SARASWATI ASHTOTHARA SATANAMA STOTRAM

सरस्वत्यष्टोत्तरशतनामस्तोत्रम्
सरस्वती महाभद्रा महामाया वरप्रदा
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मसंभवा   ॥१-८॥
शिवानुजा पुस्तकभृत् ज्ञानमुद्रा रमा परा
कामरूपा महाविद्या महापातकनाशिनी ॥९-१६॥
महाश्रया मालिनी महाभोगा महाभुजा
महाभागा महोत्साहा दिव्यांगी सुरवन्दिता ॥१७-२४॥
महाकाली महापाशा महाकारा महाङ्कुशा
पीता विमला विश्वा विद्युन्माला च वैष्णवी ॥२५-३३॥
चन्द्रिका चन्द्रवदना चन्द्रलोकविभूषिता
सावित्री सुरसा देवी दिव्यालंकारन्भूषिता ॥३४-४०॥
वाग्देवी वसुधा तीव्रा महाभद्रा महाबला
भोगदा भारती भामा गोविन्दा गोमती शिवा ॥४१-५१॥
जटिला विन्ध्यावासा विन्ध्याचलविराजिता
चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना  ॥५२-५८॥
सौदामिनी सुधामूर्तिः सुभद्रा सुरपूजिता
सुवासिनी सुनासा च विनिद्रा पद्मलोचना ॥५९-६६॥
विद्यारूपा विशालाक्षी ब्रह्मजाया महाबला
त्रयीमूर्तिः त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी॥६७-७४॥
शुंभासुरप्रमथनी शुभदा च स्वरात्मिका
रक्तबीजनिहन्त्री च चामुण्डा अम्बिका तथा ॥७५-८०॥
मुण्डकायप्रहरणा धूम्रलोचनमर्द्दिनी
सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता॥८१-८५॥
कलाधारा कालरात्रिः रूपसौभाग्यदायिनी
वग्देवी च वरारोहा वाराही वारिजासना ॥८६-९२॥
चित्रांबरा चित्रगन्धा चित्रमाल्यविभूषिता
कान्ता कामप्रदा वन्द्या विद्याधरसुपूजिता ॥९३-९९॥
श्वेतानना नीलभुजा चतुर्वर्गफलप्रदा
चतुराननसाम्राज्या रक्तमध्या निरंजना ॥१००-१०५॥
हंसासना नीलजंघा ब्रेह्मविष्णुशिवात्मिका ॥१०६-१०८॥


HYMNS TO SARASWATI – SRI KAMALAJADAYITAA ASHTAKAM

           श्रीकमलजदयिताष्टकम्
     (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
शृङ्गक्ष्माभृन्निवासे
शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे
स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने
वाक्सवित्रि ।
शंभुश्रीनाथमुख्यामरवरनिकरैर्मोदतः
पूज्यमाने
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १ ॥
कल्पादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्म
प्राबल्यं
नेतुकामो यतिवरवपुषागत्य यां शृङगशैले ।
संस्थाप्यार्चां
प्रचक्रे बहुविधनतिभिः सा त्वमिन्द्वर्धचूडा
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ २ ॥
पापौघं
ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा-
त्संपाद्यास्तिक्यबुद्धिं
श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् ।
देवाचार्यद्विजादिष्वपि
मनुनिवहे तावकीने नितान्तं
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ३ ॥
विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले
विद्यादानप्रवीणे
जडबधिरमुखेभ्योऽपि शीघ्रं नतेभ्यः ।
कामादीनान्तरान्मत्सहजरिपुवरान्देवि
निर्मूल्य वेगात्
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ४ ॥
कर्मस्वात्मोचितेषु
स्थिरतरधिषणां देहदार्ढ्यं तदर्थं
दीर्घं
चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् ।
सत्सङ्गं
सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ५ ॥
मातस्त्वत्पादपद्मं
न विविधकुसुमैः पूजितं जातु भक्त्या
गातुं
नैवाहमीशे जडमतिरलसस्त्वद्गुणान्दिव्यपद्यैः ।
मूके
सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ६ ॥
शान्त्याद्याः
संपदो वितर शुभकरीर्नित्यतद्भिन्नबोधं
वैराग्यं
मोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने ।
विद्यातीर्थादियोगिप्रवरकरसरोजातसंपूजिताङ्घ्रे
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ७ ॥
सच्चिद्रूपात्मनो
मे श्रुतिमनननिदिध्यासनान्याशु मातः
संपाद्य
स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ ।
तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ८ ॥
                   ***

HYMNS TO SARASWATI – KALADIKSHETRE SRI SHARADA DASAKAM

१२. श्रीकालटिक्षॆत्रॆ श्रीशारदादशकम्
   (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
करवाणि वाणि किं वा जगति प्रचयाय धर्ममार्गस्य ।
कथयाशु तत्करॊम्यहमहर्निशं तत्र मा कृथा विशयम् ॥ १ ॥
गणनां विधाय मत्कृतपापानां किं धृताक्षमालिकया ।
तान्ताद्याप्यसमाप्तॆर्निश्चलतां पाणिपङ्कजॆ धत्सॆ ॥ २ ॥
विविधाशया मदीयं निकटं दूराज्जनाः समायान्ति ।
तॆषां तस्याः कथमिव पूरणमहमम्ब सत्वरं कुर्याम् ॥ ३ ॥
गतिजितमरालगर्वां मतिदानधुरन्धरां प्रणम्रॆभ्यः ।
यतिनाथसॆवितपदामतिभक्त्या नौमि शारदां सदयाम् ॥ ४ ॥
जगदम्बां नगतनुजाधवसहजां जातरूपतनुवल्लीम् ।
नीलॆन्दीवरनयनां बालॆन्दुकचां नमामि विधिजायाम् ॥ ५ ॥
भारॊ भारति न स्याद्वसुधायास्तद्वदंब कुरु शीघ्रम् ।
नास्तिकतानास्तिकताकरणात्कारुण्यदुग्धवाराशॆ ॥ ६ ॥
निकटॆवसन्तमनिशं पक्षिणमपि पालयामि करतॊऽहं ।
किमु भक्तियुक्तलॊकानिति बॊधार्थं करॆ शुकं धत्सॆ ॥ ७ ॥
शृङ्गाद्रिस्थितजनतामनॆकरॊगैरुपद्रुतां वाणि ।
विनिवार्य सकलरॊगान्पालय करुणार्द्रदृष्टिपातॆन ॥ ८ ॥
मद्विरहादतिभीतान्मदॆकशरणानतीव दुःखार्तान् ।
मयि यदि करुणा तव भॊ पालय शृङ्गाद्रिवासिनॊ लॊकान् ॥ ९ ॥
सदनमहॆतुकृपाया रदनविनिर्धूतकुन्दगर्वालिम् ।
मदनान्तकसहजातां सरसिजभवभामिनीं हृदा कलयॆ ॥ १० ॥


HYMNS TO SARASWATI-SRI VANEE PRASNAMALA STUTI

११. श्रीवाणीप्रश्नमालास्तुतिः
किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतॊऽस्य ।
किं मां दूरीकुरुषॆ दॆवि गिरां ब्रूहि कारणं तत्र ॥ १ ॥
किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वं ।
औरसतनयं मां तव कस्माद्दूरीकरॊषि वद वाणि ॥ २ ॥
आनीय दूरतॊ मां मातस्त्वत्पादसविधमतिकृपया ।
परिपाल्य च सुचिरं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ३ ॥
अतिपरिचयादवज्ञा प्रभवॆत्पुत्रॆषु किं सवित्रीणां ।
नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरॊषि वद वाणि ॥ ४ ॥
कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदॆ तरसा ।
नाहं सकृदपि नन्ता कस्माद्दूरीकरॊषि वद वाणि ॥ ५ ॥
गुरुरूपेणाबाल्यात्सॊढ्वा मन्तूंश्च मत्कृतान्विविधान् ।
परिरक्ष्य करुणया मां कस्माद्दूरीकरॊषि वद वाणि ॥ ६ ॥
जगतां पालनमनिशं कुर्वन्त्यास्तॆ भवॆत्कियान्भारः ।
अहमम्ब दीनवर्यः कस्माद्दूरीकरॊषि वद वाणि ॥ ७ ॥
पापान्निवार्य सरणौ विमलायां मॆ प्रवर्तनॆ तरसा ।
कर्तव्यॆ सति कृपया कस्माद्दूरीकरॊषि वद वाणि ॥ ८ ॥
यद्यप्यन्यानन्यान्दॆवानाराधयामि न त्वं तॆ ।
सर्वात्मिकॆति चपलः कस्माद्दूरीकरॊषि वद वाणि ॥ ९ ॥
यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तं ।
पात्रमहॆतुकदयायाः कस्माद्दूरीकरॊषि वद वाणि ॥ १० ॥
तव सद्मनि गुरुसदनॆ विद्यातीर्थालयॆ च बहुसुखतः ।
खॆलां कुर्वन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ११ ॥


त्वत्क्षॆत्रनिकटराजन्नरसिंहाख्याचलॆन्द्र शृङ्गाग्रॆ ।
स्वैरविहारकृतं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १२ ॥
त्वत्पादपूततुङ्गातीरॆ विजनॆ वनॆ चरन्तं मां ।
अनुघस्रं मॊदभरात् कस्माद्दूरीकरॊषि वद वाणि ॥ १३ ॥
तुङ्गातीरॆ दिनकरनिवॆशनिकटस्थलॆ विपुलॆ ।
ध्यायन्तं परतत्वं कस्माद्दूरीकरॊषि वद वाणि ॥ १४ ॥
तुङ्गातीरॆ रघुवरमन्दिरपुरतः सुदीर्घपाषाणॆ ।
कुतुकाद्विहरन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १५ ॥
जातु च नरसिंहपुरॆ तुङ्गातीरॆ सुसैकतॆ मॊदात् ।
विहृतिं कुर्वाणं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १६ ॥
यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमॊदात् ।
कुहचित्तुङ्गातीरॆ कस्माद्दूरीकरॊषि वद वाणि ॥ १७ ॥
शङ्करभगवत्पादप्रणीतचूडामणिं विवॆकादिम् ।
शृण्वन्तं नृहरिवनॆकस्माद्दूरीकरॊषि वद वाणि ॥ १८ ॥
                    ***


  

HYMNS TO SARASWATI -VAGVADINEE SHATKAM

         १०. श्रीवाग्वादिनीषट्कम्
     (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
वरदाप्यहॆतुकरुणाजन्मावनिरपि पयॊजभवजायॆ ।
किं कुरुषॆ न कृपां मयि वद वद वाग्वादिनि स्वाहा ॥ १ ॥
किं वा ममास्ति महती पापततिस्तत्प्रभॆदनॆ तरसा ।
किं वा न तॆऽस्ति शक्तिर्वद वद वाग्वादिनि स्वाहा ॥ २ ॥
किं जीवः परमशिवाद्भिन्नॊऽभिन्नॊऽथ भॆदश्च ।
औपाधिकः स्वतॊ वा वद वदवाग्वादिनि स्वाहा ॥ ३ ॥
वियदादिकं जगदिदं सर्वं मिथ्याऽथवा सत्यम् ।
मिथ्यात्वधीः कथं स्याद्वद वद वाग्वादिनि स्वाहा ॥ ४ ॥
ज्ञानं कर्म च मिलितं हॆतुर्मॊक्षॆऽथवा ज्ञानम् ।
तज्ज्ञानं केन भवॆद्वद वदवाग्वादिनि स्वाहा ॥ ५ ॥
ज्ञानं विचारसाध्यं किं वा यॊगॆन कर्मसाहस्रैः ।
कीदृक्सॊऽपि विचारॊ वद वद वाग्वादिनि स्वाहा ॥ ६ ॥

                   ***


HYMNS TO SARASWATI- SRI VAGDEVI STAVAM

            ९. श्रीवाग्दॆवीस्तवः
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
वादॆ शक्तिप्रदात्री प्रणतजनततॆः सन्ततं सत्सभायां
प्रश्नानां दुस्तराणामपि लघु सुसमाधानमाश्वॆव वक्तुम् ।
वागीशाद्यैः सुराग्र्‌यैर्विविधफलकृतॆ सन्ततं पूज्यमाना
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ १ ॥
व्याख्यामुद्राक्षमालाकलशसुलिखितैः राजदंभॊजपाणिः
काव्यालंकारमुख्यॆष्वपि निशितधियं सर्वशास्त्रेषु तूर्णम् ।
मूकॆभ्यॊऽप्यार्द्रचित्ता दिशति करुणया या जवात्साकृपाब्धिः
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ २ ॥
जाड्यध्वान्तार्कपङ्क्तिस्तनुजितरजनीकान्तगर्वाऽऽगमानां
शीर्षैः संस्तूयमाना मुनिवरनिकरैः सन्ततं भक्तिनम्रैः ।
कारुण्यापारवारांनिधिरगतनयासिन्धुकन्याभिवाद्या
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ ३ ॥

HYMNS TO SARASWATI – SARASWATI STOTRAM ( PADMA PURANA)

सरस्वतीस्तोत्र
           
(पाद्मपुराणांतर्गतं)
सरस्वतीं नमस्यामि
चेतनानां हृदिस्थितां ।
कण्ठस्थां पद्मयोनेस्तु
हिमाकरप्रियास्पदाम् ॥ १
मतिदां वरदां
शुद्धां वीणाहस्तवरप्रदां ।
ऐं ऐं
मन्त्रप्रियां ह्रीं ह्रां कुमतिध्वंसकारिणीम् ॥ २ ॥
सुप्रकाशां निरालम्बां
अज्ञानतिमिरापहाम् ।
शुक्लां मोक्षप्रदां
रम्यां शुभाङ्गां शोभनप्रदाम्
॥ ३ ॥
पद्मोपविष्टां कुण्डलिनीं
शुक्लवर्णां मनोरमाम् ।
आदित्यमण्डले लीनां
प्रणमामि हरिप्रियाम् ॥
४ ॥
इति मासं
स्तुतानेन  वागीशेन
महात्मना ।
आत्मानं दर्शयामास
शरदिन्दुसमप्रभाम् ॥ ५
              सरस्वत्युवाच
वरं वृणीष्व
भद्रं ते यत्ते मनसि
वर्तते ।
               ब्रुहस्पतिः
वरदा यदि
मे देवि सम्यग्ज्ञानं प्रयच्छ
मे ॥ ६ ॥

            

HYMNS TO SARASWATI – SRI MATRU PADAPANKAJA ASHTAKAM

श्रीमातृपदपङ्कजाष्टकम्
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
मातस्त्वत्पदपङ्कजं कलयतां चेतोऽम्बुजे संततं
मानाथांबुजसंभवाद्रितनयाकान्तैः समाराधितम्
वाञ्छापूरणनिर्जितामरमहीरुग्गर्वसर्वस्वकं
वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात् ॥
१ ॥
मातस्त्वत्पदपङ्कजं मुनिमनः
कासारवासादरं
मायामोहमहान्धकारमिहिरं मानातिगप्राभवम् ।
मातङ्गाभिमतिं स्वकीयगमनैर्निर्मूलयत्कौतुका-
द्वन्देऽमन्दतपःफलाप्यनमनःस्तोत्रार्चनाप्रक्रमम् ॥
२ ॥
मातस्त्वत्पदपङ्कजं प्रणमतामानन्दवारांनिधे
राकाशारदपूर्णचन्द्रनिकरं कामाहिपक्षीश्वरम् ।
बृन्दं प्राणभृतां
स्वनामवदतामत्यादरात्सत्वरं
षड्भाषासरिदीश्वरं प्रविदधत्षाण्मातुरार्च्यं भजे ॥ ३
कामं फालतले दुरक्षरततिर्दैवीममास्तां न भीः
मातस्त्वत्पदपङ्कजोत्थरजसा लुम्पामि
तां निश्चितम् ।
मार्कण्डेयमुनिर्यथा भवपदाम्भोजार्चनाप्राभवा-
त्कालं
तद्वदहं चतुर्मुखमुखांभोजातसूर्यप्रभे ॥ ४ ॥
पापानि प्रशमं
नयाशु ममतां देहेन्द्रियप्राणगां
कामादीनपिवैरिणो दृढतरान्
मोक्षाध्वविघ्नप्रदान् ।
स्निग्धान्पोषय सन्ततं
शमदमध्यानादिमान्मोदतो
मातस्त्वत्पदपङ्कजं ह्रुदि
सदा कुर्वे गिरां देवते
॥ ५ ॥
मतस्त्वत्पदपङ्कजस्य मनसा
वाचा क्रियातोऽपि वा
ये कुर्वन्ति
मुदान्वहं बहुविधैर्दिव्यैर्सुमैरर्चनां ।
शीघ्रं ते
प्रभवन्ति भूमिपतयो निन्दन्ति
च स्वश्रिया
जंभारातिमपि ध्रुवं
शतमखीकष्टाप्तनाकश्रियं ॥ ६
मातस्त्वत्पदपङ्कजं शिरसि
ये पद्माटवीमध्यत-
श्चन्द्राभं प्रविचिन्तयन्ति पुरुषाः पीयूषवर्ष्यन्वहम् ।
ते मृत्युं
प्रविजित्य रोगरहिताः संयग्दृढाङ्गाश्चिरं
जीवन्त्येव मृणालकोमलवपुष्मन्तः सुरूपा भुवि ॥
७ ॥
मातस्त्वत्पदपङ्कजं हृदि
मुदा ध्यायन्ति ये
मानवाः
सच्चिद्रूपमशेषवेदशिरसांतात्पर्यगम्यं मुहुः
अत्यागेऽपि तनोरखण्डपरमानन्दं वहन्तः सदा
सर्वं विश्वमिदं
विनाशि तरसा पश्यन्ति
ते पूरुषाः
॥ ८ ॥

                 ***

HYMNS TO SARASWATI – SRI VANEE SHARANAGATI STOTRAM

श्रीवाणीशरणागतिस्तोत्रम्
वेणीं सितेतरसमीरणभोजितुल्यां
वाणीं च
केकिकुलगर्वहरां वहन्तीम् ।
श्रोणीं गिरिस्मयविभेदचणां दधानां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ १ ॥
वाचः प्रयत्नमनपेक्ष्य मुखारविन्दा-
द्वाताहताब्धिलहरीमदहारदक्षाः ।
वादेषु यत्करुणया
प्रगलन्ति तां त्वां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ २ ॥
राकाशशाङ्कसदृशाननपङ्कजातां
शोकापहारचतुराङ्घ्रिसरोजपूजाम् ।
पाकारिमुख्यदिविषत्प्रवरेड्यमानां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ ३ ॥
बालोडुपप्रविलसत्कचमध्यभागां
नीलोत्पलप्रतिभटाक्षिविराजमानाम् ।
कालोन्मिषत्किसलयारुणपादपद्मां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ ४ ॥
         
***

Click here for this hymn in Kannada Lipi

HYMNS TO SARASWATI – SRI SHARADA MAHIMA STAVAM

५. श्रीशारदामहिमस्तवः
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)             
शृंगाद्रिवासाय विधिप्रियाय
कारुण्यवारांनिधये नताय ।
विज्ञानदायाखिलभोगदाय
श्री शारदाख्याय नमो महिम्ने ॥ १ ॥
तुंगातटावासकृतादराय
भृङ्गालिविद्वेषिकचोज्ज्वलाय ।
अङ्गाधरीभूत मनोज्ञहेम्ने
शृंगारसीम्नेऽस्तु नमो महिम्ने ॥ २ ॥
वीणालसत्पाणिसरोरुहाय
शोणाधरायाखिलभाग्यदाय ।
काणादशास्त्रप्रमुखेषु चण्ड-
प्रज्ञाप्रदायास्तु नमो महिम्ने॥ ३ ॥

चन्द्रप्रभायेशसहोदराय
चंद्रार्भकालंकृतमस्तकाय ।
इन्द्रादिदेवोत्तमपूजिताय
कारुण्यसान्द्राय नमो महिम्ने ॥ ४ ॥