देवि आद्यशक्ति महेश्वरि ।
योगजे योगसंभूते महालक्ष्मि नमोऽस्तुते ॥ ५ ॥
स्थूलसूक्ष्म महारौद्रे महाशक्ति महोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ६ ॥
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातः महालक्ष्मि नमोऽस्तुते ॥ ७ ॥
श्वेतांबरधरे देवि नानालंकारभूषिते ।
जगत्स्थिते जगन्मातः महालक्ष्मि नमोऽस्तुते ॥ ८ ॥
महालक्ष्यष्टकं स्तोत्रं यः पठेत् भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥
एककाले पठेन्नित्यं महापापविनाशनं ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १० ॥
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनं ।
महालक्ष्मीर्भवेन्न्नित्यं प्रसन्ना वरदा शुभा ॥ ११ ॥
                 ***

Click here for the Audio of this stotra

HYMNS TO SRIRAM – SRI NAMARAMAYANAM

  श्रीनामरामायणम्
    (बालकाण्डम्)
शुद्धब्रह्मपरात्पर
राम  
कालात्मक परमेश्वर
राम  ।
शेषतल्प सुखनिद्रित
राम
ब्रह्माद्यमरप्रार्त्थित
राम ॥ १ ॥
चण्डकिरणकुलमण्डन राम
श्रीमद्दशरथनन्दन राम
कौसल्यासुखवर्धन राम
विश्वामित्रप्रियधन
राम ॥ २ ॥
घोरताटकाघातक राम
मारीचादिनिपातक राम
कौशिकमखसंरक्षक राम
श्रीमदहल्योद्धारक
राम ॥ ३ ॥
गौतममुनिसंपूजित राम
सुरमुनिवरगणसंस्तुत
राम ।
नाविकधावितमृदुपद राम
मिथिलापुरजनमोदक राम
॥ ४ ॥
मैथिलिमानसरञ्जक राम
त्र्यैम्बककार्मुकभञ्जन
राम ।
सीतार्पितवरमालिक राम
कृतवैवाहिककौतुक राम
॥ ५ ॥
भार्गवदर्पविनाशक राम
श्रीमदयोध्यापालक राम
॥ ६ ॥
(अयोद्ध्याकाण्डम्)
अगणितगुणगणभूषित राम
अवनीतनयाकामित राम
राकाचन्द्रसमानन राम
पितृवाक्यस्थितकानन
राम ॥ ७ ॥
प्रियगुहविनिवेदितपद
राम
तत्क्षालितनिजमृदुपद
राम  ।
भारद्वाजसुपूजित राम
चित्रकूटाद्रिनिकेतन
राम ॥ ८ ॥
दशरथसन्ततचिन्तित राम
कैकेयीतनयार्थित राम
विरचितनिजपितृकर्मक
राम
भरतार्पितनिजपादुक
राम  ॥ ९ ॥
(आरण्यकाण्डम्)
दण्डककाननपावन राम
दुष्टविराधविनाशन राम
शरभंगसुतीक्ष्णार्चित
राम 
अगस्त्यानुग्रह वर्द्धित
राम ॥ १० ॥
गृध्राधिपसंसेवित राम
पंचवटीतटसुस्थित राम
खरदूषणमुखसूदक राम
सीताप्रियहरिणानुग
राम  ॥ ११ ॥
मारीचार्तिकृदाशुग
राम
विनष्टसीतान्वेषक राम
गृध्राधिपगतिदायक राम
शबरीदत्तफलाशन राम
कबन्धबाहूच्छेदन राम
॥ १२ ॥
    (किष्किन्धाकाण्डम्)
हनुमत्सेवितनिजपद राम
तसुग्रीवाभीष्टद राम
गर्वितबालिनिषूदन राम
हितकरलक्ष्मणसंयुत
राम ॥ १३ ॥
     (सुन्दरकाण्डम्)
कपिवरसन्ततसंस्तुत
राम
तत्गतिविघ्नध्वंसक
राम ।
सीताप्राणाधारक राम
दुष्टदशाननदूषित राम
॥ १४ ॥
शिष्टहनूमद्भूषित राम
सीतारोदितकोपन राम
कृतचूडामणिदर्शन राम
कपिवरवचनाश्वासित राम  ॥ १५ ॥
     (युद्धकाण्डम्)
रावणनिधनप्रस्थित राम
वानरसैन्यसमावृत राम
शोषिततटिनीशार्थित
राम
विभीषणाभयदायक राम  ॥ १६ ॥
सागरसेतुनिबन्धक राम
कुंभकर्णशिरच्छेदक
राम ।
राक्षससङ्घविमर्द्दक
राम
अमहितरावण वारण राम
॥ १७ ॥
संहृतदशमुखरावण राम
विधिभवमुखसंस्तुतपद
राम ।
खस्थितदशरथवीक्षित
राम
सीतादर्शनमोदित राम
॥ १८ ॥
अभिषिक्तविभीषणनत राम 
पुष्पकयानारोहण राम
भरद्वाजाभिनिषेवण राम
साकेतपुरीभूषण राम
॥ १९ ॥
सकलस्वीयसमानत राम
रत्नलसत्पीठस्थित राम
पट्टाभिषेकालंकृत राम
पार्थिवकुलसम्मनित
राम ॥ २० ॥
कीशकुलानुग्राहक राम
सकलजगत्परिपालक राम
सकलाभीष्टवरप्रद राम  ॥ २१ ॥

राम राम जय राजाराम्


राम राम जय सीतराम् ॥
२२ ॥ 

      ****