TULASI STOTRAM -2

                           तुलसीस्तोत्रम्
जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे।
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः॥१॥
नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे।
नमो मोक्षप्रदे देवि नमः संपत्प्रदायिके॥२॥
तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा।
कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥३॥
नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥४॥
तुलस्या रक्षितं सर्वं जगदेतच्चराचरम्।
या विनिर्हन्ति पापानि दृष्टा वा पापनिर्भरैः ॥५॥
नमस्तुलस्यतितरां  यस्यै बद्धाञ्जलिं कलौ।
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥६॥
तुलस्या नापरं किञ्चिद्दैवतं जगतीतले।
यया पवित्रितो लोको विष्णुसंगेन वैष्णवः ॥७॥
तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥८॥
तुलस्यां सकला देवा वसन्ति सततं यतः।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन्॥९॥
नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे।
पाहि मां सर्वपापेभ्यस्सर्वसंपत्प्रदायिके ॥१०॥
इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता।
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥११॥
तुलसी श्रीमहालक्ष्मीर्विद्याविद्यायशस्विनी।
धर्म्या धर्मानना देवी देवदेवमनःप्रिया  ॥१२॥
लक्ष्मीप्रियसखी साध्वी द्यौर्भूमिरचलाचला।
षोडशैतानि नामानि तुलस्याः कीर्तयन् नरः॥१३॥
लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत्   ॥१४॥
तुलसि! श्रीसखि! शुभे! पापहारिणि ! पुण्यदे! ।
नमस्ते नारदनुते! नारायणमनःप्रिये ! ॥१५॥

SRI TULASI STOTRAM

श्री तुलसी स्तोत्रम्

श्रीभगवानुवाच –

बृंदा रूपाश्च वृक्षाश्च यथैकत्र भवन्ति हि।

विदुर्बुधास्तेन बृंदां मत्प्रियां तां भजाम्यहम् ॥१॥

पुरा बभूव या देवी त्वादौ बृन्दा वनेन च।

तेन वृन्दावनीख्याता सौभाग्यां तां भजाम्यहम् ॥२॥

असंख्येषु च विश्वेषु पूजिता या निरन्तरम्।

तेन विश्वपूजिताख्या पूजितां तां भजाम्यहम् ॥३॥

असंख्यानि तु विश्वानि पवित्राणि तया सदा।

तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥४॥

देवा न तुष्टाः पुष्पाणां समूहेन यया विना।

तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः ॥५॥

विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद्ध्रुवम्।

नन्दिनी तेन विख्याता सा प्रीता भवतादिह ॥६॥

यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च।

तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ॥७॥

कृष्णजीवनरूपा सा शश्वत्प्रियतमा सती।

तेन कृष्णजीवनीया सा मे रक्षतु जीवनम् ॥८॥

बृन्दा बृन्दावनी विश्वपूजिता विश्वपावनी

पुष्पसारा नन्दिनी च तुलसी कृष्णजीवनी ॥९॥

एतन्नामाष्टकं चैव स्तोत्रं नामार्थसंयुतम्।

यः पठेत् तां च संपूज्य सोऽश्वमेधफलं लभेत् ॥१०॥


SRI TULSI ASHTOTHARA SATANAMA STOTRAM

तुलस्यष्टोत्तरशतनामस्तोत्रं
तुलसी पावनी पूज्या वृन्दावननिवासिनी
ज्ञानदात्री ज्ञानमयी निर्मला सर्वपूजिता  ||१-८||
सती पतिव्रता वृन्दा क्षीराब्धिमथनोद्भवा
कृष्णवर्णा रोगहन्त्री त्रिवर्णा सर्वकामदा ||९-१६||
लक्ष्मीसखी नित्यशुद्धा सुदती भूमिपावनी
हरिध्यानैकनिरता हरिपादकृतालया   ॥१७-२२॥ 
पवित्ररूपिणी धन्या सुगन्धिन्यमृतोद्भवा
सुरूपारोग्यदा तुष्टा शक्तित्रितयरूपिणी  ॥२३-२९॥
देवी देवर्षिसंस्तुत्या कान्ता विष्णुमनःप्रिया
भूतवेतालभीतिघ्नी महापातकनाशिनी ॥३०-३५॥
मनोरथप्रदा मेधा कान्तिर्विजयदायिनी
शंखचक्रगदापद्मधारिणी कामरूपिणी   ॥३६-४१॥
अपवर्गप्रदा श्यामा कृशमध्या सुकेशिनी
वैकुण्ठवासिनी नन्दा बिंबोष्ठी कोकिलस्वना ॥४२-४९॥
कपिला निम्नगाजन्मभूमी आयुष्यदायिनी
वनरूपा दुःखनाशी अविकारा चतुर्भुजा   ॥५०-५६॥
गरुत्मद्वाहना शान्ता दान्ता विघ्ननिवारिणी
विष्णुमूलिका पुष्टा त्रिवर्गफलदायिनी  ॥५७-६३॥
महाशक्तिर्महामाया लक्ष्मीवाणीसुपूजिता
सुमंगल्यर्चनप्रीता सौमङ्गल्यविवर्धिनी ॥ ६४-६८॥
चातुर्मासोत्सवाराध्या विष्णुसान्निध्यदायिनी
उत्तानद्वादशीपूज्या सर्वदेवप्रपूजिता      ॥६९-७२॥
गोपीरतिप्रदा नित्या निर्गुणा पार्वतीप्रिया
अपमृत्युहरा राधाप्रिया मृगविलोचना    ॥७३-७९॥
अम्लाना हंसगमना कमलासनवन्दिता
भूलोकवासिनी शुद्धा रमकृष्णादिपूजिता ॥८०-८५॥
सीतापूज्या राममनःप्रिया नन्दनसंस्थिता
सर्वतीर्थमयी मुक्ता लोकसृष्टिविधायिनी ॥८६-९१॥
प्रातर्दृश्या ग्लानिहन्त्री वैष्णवी सर्वसिद्धिदा
नारायणी सन्ततिदा मूलमृद्धारिपावनी  ॥९२-९८॥
अशोकवनिकासंस्था सीताध्याता निराश्रया
गोमतीसरयूतीररोपिता कुटिलालका  ॥९९-१०३॥
अपात्रभक्ष्यपापघ्नी दानतोयविशुद्धिदा
श्रुतिधारणसुप्रीता शुभा सर्वेष्टदायिनी ॥१०४-१०८॥